Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम्
[६]
धर्माभ्युदयमहाकाव्यान्तर्गतसर्गान्ते वस्तुपालप्रशस्तीनामकाराद्यनुक्रमः ॥
पद्यांशः
अन्तः कज्जलमञ्जुलनि यदिदं शीतद्युतेर्द्यातते, आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, एतोऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमाक्लृप्तस्त्वं ननु दीनमण्डलपतिर्द्रारिद्र्यं तत् किं पुनः, खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धतैत्रिजगति यशसस्ते तस्य विस्तारभाजः, दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यपीयूषादपि पेशला : शशधरज्योत्स्नाकलापादपि, मुष्णाति प्रसभं वसुद्विजपतेगौरीगुरुं लङ्घयन्, यस्तीर्थयात्राभवपुण्ययोगात्,
या श्रीः स्वयं जिनपतेः पदपद्मसद्मा,
यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे,
श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो, स्वस्ति श्रीपुण्डरीकक्षितधरशिखराद् यक्षमुख्यः कपर्दी,
सर्गः/पद्याङ्कः
८/२०६
९/२२५
६/१२९
१४/३९७
८/२०६
४/१०९
११/३१६
१०/२५३
९/२२५
२/४८
३/७७
१४ / ३९७
१/१२ १३/३३०
१२ / ३३५
५/ १२१ ७/१३७
७/१३७

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515