Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 7
________________ तत्थाइमं च इत्थी-जणपूअनिसेहणं च जिणभवणे। नटाइनचनिसेहोरे, मासंकप्पस्स वुच्छेओ॥३॥ १-“ तत्रा दमं च न्यूनक्रियारूपमुत्सूत्र स्त्रीजनपूजानिषेधः” तत्र तावद्दत्तावधानो निरस्तस्वपक्षाभिमानः क्षण माध्यस्थ्यं भजन शृणु, तत्र स्त्रीजनपूजानिषेधः किमस्माभिः सामस्त्येनैकदेशेन वा प्रतिपाद्यते ?, आद्यपक्षे किं सर्वासां स्त्रीणामथ सर्वप्रकारैर्वा !, नाद्यः पक्षः, बालत्वे वृद्धत्वे च तासां तदनिषेधात् , नापि द्वितीयः, तासां वरगन्धधुपादिपूजायाः स्वीकारात् । अथैकदेशेनेति पक्षस्तत्र कासाचित्स्त्रीणां ? केनचित्पकारेण वेति !, तदुभयमपि युक्तमेव, मलिनस्त्रीणां तत्करणं सर्वैरभ्युपगतमेव, युवतीमाश्रित्य मूलपतिमाऽस्पर्शनप्रतिषेधमकारस्तु पूर्वाचार्यैरप्यातस्तथाहि-"सागारमणागार, ठवणा कप्पं वयंति मुणिपवरा । तत्थ पढमं जिणाणं, महामुणीणं च पडिरूव ॥१॥ तं पुण सपाडिहेरं, अपाडिहेरं च मूलजिणबिंब । पूइज्जइ पुरिसे हिं, न इत्थियाए अमुइभावा ॥२॥ काले सुइभूएणं, विसिहपुप्फाइएहि विहिणा उ। सारत्थयथुत्ति गुरुइ, जिणपूआ होइ कायवा ॥३॥ पुरिसेणं बुद्धिमया, मुहबुद्धि भावओ गणितेण । जत्तेण होइया, सुहाणुबंधप्पहाणेणं ॥४॥ संभवइ अकालेवि हु, कुसुमं महिलाण तेण देवाणं । पूयाए अहिगारो न ओहो होइ सुत्नुत्तो ॥५॥ लोगुत्तमदेवाणं, समऽच्चणे समुचिओ इहं नेओ। सुइगुणजित्तणओ, लोए लोउत्तरे पुरिसो ॥६॥ न छिवंति जहा देह, ओसरणे भावजिणवरिंदाणं । तह तप्पडिमपि सयं, पूर्यति न जुवनारीओ ॥७॥" इत्यष्टादशगाथामित-: पूर्वाचार्यकृतविचारसारकुलके पूर्वाचार्या मूलजिनपतिमापाणिस्पर्श प्रतिषेधयाञ्चक्रुः, तथा चर्चरोमकरणे श्रीजिनदत्तमूरयः प्रोचुः-: "जहि न मलिणचेलंऽगिहि जिणवरु पूइयइ, मूलपडिम मुइभूइ वि छिबइ न सावियइ । आरत्तिउ उत्तारिउ जं किर जिणवरह,

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 74