Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 466
________________ परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ सर्गः/पद्याङ्कः २/३३६ ३/२०४ ३/१२१ ५/११२ पद्यांश: अचिन्तयच्च ही ! अणुव्रतानि पञ्च स्युः, अतिनिम्नतया कूपः, अत्र चोपनयो योऽभूत् अथाऽऽह मन्त्री पूज्यास्तत् अथैकं कश्मलक्षारअथो युगन्धरः, प्राह, अथोवाच गुरुः साधु, अनाविले कुले जन्म, अनीहानां शरीरेऽपि अपि चात्र जिनाधीशअप्राशुकीकृतं धन्याः, अयं जयति कन्दर्पः अयं वृन्दारकैर्बन्दिअयं हि विमलो नाम, अयमम्भोधरध्वानअर्थ्यमानोऽपि नोपैति, अवकेशी यदेकेषां, अशेषसुखसन्तानअसावपारसंसारअसावसारसंसारअसौ दिशतु विश्वेऽपि, सर्गः/पद्याङ्कः | पद्यांशः ६/७५ अस्तु स्वादुफलश्रीकः, ५/७५ अस्थिखण्डेषु दन्तेषु, ४/१६३ | अस्मिन् जन्मनि मन्येऽहं ८/८०४ अस्मिन्नाकारणं मुक्तेः १/३५ अहं केन जितो? ४/१६१ अहं तु विषयातुङ्क २/३५९ अहमस्याः पतिः सेयं, १/३० अहो ! कष्टमहो ! धैर्यम् ३/३४३ अहो ! मे मन्दभाग्यस्य, २/४०८ अहो ! सहोत्थित७/६७ अहो मे मन्दभाग्यायाः, २/४९ अङ्ग प्रशस्यमस्याश्च, ६/३९ अङ्गजा अपि ये कुर्युः ३/३२९ आदिदेशाथ तीर्थेशः ७/२९ आपातमधुरो यस्तु ३/३३० आराद्धश्च विराधश्च ३/२०२ आश्रितस्य श्रिया पुंसः, १/२८ इति रत्नत्रयाल्लेभे ३/२०८ इत्थं यथाश्रुतमयं ६/४३ इदमेव महादानं, ३/३४१ | इदं न पाठ्यं निःशाठ्यं, ६/४१ | इहापि परलोकेऽपि, ६/७९ २/१७९ २/२३ २/५० ६/३७ २/२०० ३/२२१ ५/४१ ८/८०५ २/३६७ २/१७६ ८/१२४ ७/८५ १/१०३ ८/१४३

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515