Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 465
________________ ४१०] प्रासादः स्फुटमच्युतैकप्रसादे निदधे चास्य भक्त्याऽऽखण्डलमन्त्री मौलौ किल मन्त्रीशेन जिनेश्वरमुष्णाति प्रसभं यत् पूर्वैर्न निराकृतं यस्तीर्थयात्राभवयात्रायां चन्द्रसान्द्रं या श्री: स्वयं जिनराजा लुलोठ पादाग्रे राजा श्रीवनराज रिपुस्त्रीनेत्राम्भोधयलुम्पन् रजो विजयसेनलोकैः पाञ्चालिकावर्षीयान् परिलुप्त वस्त्रापथस्य पन्थाविभुताविक्रमविद्याविश्वस्मिन्नपि वस्तुव्याप्ताशेषहरि [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् १५/३७ | शत्रुञ्जये यः सरसी १५/४५ १५/३४ शश्वच्चलाऽपि किल १२ प्रान्ते १५/२५ | शातकुम्भमयान् १५/२७ १५/९ श्रीपालिताख्ये नगरे १५/३१ १५/१० श्रीमत्प्राग्वाटगोत्रे १/१८ ९ प्रान्ते श्रीवस्तुपालसचिवस्य परे ५ प्रान्ते १५/३९ श्रीवासाम्बुजमाननं ७ प्रान्ते २ प्रान्ते श्लाध्येऽह्नि सङ्गसहितः १५/२ १४ प्रान्ते सङ्घपतिचरितमेतत् १/१७ समं तेज:पाला १५/२३ १/१२ समुद्रत्वं श्लाघेमहि १५/४१ १/९ १/७२ संरम्भसङ्घटित १५/१७ १५/१८ सान्द्ररुपर्युपरिवाह १५/३ १५/३६ सोऽयं कुमारदेवी सौवर्णदण्डयुग्मं च १५/२८ १५/४२ स्फुटस्फटिकदर्पण १५/४४ १/२३ स्वस्ति श्रीपुण्डरीक ७ प्रान्ते १३ प्रान्ते | हरिभद्रविभुर्विद्या १/११ १/१५ | हर्षोत्कर्षं न केषां १५/३२ ३ प्रान्ते १ प्रान्ते

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515