Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ पर्युषणापर्ववत् , उत्सूत्रमिदमुदितं तेनेति फल्गुवल्गितम् ।१।१। २-तथा “ जिनभवने नर्तकी नृत्यनिषेधः" इदमप्यसाधीयो, नर्तकी नृत्यनिषेधः केन क्रियते ?, अस्मद्गुरुभिः श्रीजिनवल्लभमूरिभिः सडपट्टके सप्तमवृत्ते नर्तकी नृत्योपदेशस्य प्रत्युतोक्तवात्तथाहि-"गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुअन्मृदा-सत्पुष्पगुचन्मृगमदलसदुल्लोचचञ्चज्जनौधे । देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽईन्मतज्ञा वसन्ति ।" तथा श्रीजिनदत्तमुरिभिस्तत्पादाम्भोजचञ्चरीकः प्रौढवाराङ्गनानृत्यनिषेधे प्रतिपादितेऽपि चर्चरी प्रकरणे “गुरुवयणि नंदी नच्चाविज्जइय इत्युक्तं, तेन तत्पतिषेधः क कृतः १, अपरं श्रीजिनपतिसूरिभिरुक्तं-"न चेइए वेसानचण" तदपि संवेगरसाकुलितचेतोवृत्तिभिर्मनोभवभवं विकारं निवारयद्भिः प्रौढवेश्यानर्तननिषेधः साधितः, स च साधीयानेव, यत्र लाभप्रकर्षों भवति सो मार्गों दयते महाशयः, नच सूत्रानुक्तत्वात्तद्दर्शने दोषापत्तिस्तदर्शनस्य सूत्रेऽभ्यनुज्ञानात् "तम्हा सवाणुना, सब निसेहो य पवयणे नत्यि । आर्य ब्वयं तुलिज्जा, लाहाकंखिव्व वाणिअओ।१।” इति वचनात् ।१२। अढी कोश ऊंचा गिरि जावानु, कल्पसूत्रे वीरे कीधु जी ॥२॥श्रीसिद्धाचले आदि जिन आव्या, पूर्वनवाणुं वारजी। अजित शांति चोमासु कोg, गणधर मुनि परिवारजी ॥ दर्शन पूजन, भविजन कीर्छ, देशना अमृत पीधुं जो । चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री किम निषेधु जो ॥१॥” एतज्जिनदर्शनपूजानिषेधं स्वयं कुर्वन्तः पश्यन्तोऽपि न पश्यंति उत्सूत्र आधुनिकाः मूढाः। तथा श्रीजिनदत्तमरिकृते उपदेशरसायनरासकेऽपिअस्ति एतदर्थसंवादकोऽयं पाठः "जा लहढी सा नशाविज्जद, बडी सुगुरु वयणि आणिज्जा ॥३२॥"

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74