Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 456
________________ ४००] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् संरम्भसङ्घटितसङ्गजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभवभरभासुरचित्तवृत्तिरुद्वृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन् रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दमेदुरमयं रमयन् मनांसि ॥१८॥ दानैरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं, मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वाऽयमुच्चैरम्बा-प्रद्युम्न-साम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥१९॥ असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म । 10 अबाधि सा धिक्करणेन माया, निर्माय निर्मायमनःसु पूजाम् ॥२०॥ पुरः पुरः पूरयता पयांसि, घनेन सान्निध्यकृता कृतीन्दुः । स्वकीर्तिवन्नव्यनदीर्ददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिःस्यन्दविधिर्विधिज्ञः, पुरं प्रपेदे धवलक्ककं सः ॥२२॥ समं तेज:पालान्वितपुरजनैर्वीरधवलप्रभु प्रत्युद्यातस्तदनु सदनं प्राप्य सुकृती । युतः सङ्ग्रेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्यार्चामशनवसनाद्यैर्व्यरचयत् ॥२३॥ अथ प्रसादाद् भूभर्तृः, प्राप्य वैभवमद्भुतम् । 20 मन्त्रीशः सफलीचक्रे, स्वमनोरथपादपम् ॥२४॥ भक्त्याऽऽखण्डलमण्डपं नवनवश्रीकेलिपर्यङ्किकावर्यं कारयति स्म विस्मयमयं मन्त्री स शत्रुञ्जये । यत्र स्तम्भन-रैवतप्रभुजिनौ शाम्बा-ऽम्बिकालोकन प्रद्युम्नप्रभृतीनि किञ्च शिखराण्यारोपयामासिवान् ॥२५॥ 25 गुरु-पूर्वज-सम्बन्धि-मित्रमूर्तिकदम्बकम् । तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्यानुजस्य च ॥२६॥ शातकुम्भमयान् कुम्भान् , पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव ॥२७॥ D:\maha-k.pm5\2nd proof

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515