Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 31
________________ a "एताए विहीए गंता तिविहेण साहुणो णमिऊण पच्छा साहुसख्खियं सामाइयं करेति 'करेमि भंते ! सामाइयं सावज जोगं पचरूखामि दुविहं तिविहेणं जाव साहू पज्जुवासामि'त्ति काऊग, जड चेइयाई अत्थि तो पदम बंदती"त्यादिना, तथा नवपदविवरणे (२४३ पत्रे) श्रीयशोदेवोपाध्यायः “आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिक पुनः करोति-करेमि भंते ! सामाइयं सावज जोग पच्चख्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामी"त्यादिना, च पाठेन “सामायिकं करोती"त्युक्तं, अत्र बहुत्वं न दर्शितं. यदशात्रित्वे पर्यवसानं भवति 'कपिजलाधिकरण'न्यायेन, तथापि व्यवहारसिद्धान्ते चतुर्थोद्देशके (५८ पत्रे ३०९ भाष्यगाथायाः) “सामाइयं तिगुणमट्ठगहणं चेति पाठव्याख्यायां तट्टीकाकारिभिः श्रीमलयगिरिभिर्दीक्षाग्रहणादौ ("त्रिगुण-श्रीन वारान् सामायिकमुच्चारयती"त्यनेन) त्रि:कृखः सामायिकोच्चारणं दर्शितं, तथा निशोथचूणौँ “एवं अहा(दार्य)जायं वामपासे ठियस्स आयरिओ भणेइ 'इमस्स साहुस्स सामाइयरस all आरुहावणं करेमि काउसगं' अन्ने भणति 'उच्चारावणं करेमि काउस्सगं' उभयधावि अविरुद्ध, अन्नत्थूससिएणं जाव वोसिरामि त्ति, लोगस्मुज्जोयगरं चिंतेत्ता 'नमो अरिहंताणं' पाढेत्ता पच्छा पवावणऽज्जेण समं सेहो सामाइयं तिख्खुत्तो कट्टइ" एवमिहापि, यथा साधोखि:कृत्वः सामायिकोच्चारणं निर्दिष्ट तथा श्रावकस्यापि तदनुगामिक्रियाकरणत्योपदेशेन विकृत्वः सामायिकोचारणं घटत एव, व्रतोचारणविधिस्तु सर्वेषां सम एव बोधव्यः, सम्यक्त्वशीलवतायुचारे त्रिकुत्या पाठोच्चारणं भवत्पूर्वजैरप्यातमेव, अपरं यत्र सामान्यतः 'सामायिक मुच्चरती'त्युक्तं तत्रापि त्रीणि सामायिकानोत्यासोयते तथा चोक्तमोघनियुक्तौ (८३ पत्रे) “सामाइय उभयकायपडिलेहा" इति पाठे सामान्यतः RS सामायिकशब्द उक्तः परं वृत्तिकृता श्रीद्रोणाचार्येण “सामाइय ति-सामायिक वारत्रयमाकृष्य स्वपिती"ति व्याख्यातं, तथोत्तराध्ययनेषु पविशेऽध्ययने (बृहद्धृत्तौ ५४५ पत्रे) प्रतिक्रमणाध्ययनाधिकारे "काउस्सगं तो कुजा" अयं पाठस्तु सामान्यतः कायोत्सर्गाभि

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74