Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 97
________________ (७४) मुनिचन्द्रप्रितविरचितवृत्तिसमेत चतुर्भक्तेषु यल्लब्धमष्टपञ्चाशत्तदेकस्यां दिश्यावलिकाश्रितविमानप्रमाण स्यात् । यत्र च प्रस्तटे एतदुपलभ्यते स सर्वार्थसिद्धप्रस्तटादष्टपञ्चाशत्तमो भवति । एवमन्यत्रापीति ॥१५४॥ यदा पुनरिष्टविमानप्रमाणात्सर्वाधस्तनप्रतरं प्रतीत्योपरितनप्रस्तटप्रमाणमानेतुमिप्यते तदा का.. वार्ता ? इत्याह पढममुहायो सोहिय, इट्ठविमाणाइ चउहि सेस भए। ... लद्धं रूवेणहियं, इढविमाणाण तं पयरं ॥ १५५ ॥ : 'प्रथममुखात् ' सौधर्माद्यप्रतरविमानावासाग्रलक्षणात् शोधयित्वा 'इष्टविमानानि ' उद्दिष्टरूपाणि ततश्चतुर्भिः ‘शेषं ' उद्धरितं ‘भजेत् ' अपहरेत् । ततोऽपि यद् ' लब्धं ' प्राप्तं तद्रूपेणाधिकं सत् किम् ? इत्याह–इष्टविमानानामाश्रयभूतं तं प्रतरं परिच्छिन्धि । तथाहि—कश्चिद्विमानपञ्चकमुपदर्य ब्रूयात् कतिथप्रस्तटे विमानाग्रमेतत् ? तत्र सौधर्मप्रथमप्रस्तटाग्रादेकोनपञ्चाशदधिकशतद्वयप्रमाणातस्मिन् शोधिते शेषे चतुर्भिरपहृते भागलब्धे च रूपाधिके जाता द्वाषष्टिः ६२, एतत्प्रमाणे प्रस्तटे तद्विमानाग्रं भवतीति तस्मै निवेद्यत इति ॥ १५५ ॥ संप्रति प्रतिकल्पं श्रेणिगतविमानप्रमाणं प्रजिज्ञापयि धुर्मुखप्रमाणप्रतिपादनाय पादोन गाथात्रयमाहदोरिण सय अउणपण्णा, सत्ताणउयं सयं च बोधव्वं । अउणापरणं च सयं, सयमेगं परशुधीसं च ॥ १५६ ॥ पंचुत्तरसयमेग, अउणाणाई य होइ बोधव्वा । तेवचरि सगवण्णा, ईयालीसा य हेछिमए ॥ १५७ ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196