Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 275
________________ २२० [ १५०. माध्यस्थ्ये सुव्रतसाधु - कथा ] सुदंसणपुरे सुलसनामो गाहावई । सुजसा से भज्जा । ताण य जिण-वयण - भावि- मईणं' तिवग्ग - सारं मणुय- सुहमणुहवंताण जाओ दारओ । कयं वद्धावणयं, पट्ठियं च से नामं सुबह (य) त्ति । गन्भ - कालाउ आरम्भ सुहंसुहेण वडमाणो संपत्तो जोवणं । • जाओ विजाहरीणं पि पत्थणि । तहाविह थेराण समीवे साहु-धम्मं सोऊण निव्विण्णभव-पवंचो कह कह वि गुरुयणाणुण्णाओ पूइय- जिण साहु-संघो महाविभूईए पवइओ एसो । गहिया दुविहा वि सिक्खा । कालेण य एकल्लविहार-पडिमं पडिवजिऊण विहरिउमादत्तो । तओ उवओग-पुवयं देव-परिसा गएणं भणियं पुरंदरेण - 'अहो ! सुबयसाहू न राग-दोसेहिं चालिजई' ति । इममसद्दहंता पत्ता दोणि तियसा परिक्खणत्थं । 12 एकेण भणियं - 'अहो! 'महाणुभावो एस मुणी कुमार- बंभयारी' । दुइएण भणियं - 'अदट्ठवो एसो, जेण कुल-वंस-विवच्छेओ कओ' त्ति । 20 अपि च धर्मोपदेशमालायाम् पुणो वि दाविया जणणि-जणयां विसयासत्ता विलवंता मारिजमाणा य । पुणो समाढत्ता अणुकूलोवसग्गा, विउरूविया सवे उउणो । समोयरियाओ सुरसुंदरीयाओ। समा18 दत्तं नाणाविह-रस- हाव-भाव करणं हा राइ जुयं पिक्खणयं । तहा वि न राग-दोसेहिं अभिभूओ त्ति । तओ उप्पण्णं केवलं, जाव संपत्तो नेवाणं ति । सुवय- क्खाणयं समत्तं ॥ R - "अपुत्रस्य गतिर्नास्ति ० " इति श्लोकः । आलोयणाइ - पुवं आराहेंताण जायए सिद्धी । पंडव-रुक्ख-लयाणं धि-मईणं वै नरलोए ॥ ९४ [ आलोचनादिपूर्वमाराधयतां जायते सिद्धिः । पाण्डव - वृक्ष-लतयोर्धृति-मत्योरिव नेरलोके ॥ ९४ ] कथमिदम् १ - [ १५१. आराधक - सिद्धौ धृति-मति-कथा ] 28 पंड - महुराए निविष्ण-काम-भोगा जोग-पुत्त- निक्खित्त-रज-भारा तक्कालाणुरूव-निवत्तिय सेस - कायद्या महाविच्छड्डेणं निक्खंता जुहिट्ठिलरायाइणो पंच वि पंडवा महाविजा ( पहाविया) अरिट्ठनेमिणो तित्थयरस्स सगासं । कमेण य पत्ता हत्थकप्पं । भिक्खं भमंतेहिं दिट्ठा स-विमाणा गयण-मग्गेण वोलिता तियसा । 'किमेयं ?' ति । देवे हिं भणियं - 'तेलोक - दिवायरोऽरिट्ठनेमितित्थयरो नेवाणं पत्तो । तस्स पूया निमित्तं अवरिया बत्तीस पि सपरियरा तियसाहिवइणो । 'अहो ! अलमम्हाणं जीविएणं, तेलोकदिवायरम्मि अत्थमिए' भावेंता परिट्ठविऊण भिक्खं समारूढा सत्तुंजयं सेलं । ठिया पायवोवगमणेणं । तओ भावेंताण संसारासारत्तणं, निंदमाणाण अणेग-भव- निवत्ति१. ज. ०ई य । २ क. ज. महाराय । ३ क. जसं । 1 ४ क. ज. धी । ५ क. ज. नवर । ६ क. ज. पं० । ७ क्र. ज. रायणो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296