Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 459
________________ [प्रशस्तिः ] ॥ स्वस्ति ॥ श्रीनागेन्द्रमुनीन्द्रगच्छतरणिः श्रीमान् महेन्द्रः प्रभुर्जज्ञे क्षान्तिसुधानिधानकलशः सौख्याप्तिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये ॥१॥ तत्सिंहासनपूर्वपर्वतशिरःप्राप्तोदयः कोऽप्यभूद्, भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिसूरिः प्रभुः । प्रत्युज्जीवितदर्शनप्रविकसद्भव्यौघपद्माकरं, तेजश्छन्नदिगम्बरं विजयते तद् यस्य लोकोत्तरम् ॥२॥ आनन्दसूरिरिति तस्य बभूव शिष्यः, पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्ष जगति यौ विशदौ विभातः ||३|| अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः, किमनयोः स्तुमहे महिम्नः ? | बाल्येऽपि निर्दलितवादिगजौ जगाद, यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ||४|| सिद्धान्तोपनिषन्निषण्णहृदयो धीमजन्मभूमिस्तयोः, पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः, सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥ १. “शः पुण्याब्धिचन्द्रो° खंता० सं० ॥ २. श्रियत् खंता० ॥ ३. 'नद्युतिलसद्भव्यौ' खंता० सं० ॥ ४. °धनोऽम° खंता० सं० ॥ ५. भूस्तत्पदे, पूज्य श्रीहरि खंता० सं० ॥ ६. 'यैरिव चि° सं० ॥ D:\maha-k.pm5\ 2nd proof 5 10 15 20

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515