Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 269
________________ २१४ धर्मोपदेशमालायाम् जुवईए राग-रत्तो राय - विरुद्धं करावए पुरिसो । मित्तं पि आवयाए पक्खिवइ जहा य धणमित्तौ ॥ ९० [ युवतौ रागरक्तो राजविरुद्धं कारयति पुरुषः । मित्रमप्यापदि प्रक्षिपति यथा च धनमित्रः ॥ ९०] कथमिदम् १ ― [ १४७. रागे धनमित्र - कथा ] दंतपुरे दंतच (व) को गया । सच्चवई से महादेवी । आवण्ण-सत्ताए य दंतमय-पासायकीडणम्मि डोहले जाए राइणा निय-देस - पडहत्थि-दंता आणाविया नरिंदार्हितो । अण्णो गेहंतो दंडिजइ । समाढत्ता दंत- वलहिया । इओ य तत्थेव धणमित्तो वणिय-सुओ । "दोनि से भारिया । धणसिरी पढमा । पउमसिरी बिइया अच्चंत वल्लहा य । अण्णया सिं भंडणे पयट्टे भणियं धणसिरीए - 'हला ! किं ते ममाहिंतो अब्भहियं १, जेण गवसुधहसि; नयते सच्चवईए विव दंत - वलहिया कीरह' । तीए भणियं - ' अवस्सं कारवेस्सामो' । पविट्ठा को घरे । पुच्छिओ परियणो वणिणा- 'कत्थ पिययमा १' । दाविया परियप्रणेण । तेण भणियं - 'पिए ! किं केण ते अवरर्द्ध १, किं वा न संपण्णं ?; जेण कुविया " सि' । पुणरुत्तं च वाहरियाए साहिओ निययाभिप्पाओ - 'जह दंत- वलहियं न करेसि', तओ अवस्सं पाणे परिच्चयामि' । चिंता - भर - निब्भरस्स संपत्तो नियय-चित्त-विब्भमो सम्भाव-निही दढमित्ताहिहाणो बाल- सुही । भणियं च णेण - 'कीस विसण्णो ?' । ओ सब्भावे पिसुणिए भणियं दढमित्तेण - 'वयंस ! पियाए विणा तुमं न हवसि, तए मरते अहं न जीवामि । जह ममेत्थ पत्त-कालं - अडवीए पुलिंदेहिंतो मुल्लेण घेत्तूण अचंत-गुत्ते 2• आणेमि दंते' । तओ पुलिंदय - जुग्ग-दद्वाणि वेत्तूण गओ एसो । गहिय-दंतो य पत्तो नगर-बाहिं, तण- पूलय-विट्ठिए य पइसारिउमारद्धो । तओ वसमेण गहिए पूलए 'खड' त्ति पडिओ दंतो । 'विरुद्धकारि' त्ति गहिओ नरेंद-पुरिसेहिं । समपिओ नरिंदर । तेण विय वज्झो समाइट्ठो । तओ सोऊण पाय-वडिओ धणमित्तो विष्णविउमाढत्तो - 'देव ! न एयस्स महाणुभावस्स दोसो, मए एयं राय - विरुद्धं काराविओ; 2. ता मोत्तूण एयं ममं वावाएसु' । दढमित्तो पुच्छिओ - 'किं व सच्चमिणमो ?' । तेण भणियं - 'देव ! नाहमेयं वियाणामि, नवरं मम पाण-संरक्खणत्थं निय-जीवियमुज्झई' । तओ कह कह वि मुणिय-वृत्तंतेण राइणा सकारिऊण मुक्का । उवणओ कायो । धणमित्त क्खाणयं समन्तं ॥ Jain Education International १ क. मि । २. सं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296