Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 266
________________ द्वेष नाविकनन्द-कथा। दोसानल-पज्जलिओ इह परलोए य पावए दुक्खं । गंगा-नावियनंदो व धम्मरुइणो सगासाओ ॥ ८७ [दो(द्वे)षानलप्रज्वलित इह परलोके च प्राप्नोति दुःखम् । ___ गङ्गा-नाविकनन्दवद् धर्मरुचेः सकाशात् ॥ ८७] कथमिदम् ? - [१४४. द्वेषे नाविकनन्द-कथा] - नावियनंदो गंगं उत्तारेइ । तत्थ य लोगेण सह नावारूढो धम्मरुई नाम साहू उत्तारिओ। लोगो य मोल्लं दाऊण गओ, मुणिणो तं नत्थि । तेण सो तत्थ वालुगा-मज्झे निरुद्धो । ससइक्वंता भिक्खा-वेला । समुप्पण्ण-रोसेण य दिट्ठीविस-लद्धीए च्छारीकओ नंदो । अट्टज्झाण-दोसेण य सहाए घर-कोइलगो जाओ। धम्मरुई वि विहरमाणो ।" गहिय-पाण-भोयणो तं चिय सहमल्लीणो । दद्रुण य मुणिं संजाय-रोसो तदुवरि कयवरं पाडिउमाढत्तो । पुणरुत्तं निद्धाडिओ वि जाहे न हाइ, तओ दड्डो पुणो वि दिट्ठीए । तओ मयंग-तीरे उप्पण्णो हंसत्ताए । साहू वि सीयकाले भमंतो पत्तो तमुद्देसं । पयडीहूय-कोवो य भरिऊणमुदयस्स पक्खाओ मुणि-उवारं वरिसिउं पयत्तो । जाहे न ठाइ, तओ दडो पुणो वि दिट्ठीए । जाओ अंजणपवए केसरी । साहू वि तहाविह-मवियब- 16 याए सत्येण सह तेण समीवेण गंतुं पयत्तो । दट्टण तं, मोत्तूण सत्थं पहाविओ मुणिणोऽभिमुहं । तत्थ वि मारिओ संतो वाणारसीए दिय-सुओ जाओ । जाओ अद्ववारिसिओ । दट्टण य तं रिसिं अण्ण-डिंभेहिं सह धूलि-लेडमाइएहिं उवसम्गं काउमाढत्तो । नियत्तेसु वि डिमेसु जाहे न सो चिहइ, तओ छारीको समाणो उप्पण्णो तत्थेव राया। सुमरिया पुव-भवा । तओ समुप्पण्ण-भएण मुणिणो जाणणत्थं अवलंबिया 10 एसा पण्हा "गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंग-तीराए, सीहो अंजणपव्वए । वाणारसीए बडुओ, राया तत्थेव आगओ।" जो एयं पण्हं पूरेइ तस्स राया अद्धरज देइ । तओ सवे वि पूरिउमारद्धा; न तयाणुरूवमुत्तरं जाइ । जाव विहरमाणो पत्तो नयरीए मुणी । आरह]ट्टिएण भणियं-25 'भयवं! पण्हं पूरेसु' । तेण भणियं- 'पढसु' । 'गंगाए 'नाविओ नंदो ति, इचाइमणिएण पूरिया मुणिणा "एतेसिं घायओ जो उ सो ते आरे( अज, एत्थेव) समागओ॥" गओ आरहडिओ । पडिहारेण निवेइयं राइणो । पविहो । पूरिए य पण्हाए मुच्छिओ राया, समासासिओ चंदणरसाइएहिं । दिट्ठो हम्ममाणो आरहडिओ तेहिं पुरिसेहिं । ते ४ वारिऊण भणियं राइणा- 'भो! कहं तए पण्हत्थो नाओ ? तेण भणियं- 'देव ! एस सँमाणत्थो(तो) पवइएण पण्हत्थं घडतेणाणीओ' । राइणा भणियं- 'कत्थ सो मुणी । ११. क. विय । २ ह. क. मारिओ। ३ क. आण। ४ क. ममा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296