Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[४१३
परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ तन्मिथ्यात्वमयं ध्वान्तं, २/३१५ | नमस्ते विश्वनाथाय, तपः श्रीदूतिकाक्लृप्त
५/१११ | नारदः पारदस्वच्छ तपः सम्पल्लतामूलं,
निदेशादथ भूभर्तुतमादिदेश तीर्थेशो
५/४३ | निर्मथ्य धर्ममत्यर्थम्, तमोमयैः पुनर्बद्धं,
१/३२ | नृणामिहाधिरूढानां तस्य सुश्रमणो वा
३/३४६ नृपतिस्तावदेवासि, तादात्विकसुखास्वाद
१/४२ | नैवासनं न वसनं, तावज्जाड्यज्वरोद्गारैः
९/१३८ पञ्चाननवधूः पञ्चतावत् परोपकारित्वम्
२/४३
पत्रपात्रीव धात्रीयं, तावूचतुश्चतुर्बाहु
३/२५६ परं प्रत्यक्षमेवैते, तिर्यञ्चोऽपि हि धन्यास्ते
७/३९ परद्रव्य-परद्रोहपराः तीर्थाधिपतिभिः सर्वैः
७/३८
परापरमहासिद्धितुङ्गतां सर्वतः सर्व
५/१०१ परितः प्रसरन्त्येताः, त्रिभुवनपालविहारो
७/८३ परेषां पोष्यमात्मानं, थावच्चानन्दनः सोऽपि,
७/३५ परोपकारः पुण्यद्धिदान-शील-तपो-भाव
१/३७ परोपकारकरणं, दान-शील-तपो-भाव
१/५८ पाण्डवाः किञ्च पञ्चापि, दानं धनं क्षमा शक्तिः
२/२३० | पात्रे हि योजिता विद्या, दुःखधर्मोपतप्तस्य,
२/१४१ पुंसस्तस्य वटस्येव दुःखहेतुषु तत्त्वेन,
३/२०१ पुण्यप्राप्यं प्रतिष्ठाप्य, दुःखानि परतः सन्तु,
२/३६० पुण्यलक्ष्मी भवाम्भोधेदुरितानि दुरन्तानि
७/२७
पुण्यानुबन्धबन्धूनि दृढं कशाभिस्ताड्यन्ते,
२/३६२ पुनः पुनर्नवीभूतं, दृप्यन्निजभुजौर्जित्य
७/७० | पुरुषो यः स संसारी, दृष्टान्तोपनयश्चायं,
८/७१५ पूलकादथ निश्चोत्य, दृष्टेऽपि यत्र पुण्यश्रीः,
प्रणाममित्रतुल्यस्तु, दैवस्य वश्यः कायो
२/२३३ | प्रणिपत्य क्रमौ कर्मद्रविडा वालिखिल्लाश्च
७/३३ प्रभावनाभिधः सोऽपि धनोऽप्यूचे गुणमयं,
२/६३ प्राप्यते प्राणिभिर्नायं धात्रिकोपमिता चात्र,
८/८०८ | फलं तु परमानन्दन नाम भूभृतामेव,
२/३०७ बहुविघ्नः कृतघ्नोऽयं, नन्दनाभिनयनाय नाटिकाः
७/८४ भक्त्या चारित्रपात्रेषु नन्दा नन्दोत्तराऽऽनन्दा
३/७० | भगवन्नयमका
भगवन्नयमेकोऽपि,
३/११८ ७/३७
७/७९ २/२२१ ५/१०३ २/१७४ ३/३१४
७/२६ २/१८० २/३६१ २/३६३
९/२ २/४५ २/२२०
२/१ १/१०५
७/३६ २/१५१ २/१८३ ७/७२ ७/८१ १/३४ ८/८०९ ८/१७४ ४/१६४ ८/७१८ २/२०१
१/५० ३/३४५ ३/३४९ २/२३२ ८/१२२ १/२७

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515