Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 469
________________ १/४७ २/२ ७/५ ४१४] भद्रा नवमिका सीता, भवत्यद्भुतसत्त्वानां, भवन्ति हि महात्मानः भवेद् भवार्णवः पुंसां भाग्येरावर्जितैर्लक्ष्मीस् भावना शिवदा स्वस्य, भावेन भजतामेतं, भावेनाराधितो येन, भीष्मग्रीष्मार्ककार्कश्यभ्रूण-ब्रह्मर्षिघातादिमनोरथेऽपि सम्पन्ने, मन्त्रिन्नेतस्य तीर्थस्य, मल-मूत्रादिपात्रेषु, मलोत्पन्नान्मलैः महात्मनां ह्ययं पन्थाः महात्मन् ! पूर्वदुष्कर्ममहाव्रतानि पञ्च स्युः महीयान् महिमा भद्र ! महीरुहेषु कल्पद्रुः, मिथ्यात्वतटिनीपूरमूढाशय ! नवामूढामिव मेघङ्करा वत्समित्रा, मेधानामिव लोकानाम् मोहभिल्लेशपल्लीव, यः श्रियं सुकृतक्रीतीं, यतध्वमपवर्गाय, यथा यथा पुनः कालः, यदनन्तभवाभ्यस्तं, यदयं तुच्छचित्तानाम् यदस्मिन् पुण्डरीकेण यदि चात्मव्ययेनैतां, यदि भग्नप्रतिज्ञोऽपि यदेवेष्टवियोगादि [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ३/७४ | यल्लोकमल-मूत्रादि २/४०९ यश्चेतसा शुचितरेण १/१०७ यातस्ताताग्रतः पद्भ्यां, २/१३३ ८/११७ यानि चक्रिपदादीनि ३/३४८ २/१८४ | युष्माकमपि तद् वत्साः ! ४/१६६ १/५२ | ये तु मोहग्रहग्रस्ताः , ८/१२५ ७/३१ | ये पुनः पुन्यकर्माणो १/४४ ९/१३८ येन लोकोत्तर कोऽपि १/४८ ४/१५८ येषां तपःकुठारोऽयं, ९/१३७ ५/१०४ रजस्तमोमयैश्चक्रे १/३३ राज्यभूमीरुहो मूलं, २/१८५ ७/४ रूप्य-कल्याण-माणिक्य ३/३२८ ३/२०३ | लक्ष्मीवती चित्रगुप्ता, ३/७२ ६/७७ वत्स ! स्वच्छन्दमानन्द ३/३११ २/७२ | वर्धयेद्धान्यबीजं हि, २/१८२ ९/१३७ वस्तुनोऽन्यस्य दत्तस्य, ७/५५ ५/७४ वापीमप्यत्र लोकस्य, ७/७६ ७/२५ वारुणी पुण्डरीका च, ३/७६ ५/१०० वितन्वन्ति सतामेता १/५७ २/३१४ विभवे विघ्नसङ्घात ३/२०९ ८/५९ विभुर्विभावयामास, ३/१९९ ३/६७ विलोक्यते न तल्लोके, २/३६५ विशालशालं शैलाधो ७/८२ ३/३४२ विषं माममृतं दीक्षाम् ८/६१ २/१८१ व्यक्तं विमुक्तकाठिन्यम् ५/१०५ ३/३४४ व्याप्ताशेषहरिच्चतुर्मुख १/१५ २/४४ शक्रस्य चक्रिणो राज्ञः ५/४६ ३/२०० शरीरं मलमञ्जूषा, ६/७६ १/४१ शरीरं सुकुमारं तद्, ३/३१२ ७/३२ शस्त्रे शास्त्रे च जागर्ति, ९/२९ २/२२८ शिलादित्यक्षमापालो, ७/७३ २/२७६ | शुचौ यशसि धर्मे च १/४६ ९/७४ | श्रियो वा स्वस्य वा नाशे, २/१७८ ८/११८

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515