Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
धर्म
उत्सूत्रखण्डनम्
सागरीय
भणिए, 'तु' सद्दो विसेसं करेइ, तहाहि-जइ धम्मे महब्बयाणि आवकहियाणि चेव भवति, एत्य पुण सावगधम्मे पायमणुष्वयाणि य गुणब्बयाई च जावज्जीवियाणि भवंति, पायगहणाओ पुण चाउम्मासाइकालपमाणेणवि भवंति, सिरुखावयाणि पुण 'इत्तरियाणि' अप्पकालियाणि, तत्य पइदिवसाणुठेयाणि सामाइयदेसावगासियाणि पुणो पुणो उच्चारिजंति त्ति भणिय होई, पोसहोपवासअतिहिसंविभागा पुण पतिनियतदिवसाणुढे या, न पइदिवसाणुठेया" इति पश्चाशकचूणिः । "एत्य पुण समणोवासगधम्मे पंच अणुब्वयाई तिण्णि गुणव्वयाई आवकहियाणि, चत्तारि सिख्खावयवयाणि इत्तरियाई” इत्यावश्यकसूत्र (पत्र ८३८), अस्य व्याख्या- "अत्र पुनः श्रमणोपासकधर्मे, पुनः शब्दोऽवधारणार्थः, अत्रैव, न शाक्यादिश्रमणोपासकधर्म, सम्यक्त्वाभावेनाणुव्रताधभावादिति, वक्ष्यति च'एत्य पुण समणोवासगधम्मे मूलवत्थुसम्मत्त' मित्यादि, पश्चाणुव्रतानि प्रतिपादितस्वरूपाणि. त्रीणी गुणव्रतानि उक्तलक्षणान्येव. यावत्कथिकानीति-सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्कथा, शिक्षापदव्रतानीति 'शिक्षा'अभ्यास्तस्य पदानि| स्थानानि तान्येव व्रतानि शिक्षापदब्रतानि, इखराणीति, तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, | पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचरणीयाविति" इत्यावश्यकबृहद्वृत्ती (पत्र ८३९)। अत्र (अर्थदीपिकाख्यायां श्राद्ध) प्रतिक्रमणवृत्तौ श्रीरत्नशेखरमूरिभिः श्रावकपञ्चमप्रतिमाऽधिकारे आवश्यकबृवृत्तेः पाठपरावर्तनद्वारा 'न प्रतिदिवसाचरणीया' वित्यत्र नकारो न प्रतिषेधवाचक इत्यूचे, तदयुक्तं, साक्षितया परिकल्पिततयाविधपाठस्यैव तत्राभावात् , परलोकभीरुता रेऽस्तु, साक्षादुक्तपाठोऽपि नेक्षितस्तैः, तथाहि-" ननु 'पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ' इति श्रीहरिभद्रसूरिकतावश्यकबृहदृत्ति-श्रावकज्ञप्तित्यादौ साक्षादुक्त एव तभिषेध इति चेत् ?, अहो ग्रन्थ

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74