Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 234
________________ १७९ नमस्कार-प्रभावे श्रावकसुत-कथा। मन्त्र-तत्रादियोगेषु सर्वविद्याधरेषु च । विद्यासु च सर्वासु पर्वतेषु वनेषु च ॥९ शब्दादिसर्वशास्त्रेषु व्यन्तरेषु नरेषु च । पन्नगेषु च सर्वेषु देवदेवेषु नित्यशः॥ १० व्योमवद् व्यापिरूपेण सर्वेष्वेतेषु संस्थितम् । नातः परतरं ब्रह्म विद्यते भुवि किञ्चन ॥ इदमाद्यं भवेद् यस्य 'कलातीतं कलाश्रितम् । नाना परमदेवस्य ध्येयोऽसौ मोक्षकाविभिः ॥ १२ दीप्तपावकसंकाशं सर्वेषां शिरसि स्थितम् । विधिना मन्त्रिणा ध्यातं त्रिवर्गफलदं स्मृतम् ॥ १३ यस्य देवाभिधानस्य मध्ये ह्येतद् व्यवस्थितम् । पुण्यं पवित्रं म(मा)ङ्गल्यं पूज्योऽसौ तत्त्वदर्शिभिः॥१४ सर्वेषामपि भूतानां नित्यं यो हृदि संस्थितः । पर्यन्ते सर्ववर्णानां सकलो निष्कलस्तथा ॥ ॥ हकारो हि महाप्राणः लोकशास्त्रेषु पूजितः । विधिना मत्रिणा ध्यातः सर्वकार्यप्रसाधकः॥ यस्य देवाभिधानस्य पर्यन्ते एव वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवः ॥१७ सर्वेषामपि सत्वानां नासाग्रे परिसंस्थितम् । विन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥ हकारोपरि यो बिन्दुतुलो जलबिन्दुवत् । योगिभिश्चिन्तितस्तस्थौ मोक्षदः सर्वदेहिनाम् ॥ त्रीण्यक्षराणि बिन्दुश्च यस्य देवस्य नाम वै । स सर्वज्ञः समाख्यातः अहँत इति पण्डितैः ॥ एतदेव समाश्रित्य कला ह्यर्द्धचतुर्थिका । नाद-बिन्दु-लयाश्चेति कीर्तिताः 'परवादिभिः ॥ मूर्तो ह्येष अमूर्तश्च कलातीतः कलान्वितः। सूक्ष्मश्च बादरश्चेति व्यक्तोऽव्यक्तश्च पठ्यते ॥ निर्गुणः सगुणश्चैव सर्वगो देशसंस्थितः । अक्षयः क्षययुक्तश्च अनित्यः शाश्वतस्तथा ॥२३ मयदेवि-पसाएणं मुणि-खवणय-सावयाण चरियाई । कहियाणि जो निसामइ सुंदरमियरं च सो मुणइ ॥ अच्छउ ता परलोगो जीविय-रित्थावहो नमोकारो । इह लोगम्मि वि दिवो दिटुंतो सावयसुएण ॥ ७१ [तिष्ठतु तावत् परलोको जीवित-रिक्थावहो नमस्कारः । इह लोकेऽपि च दृष्टो दृष्टान्तः श्रावकसुतेन ॥ ७१] परलोके सुरभव-मोक्षफल इति । उक्तं च "इह लोए अत्थ-कामा आरोग्गं अहिरुईय-निप्पत्ती । सिद्धी य सम्ग सुकुले पवा(चा)याईओ परलोए ॥" [९६. नमस्कार-प्रभावे श्रावकसुत-कथा]कथमिदम् ?- गयपुरे समहिगय-जीवाजीवाइ-पयत्थो संकाइ-मल-रहिय-सम्मत्ताइ-. महारयणालंकिओ जिण-साहु-पूया-रओ जिणभदो नाम सावगो । पुत्तो से जक्खदिण्णो । सो य सावयकुलुभवो वि जम्मंतर-जणिय-पावकम्मोदएण हिंसओ अलियवाई १ ह. क. का। १६, सो, क. सो। ३६. परि। ४ क. रक्षा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296