Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[४१५
परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ श्रीमन्नेमिजिनेनेव,
१०/२ | सङ्घवात्सल्य-जैनेशवेस्मश्रीयुगादिजगन्नाथ !
३/११९ सार्मिक-सुहद्वन्धुश्लेष्मादिदोषवृक्षाणां,
३/२०५ सिद्धमन्नं जलं प्रासु, स मन्मथपथेऽस्माभिः
८/१४४ सिद्धिसौधाग्रसोपानं, सतेरा चित्रकनका,
३/८०
सुकृतं न कृतं किञ्चिद् सन्तो शपथपान्थानां,
२/२०५
सुखाय वत्से ! तद् वाञ्छा समायातस्य तीर्थेऽस्मिन्
७/८०
सुदुष्करतरः कामं सम्पन्नानन्यसामान्य,
९/१३९
सुलभा जीवलोकेऽस्मिन् सम्पिष्टविष्टपानिष्ट
६/४२ सम्यक्त्वकौमुदीस्वाद
सेविते तत् किमन्यत्र,
२/३१७ सर्वेषां तत् प्रियाकर्तुं
सौभाग्य-भाग्ययोर्गेहं,
१४/९० सहजं मित्रमेतस्य,
स्थानान्येतानि चत्वारि,
८/७१६ संसारचारकक्षिप्तो,
३/२१०
स्मेरं सम्यक्त्वसूर्येण, संसारदुःखसम्मर्द
२/३६६ स्युर्यस्मिन्नथिसार्थस्य, संसारसागरपतज्जनता
७/८६
स्वकर्मफलभोगेन संसारसुखमापातमधुरं
१४/८९ | स्वकीयान् बान्धवानेव संसारे जन्तवः सन्ति,
२/३१३ | स्वस्वामिभावसम्बन्ध
८/१२१ १/१०२
२/२१ २/१२६
१/३१ २/३६८
१/४९ ९/१३२ ३/२५८ २/२२७ १/१०६ २/३१६ २/१६० ९/७३ ६/७८ २/३६४

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515