Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७८
धर्मोपदेशमालायाम् थेव-वेलाए य सत्तरत्तोववासी गोयर-चरियाए रीयंतो पत्तो धम्मरुई नाम सियवडो। धम्मलाभ-पुत्वयं च ढिओ से पुरओ । तओ भणिया राइणा पुरिसा - 'देह एयस्स मुणिणो सत्तुगे'। अलिगा संति काउं अगिण्हतो नियत्तो मुणी । राइणा भणियं-'हो ! कीस न
गेण्हसि । मुणिणा भणियं-'न गिण्हण-जोग्गा' । राइणा भणियं - 'किं सचेयणा एए?' 'मुणिणा भणियं - 'न सचेयणा, सचेयणाणुगय'त्ति । राइणा भणियं - 'सव(च) सचेयणा पुरिस-णुगया, न पुण अण्ण-जीवहिं । मुणिणा भणियं- 'अण्णेहिं ३दिएहिं अणुगया' । ससूयं भणियं राइणा- 'भो ! कओ एत्थ किमिणो ?' तओ दरिसिया मुणिणा । वलिएण दवावियं दहियं, तं पि रसय-संसत्त त्ति पडिलेहिऊण न गहियं । तओ सरोसं भणियं राइणा-'किमेत्थ किमिणो पडिया ?, जेण न गेण्हसि ?' । मुणिणा भणियं"पडिया। अपेच्छंतेण किमिणो भणियं राइणा- 'अहो! महरिसि-मच्छराओ असञ्चवाइणो सियवडिया' । मुणिणा भणियं- 'नरिंद! मा एवं जंपसु, को गुणेसु मच्छरो ?, किं च अलियं 'ति । तेण भणियं- 'ता कत्थेत्थ जंतुणो?' । तओ कह कह वि निरुद्धं पुलयंतस्स दाविया रस्सया । भुत्तुत्तरकालं च गओ राया घम्मरुइणो समीवं । तओ भावसारं सोऊण साहु-धम्म, पच्छा खवणय-समी । एगंते य पुच्छिओ कुमारनंदी-- ॥ 'भगवं ! खमणाण सियवडाण य एगो तित्थयरो सामीओ, तेण य खमणाण सियवडाण य जीवदयाए धम्मो कहिओ । जेण जीवदया-पालणत्थं सेसाणि सच्चाईणि वयाणि धरिजंति, सा पुण जीवदया अविगला ण वत्थ-पत्ताइ-रहिएहिं साहिजइ, न य ताणि परिग्गहो; जेण भणियमागमे
"ज पि य वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजम-लजट्टा धारिंति परिहरंति य ॥ न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा ।
मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिणा ॥" जहा दुमुणियचरिए वाय-हाणं, तहा वत्तवं । अण्णं च किं तुम्हाण तित्थयरेण न साहिया जीवा, जह सियवडाणं ? । तओ सवित्थरं सियंबर-चिट्ठियमागमाणुसारेण १७ सोऊण राया सियंवर-सावगो जाओ त्ति । पुणो वि विन्नत्तं राइणा-'भगवं! कह पुण इह-परलोग-फलमत्थिणा मंत-तंताइ-विहाणेण परमेसरो झाइयो । तओ परमसावगो त्ति काऊण भणियं गुरुणा"प्रणम्य तत्वकर्तारं महावीरं सनातनम् । श्रुतदेवी गुरुं चैव परं तत्वं ब्रवीम्यहम् ॥ १ शान्ताय गुरुभक्ताय विनीताय मनस्विने । श्रद्धावते प्रदातव्यं जिन-भक्ताय दिने दिने । अकारादि-हकारान्ता प्रसिद्धा सिद्धमातृका । युगादौ या खयं प्रोक्ता ऋपमेन महात्मना । एकैकमक्षरं तस्यां तत्त्वरूपं समाश्रितम् । तत्रापि त्रीणि तत्त्वानि येषु तिष्ठति सर्ववित् ।। अकारः प्रथमं तत्त्वं सर्वभूताभयप्रदम् । कण्ठदेशं समाश्रित्य वर्तते सर्वदेहिनाम् ॥५ सर्वात्मानं सर्वगतं सर्वव्यापि सनातनम् । सर्वसत्वाश्रितं दिव्यं चिन्तितं पापनाशनम् ॥ सर्वेषामपि वर्णानां 'खराणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु ककारादिषु संस्थितम् ॥ "पृथिव्यादिषु भूतेषु देवेषु समयेषु च । लोकेषु च सर्वेषु सागरेषु सुरेषु च ।। ८
१६. क. सु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296