Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
(१४२) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं . . परिमाणं ' ति “ क्रमू पादविक्षेपे " इति वचनात् क्रमः-पादविक्षेपलक्षणम्तस्य परिमाणं भवति, इदं क्षेत्रतः क्रमपरिमाणम् । कालतस्तु'अहाइ छम्मासियं तु कालस्स' ति दिवसमादि कृत्वा षण्मासं यावदनेन क्रमेण गमनं तत् पाण्मासिकं क्रमपरिमाणं कालतो भवति । 'आयामपरिहिवित्थर' त्ति आयामः-देयं परिधिः-परिक्षेपः विस्तारःविष्कम्भस्तान् यथासंभवं ' देवगतिभिः ' चण्डादिकाभिः पूर्वोक्तकमपरिमाणयुक्ताभिर्मिमीत इति संवन्धः । “ चंडाए विकंभो, चवलाए तह य होइ आयामो । अभितर जयणाए, बाहिरपरिही उ वेगाए ॥१॥" मातव्या इति क्रियायोगः । " चत्तारि वि सकमेहि, चंडाइगईहि जंति छम्मासं । तह वि न वि जति पारं, केसिंचि सुरा विमाणाणं ॥ १ ॥' अत्र चाभ्यन्तरपरिधिर्विमानप्राकारमध्यभागमपेक्ष्य बाह्यपरिधिस्तु विमानष्टथ्वीपर्यन्तमपेक्ष्य मन्तव्य इति । तथा 'जीवाः' एकेन्द्रियाः पृथिवीकायिकरूपाः चकारस्य व्यवहितसंबन्धात् 'पुद्गलाश्च'
औदारिकादिवर्गणारूपाः 'व्युत्क्रामन्ति' निरन्तरं विमानतयोत्पद्यन्ते, उपलक्षणाच्च्यवन्ते न तु विमानाकारः । यत एवं ततस्तानि शाश्वतानि विमानानि द्रव्यरूपतया वर्तन्त इति ॥ ३१५ ॥ अथोच्चत्वद्वारं गाथाद्वयेनाह
सोहम्मे ईसाणे, उच्चत्तं पंच जायणसयाई । सेसाण वि सव्येसि, सयपरिवड्डीऍ नेयव्वं ॥ ३१५ ॥ 'सौधर्मे ईशाने' सौधर्मेशानयोः कल्पयोरित्यर्थः, उच्चत्वं विमानमध्यवर्तिप्रधानप्रासादानां पञ्च योजनशतानि । शेषाणामपि कल्पानां सर्वेषां शतपरिवृद्धयोच्चत्वं नेतव्यमिति ॥ ३१५ ॥

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196