Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 472
________________ १/६६ परिशिष्टम् [४] धर्माभ्युदयमहाकाव्यान्तर्गतससङ्घतीर्थयात्राविधिनामकाराद्यनुक्रमः ॥ पद्यांशः सर्ग:/पद्याङ्कः | पद्यांशः सर्गः/पद्याङ्कः अत्यद्भुताभिर्देवेन्द्र१/९० | धनैर्धनार्थिनः कामं, १/८० अर्जितोदात्तपुण्यस्य, | धन्यस्त्वं तीर्थकृत्पूज्यो, १/६४ इति सिद्धान्तसिद्धोऽयं, १/१०४ पङ्कमग्नं च भग्नं च, १/८४ इदमेव महादानं १/१०३ परोपकारकरणं ब्रह्मव्रत १/१०५ उद्दामदान-सम्मान १/७८ पुण्यस्फूर्ते मुहूर्तेऽसौ, १/१०१ एवं संवर्धितोत्साहो, १/६७ पुरस्कृतगुरुः कृत्वा, १/७५ कृतोरुवाहना-ऽऽवास १/६९ पूजिते पुष्प-वासाद्यैः १/७४ कोशं संवर्ध्य देवस्य, १/९८ बन्दि-गाथकमुख्यांश्च, १/८१ क्रमेण प्राप्यतीर्थानि, १/८८ ब्रह्मचर्य-तपस्तेजो १/८७ क्षुद्रोपद्रवविद्रावि १/७६ मर्त्यजन्म-कुलैश्वर्य १/६३ क्षुधितं तुषितं व्याधि १/८५ मुखोद्धाटविधाने च, १/९७ क्षुन्दानश्चाखिलान् क्षुद्रो १/८६ मुहूर्ते पर्वनिर्णीते, १/७२ चन्दनस्यन्द-कस्तूरी १/९३ यश्चेतसा शुचितरेण १/१०७ चन्दना-ऽगरु-कर्पूर १/७१ वदान्यो जनतामान्यः, चलच्चामर-भृङ्गार१/९५ १/६१ १/६० चैत्यानि पूजयन् मार्गे, विवेकी पुरुषस्तत्र, १/८२ जगत्त्रयपतेः स्नात्रं, १/९१ विश्वसङ्कल्पकल्पद्रो ! १/९९ जलोपकरण-च्छत्र १/७० सङ्घ गान्धर्ववर्गं च, १/८९ ततः प्रभुं नमस्कृत्य, १/१०० सङ्घाधिपत्यदीक्षायां, १/७३ ततः साधर्मिकान् सर्वान् १/७९ सङ्घाधिपत्यमत्यन्तदुर्लभं १/६५ तिथौ पुण्यातिथौ गत्वा, १/६२ | सत्कुर्वन् धार्मिकान् नि:स्वान्, १/८३ तीर्थयात्रां चिकीर्षोश्च, १/५९ साधर्मिक-सुहृद्घन्धु १/१०२ दुग्धारिमृतैः किञ्च, १/९२ साधर्मिकाणां सर्वत्र, १/६८ देवानां वन्दनं चाथ, १/९६ | स्थानान्येतानि चत्वारि, १/१०६ धनसारा-ऽगुरुप्राय१/९४ | स्फूर्जज्जयजयध्वान १/७७

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515