Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 447
________________ [३९१ चतुर्दशः सर्गः] पूर्ववैरस्मृतेरेत्य, द्वारकां दग्धुमुद्धरः । नालम्भूष्णुरसो पौरतप:प्रतिहतः परम् ।।२५४।। वर्षाण्येकादशालब्धच्छिद्रोऽस्थादेष रोषणः । द्वादशेऽब्दे प्रवृत्ते च, लोकश्चित्तमिति व्यधात् ॥२५५॥ भ्रष्टस्तपोभिरस्माकं, सोऽपि द्वैपायनो ध्रुवम् । रमामहे ततः स्वैरं, प्रवर्तितमहोत्सवाः ॥२५६।। इति मांसादनं मद्यपानं च यदवो व्यधुः । छिद्रान्वेषी स च च्छिद्रं, लेभे द्वैपायनासुरः ॥२५७।। उल्का-निर्घात-भूकम्पा-ऽऽलेख्य-प्रहसितादयः । उत्पाता विविधाः प्रादुरासंस्तस्यां ततः पुरि ॥२५८॥ पिशाच-शाकिनी-भूत-वेतालादिपरिच्छदः । द्वैपायनासुरः सोऽपि, बभ्राम द्वारिकान्तरे ॥२५९।। उष्ट्रारूढं दक्षिणस्यां, यान्तं रक्तांशुकावृतम् । महिषारूढमात्मानं, स्वप्नेऽपश्यन् पुरीजनाः ॥२६०॥ सीरादि सीरिणो नष्टं, रत्नं चक्रादि शाङ्गिणः । तत्र संवर्तकं वातं, विचकारासुरस्ततः ॥२६१।। काननानि समग्राणि, दिग्भ्योऽष्टाभ्योऽपि वायुना । उन्मूल्य स पुरीं काष्ठ-तृणादिभिरपूरयत् ॥२६२।। भीत्या प्रणश्यतो लोकान् , दिग्भ्योऽप्यानीय दुष्टधीः । द्वारान्तर्निचिक्षेप, क्षणाद् द्वैपायनासुरः ॥२६३|| अथ क्षयानलप्राये, ज्वलने ज्चालिते द्विषा । तत्र बालैश्च वृद्धैश्च, कण्ठलग्नैमिथः स्थितम् ॥२६४।। देवकी-रोहिणीयुक्तं, वसुदेवमथो रथे। क्रष्टुं प्रज्वलनाद् रामयुक्तः कृष्णो न्यवेशयत् ॥२६५।। १. स्मृतेः प्राप्तो, द्वार० खंता० सं० ॥ २. परिग्रह: खंता० ॥ ३. °षाक्रान्तमात्मा खंता० सं० ॥ D:\maha-k.pm5\2nd proof

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515