Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 256
________________ औत्पत्तिकीबुद्धौ रोहकादि-कथाः। उत्पत्तियाइ-चउबिह-बुद्धि-समेया हवंति सुय-जोग्गा । भरहाभयाइणो विव (इह ) दिटुंता आगम-पसिद्धा ॥ ८३ [औत्पत्तिक्यादिचतुर्विधबुद्धिसमेता भवन्ति श्रुतयोग्याः । भरताभयादय इव (ह) दृष्टान्ता आगम-प्रसिद्धाः ॥ ८३] "पुत्रमदितुमसुयमवेइय-तक्खण-विबु(सु)द्ध-गहियत्था। अबाहि(ह)य-फल-जोगा बुद्धी उत्पत्तिया नाम ॥ भरह-सिल-पणिय-रुक्खे खुड्डग-पड-सरड-काय-उच्चारे । गय-घयण-गोल-खंभे खुड्डग-मग्गित्थि-पय(इ)-पुत्ते ॥ [भरह-सिल-मिंढ-कुक्कुड-वालुअ-हत्थी अगड-वणसंडे । पायस-अइआ-पत्ते खाडहिला पंच पिअरो अ॥] महुसिस्थ-मुद्दियंके य नाणए भिक्खु-चेडग-निहाणे। सिक्खायं(इ) अत्थसत्थे इच्छाय(इ) महं सयसहस्से ॥" -~[११२-१४०. औत्पत्तिकीबुद्धौ रोहकादि-कथाः]उजेणीए आसण्णे नडगामो । तत्थेगस्स नडस्स भजा मया । तस्स सुओ रोहयनामो खुडओ । पिउणा अण्णा परिणीया । सा रोहयस्स न सुट्ठ वट्टइ । तेण भणिया- ।। 'जइ तारण कजं, ता मम (संमं) वसु। तीए भणियं-'किं तुमं रुट्ठो काहिस्ति' ति । ... अपि च- "यस्मिन् रुष्ट भयं नास्ति तुष्टे नैव धनागमः । निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ॥" . तेण राईए पिया भणिओ-'एस पुरिसोति । एवं सुणिऊण सो चिंतेइ- 'अबो! पर-पुरिसासत्ता एसा' । न तीए सह आलवेइ त्ति । तओ तीए रोहय-विलसियं नाऊण 10 मणिओ- 'पुत्तय ! सुड्ड वट्टीहामि त्ति । तओ तेण भणिओ पिया पुणो वि- 'पुरिसो पुरिसोति । 'कत्थ सो पुच्छिएण नियम-छाया दाविया । 'अहो! जारिसो इमो पुरिसो, सो वि एयारिसो'त्ति वेलिओ साणुरागो महिलाए जाओ ॥ अण्णया पिउणा सह उजेणीयं गओ रोहयखुड्डुओ । गहिय-धण्णा य पत्ता सिप्पानई-तीरे । तो तत्थ पुतं मोतूण गओ से जणओ नयरिं पम्हुट्ट-पुडयस्स । रोहएण वि तिय-चउकाइ-सणा- 25 हा लिहिया पुलिणे नगरी । तेण पएसेण राया आगच्छंतो भणिो रोहएण- 'भो! अमुणिय-परमत्थं अपिसुणिओ तुरयारूढो य रायकुले पविससि । संजाय-विम्हएण य पुच्छिओ राइणा । तेण वि जहा-विभागं दाविया नयरी । 'को सि तुमं । तेण भणिओ (यं) भरह-सुओ रोहय-नामो । बाहिरियाए वसामो ॥ राइणो य एगृणाणि पंच मंतिसयाणि । एगं बुद्धिमंत ताण सामियं गवेसेइ । तओ रोहय-बुद्धि-जाणणत्थं भणिया . तग्माम-वासिणो नडा-'जा एसा महल्लिया मे सिला, तीए मंडवं करेह' । तओ विसण्णा सो नि । 'रोहओ य जणएण विणा विस-संकाए न झुंजइ । तओ रोवंतो गओ समवाए जणय-समी । जणएण भणियं- 'वच्छ ! पणट्ठा अम्हाण भोयणासा, जेण १६. हिय । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296