Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
२०९
विनये निम्बक-कथा। मुचसु । तहा कर सिटुं सवं । अहो! जाण कए एत्थियाण किलेसो किजह, ताण एयारिसं चेट्ठियं ति । तओ तहारूवाणं थेराणं अंते पसइओ । विहरंतो य तहाविहभवियद्ययाए पत्तो तत्थ, जत्थ सो सुओ राया जाओ । भिक्खं भमंतो य पविहो मुद्यावासिय-वजाए घरं । नाऊण य दिन्नं मंडएहिं सह सुवण्णय । नीहरंते य साहुम्मि को कलयलो- 'एस चोरु त्ति । दिटुं सुवण्णर्य । नीओ नरिंद-समीवे । पञ्चभिण्णाओ थणधाईए, रोईऊण साहिया पउत्ती राइणो । तेण वि पणमिओ भाव-सारं । वमा वि आणता निविसया । कओ तत्थ वासारत्तो । कओ राया सावगो, सेस-लोगो य । गच्छंतस्स य वासारत्तय-समत्तीए भणाविया परिभट्ठिया घिजाईएहिं जहा- 'मम पोर्ट काऊण मा वच्चसु' । तीए एवं लवंतीए वि 'पवयणस्स उपणई भवः' चि मण्पामाणेण भणियमणेणं त्ति- 'जइ मए कयं, काल-कमेण जोणीए । नीहरउ, जई अमेण तो ज्झत्ति' । तओ पुढं फोडें । जाया पवयणस्स उण्णइ त्ति ।
॥ वज्जा-कहाणयं समत्तं ॥
विणय-रहिओ न ठाणं पावइ जह निंबओ पुणो लहइ । विणयाहिंतो पुरिसो दिर्सेतो निंबओ चेव ॥ ८५ [विनयरहितो न स्थानं लभते यथा निम्बकः पुनलभते ।
विनयवान् पुरुषो दृष्टान्तो निम्बकश्चैव ॥ ८५] कथमिदम् -
[१४२. विनये निम्बक-कथा]धणयपुरि-संकासाए उजेणीए जिणवयण-भाविय-मई अंबरिसी बंभणी, मालुगा ३० से भारिया । निंबओ सिं पुत्तो । मालुगा पंचनमोकार-परा पंचत्तीभूय त्ति । अपि च- "सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥" तो अंबरिसी निवएण सह पबइओ । सो य निंबओ पावोदयाओ काइय-भूमीए कंटके निक्खिवह, सज्झाय-पढण-समए छिकइ, वक्खाण-वेलाए विकहं करेइ, सबहा । सर्व सामारि वितहं करेइ त्ति ।
'जं भणसि तं न काहं जत्तो वारेसि तत्थ वच्चामि ।
किं ते अलिंजराओ उदयं पित्तुं नय(ई) नेमि ॥" तओ भणिओ सूरी साहहिं - 'निंपओ वा चिट्ठउ, वयं वा चिट्ठामो' । तओ नीणिओ निंबओ । तेण य सह नीसरिओ जणओ वि । अण्ण-विहारे गया, तत्थ वि अविणी- 30 यत्तणओ निकालिया । एवं किल उजेणीए पंचसु वि वसही-सएसु कत्थ वि हाणं न लहूं। १ क. भ'। २ ह. क. जहा। ३ ह. क. सं० ।
ध. २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296