Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 477
________________ परिशिष्टम् [९] धर्माभ्युदयमहाकाव्यन्तर्गतानामितिहासविदुपयोगिनां विशेषनाम्नामकाराद्यनुक्रमः ॥ पत्राङ्कः ७१ कपर्दिन् नाम पत्राङ्कः । नाम अक्षयतृीया [पर्व] उदयप्रभ अजापाल [राजा] ३९१ अजाहरा [तीर्थं नगरं च] ३९१ अणहिलपाटक | [नगरम् ] अणहिलपुर कासहृद अनुपमासरः [सरः] ४०२ कुमारदेवी अमरचन्द्रसूरि [आचार्यः] ४०३ कुमारपाल अमरसूरि [आचार्यः] ६ कुमारपुर अमृतांशुलाञ्छन [चन्द्रप्रभजिनमूर्तिः ]३९९ कोडीनार अम्बा [देवी] ३९८, ४००, | गजेन्द्रपदकुण्ड ४०४ अम्बिका [देवी] ४०० | गुर्जरत्रा अर्कपालित [ग्रामः] गोपालगुर्जरी आखण्डलमण्डप [शत्रुञ्जय गोमुख स्थोमण्डपः] गोव्रत आनन्दसूरि [आचार्यः] ४०३ चण्डप आर्यवेद [ग्रन्थः ] ११५ आशुक [ मन्त्री] १३५ चण्डप्रसाद आसराज [ वस्तुपालपिता] ५ चौलुक्य इन्द्रमण्डपः [शत्रुञ्जयस्थो जावड मण्डपः] ३९९ ज्ञानपञ्चमी उदयन [मन्त्री] १३६ तेजःपाल [आचार्यः] ४०४ [यक्षः] १३०, १३१, १३३, १३४, १३५, ३९९, ४०४ [नगरम्] ३९८ [वस्तुपालमाता] ५ [गुजरेश्वरः] १३६ [नगरम्] १३६ [ग्रामः] ३९९ [गिरिनारगिरिगतः कुण्डः] ३९९ [जनपदः] १३५ [रासकभेदः] ३२४ [यक्षः] [व्रतविशेषः] ३२२ [वस्तुपालपितामहपितामहः] [वस्तुपालप्रपितामहः ] ५ [वंशः] [श्रेष्ठी] १३५ [पर्व] २१८ [मन्त्री ] ५, ४००, ४०२ ४०१ ७७ ४०४

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515