Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम्
[७] धर्माभ्युदयमहाकाव्यान्तर्गतवस्तुपालसङ्घयात्रावर्णनानामकाराद्यनुक्रमः ॥
पद्यांशः अजाहराख्ये नगरे च अत्र यात्रिकलोकानां अथ प्रसादाद् भूभूर्तृः अध्यावास्य नमस्यकीर्तिअयं क्षुब्धक्षीरार्णवनवअर्कपालितकं ग्राममिह असाधि साधर्मिकमानइति प्रतिज्ञामिव नव्यकीर्तिइत्थं तत्र विधाय एतत् सुवर्णरचितं किञ्चैतन्मन्दिरद्धारि कुन्देन्दुसुन्दरग्रावपावनं क्षोणीपीठमियद्रजः गजेन्द्रपदकुण्डस्य गुरु-पूर्वज-सम्बन्धिग्रामे ग्रामे पुरि पुरि जिनमज्जनसज्जसज्जनं तत्र स्नात्रमहोत्सवव्यसनिनं तस्यानुजश्च जगति प्रथितः दानैरानन्ध बन्दिव्रजदेवपत्तनपुरे पुरन्दर नाभेयप्रभुभक्तिभासुरमनाः पीतस्फीतरुचिश्चिराय पुण्योल्लासविलास
सर्गः/पद्याङ्कः । पद्यांशः
१५/१२ | पुरः पुर: पूरयता पयांसि १५/३८ | पुष्टभक्तिभरतुष्ट्या १५/२४ पृष्ठपटुं च सौवर्णं १५/७ प्रसादे निदधे चास्य १५/१ [प्रासादः स्फुटमच्युत१५/३० भक्त्याऽऽखण्डलमण्डपं १५/२०
मन्त्री मौलौ किल १५/२२
मन्त्रीशेन जिनेश्वरस्य १५/११
[यत् पूर्वैर्न निराकृतं १५/४७
लुम्पन् रजो विजयसेन१५/३५
लोकैः पाञ्चालिकानृत्त१५/२९
वस्त्रापथस्य पन्थाः १५/४६
शत्रुञ्जये यः सरसी १५/१५ १५/२६
शातकुम्भमयान् कुम्भान्
[श्रीपालिताख्ये नगरे १५/६
श्लाध्येऽह्नि सङ्घसहितः १५/१६ १५/८
संरम्भसङ्घटितसङ्गजनौध१५/४०
समं तेज:पालान्वितपुरजनैः १५/१९
समुद्रत्वं श्लाघे महिमहिम१५/१३
| सान्द्ररुपर्युपरिवाहपदाग्रः
सौवर्णदण्डयुग्मं च, १५/१४ स्फुटस्फटिकदर्पण१५/४३ | हर्षोत्कर्षं न केषां
सर्गः/पद्याङ्कः १५/२१
१५/५ १५/३३ १५/३४ १५/३७ १५/२५
१५/९ १५/१० १५/३९ १५/१८ १५/३६ १५/४२ १५/४५ १५/२७ १५/३१
१५/२ १५/१७ १५/२३ १५/४१
१५/३ १५/२८ १५/४४ १५/३२
१५/४

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515