Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 267
________________ २१२ धर्मोपदेशमालायाम् तेण भणियं-'उजाणे चिट्ठई। तओ पट्टविया मंतिणो-'अभय-पसाए कए आगच्छा. मो मे वंदणत्थं । आगओ राया । कया धम्मकहा । जाओ सावगो । कया खामणा । आलोइय-निंदिय-पडिकंत-कय-जहारिह-पायच्छित्तो य सिद्धो मुणि ति। उवणओ कायबो। नंद-क्खाणयं समतं ॥ तव-सोसिया वि मुणिणो कोव-परा मारिऊण जंतु-गणे । सावेण महानरए वच्चंती(ते) करड-कुरुडु(ड) व ॥ ८८ [तपःशोषिता अपि मुनयः कोपपरा मारयित्वा जन्तुगणान् । शापेन महानरके व्रजन्ति करट-कुरुटाविव ॥ ८८] कथमिदम् ? [१४५. कोपे करट-कुरुट-कथा] वेसमणनयरि-कप्पाए कुणालाए महानयरीए नाणाविह-तव-विसेस-सोसिय-तणुणो मासकप्पेण विहरमाणा संपत्ता सद्धिवरोवज्झा(ग्णा)या दोन्नि करड-कुरुडाहिहाणा तव" स्सियो । नयर-निद्धमणासण्ण-वसहीए आवासिया । 'मा मुणीणमुववो हवउ' ति देवया निओगेण न नयरि-मज्झे वरिसइ । नागरया य निंदिर पयत्ता । पुणरत्तं च हीलिजमाणेहिं समुप्पण्ण-कोवानलेहि भणियमेएहिं'वरिससु देव ! कुणालाए' करडेण इमम्मि भणिए, कुरुडेण भणियं- 'दिवसाणि दस पंच य' । ७. पुणो वि भणियं करडेण - 'मुट्ठि-मित्ताहिं धाराहिं' कुरुडेण भणियं- 'जहा राई तहा दिवस(वा) ॥ भणिऊण गया साकेयं । नगरी वि सजणवया पभरसहिं अहोरत्तेहि पक्खित्ता समुदमि । ते वि तइयवरिसे* रुद्दज्झाणोवगया मरिऊण उववण्णा सत्तमपुढवीए कालनयरे(रए) बावीससागरोवमाउणो नेरइया जाया । कुणाला-विणासकालाओ य ७ तेरसमे वरिसे महावीरस्स केवलं समुप्पण्णं । उवणओ कायद्यो । करड-कुरुड-क्खाणयं 'समत्तं ॥ 30 सम्ममणालोएंतो मच्छियमल्लो व वञ्चइ विणासं । आलोएं(य)तो सम्मं फलहीमल्लोवमो होइ ॥ ८९ [सम्यगनालोचयन् मिच्छि(मात्स्यि)कमल्लवद् व्रजति विनाशम् । · आलोचयन् सम्यग् फलहीमल्लोपमो भवति ॥ ८९] १ह. क. से। *१०७ तमपत्रादनन्तरं ह. प्रतिरितोऽपूर्णा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296