Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३९६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ सिंहादयोऽप्यस्मिन् , बलदेशनया वने । निवृत्तपिशिताहाराः, श्रावकत्वं प्रपेदिरे ॥३१६।। प्राक्सम्बन्धी मुनेरस्य, कोऽपि जातिस्मरो मृगः । वनेऽशंसज्जनं सान्नमागतं मौलिसञ्जया ॥३१७।। रथकारोऽन्यदा कोऽपि, दारुभ्यस्तद् वनं गतः । तत्रानयन्मृगो राम, भिक्षाहेतोः पुरःसरः ॥३१८।। तदा भोक्तुं निविष्टोऽसौ, रथकृद् वीक्ष्य सीरिणम् । धन्योऽहं यदिहायातः, साधुरित्युत्थितो मुदा ॥३१९।। सर्वाङ्गस्पृष्टभूनत्वा, स मुनि प्रत्यलाभयत् । भाग्यभागी भवत्वेष, भिक्षामित्यग्रहीन्मुनिः ॥३२०।। स मृगोऽपि तदाऽध्यायद् , धिग् मे तिर्यक्त्वमागतम् । न शक्तोऽस्मि तपः कर्तुं , दानं दातुं च न क्षमः ॥३२१।। इति त्रयोऽपि सद्ध्याना, रथकारैण-सीरिणः । वातोरितद्रुघातेन, ब्रह्मलोके ययुः समम् ॥३२२॥ इतश्च पाण्डवा मत्वा, जरापुत्रात् कथामिमाम् । आक्रन्दमुखराश्चक्रुः, मुरारेरौर्ध्वदेहिकम् ॥३२३।। जरासूनुमथ न्यस्य, राज्ये मार्तण्डतेजसम् ।
ते नेमिप्रेषिताद्धर्मघोषाचार्याद् व्रतं दधुः ॥३२४॥ FF आर्या-ऽनार्येषु देशेषु , लोकं नेमिरबोधयत् । निर्वाणसमये चायं, ययौ रैवतकाचलम् ॥३२५।। कृते समवसरणे, देवैः कृत्वाऽन्तदेशनाम् । तत्र प्राबोधयन्नेमिस्वामी लोकाननेकशः ॥३२६।। सहितः पञ्चभिः साधुशतैः षट्त्रिंशताऽधिकैः । मासिकानशनी स्वामी, पादपोपगमं व्यधात् ॥३२७।। अथ त्वाष्ट्रे शुचिश्वेताष्टम्यां सद्ध्यानमाश्रितः । सार्द्ध तैः साधुभिः सायं, विभुनिर्वाणमासदत् ॥३२८।।
D:\maha-k.pm5\2nd proof

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515