Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 158
________________ देवेन्द्रप्रकरणम् । ( १३५ ) न्नेयं यावत्सप्तसागरोपमस्थितीनां देवानां षड्हस्तः शरीरोच्छ्रयो भवतीति । ३ ४ ६ अथ करणलब्धामेव कण्ठत एव प्रतिपि - स्थापना - सागरो० भागहानिं हस्ताः ६ प्रशाः ४ ३ २ १ गाथाद्वयमाह ११ | ११ | ११ ११ ० पादयिषुः वेदाः अयरोवमाई जेर्सि, दोरिण ठिती तेसि सत्त रयणीयो । सत्तेक्कारसभागा, रयणीए हाणि तइयम्मि ।। ३०५ ॥ ग्रह चउत्थे नव चैव, पंचमे हाणि दस य छट्ठम्मि | छ चैव य रयणीओ, पुण्णा सत्तमे अरे || ३०६ ॥ ‘अतरोपमे' सागरोपमे ‘येषां देवानां 'द्वे' द्विप्रमाणे ' स्थितिः ' आयुष्कालस्तेषां सप्त ' रत्नयः ' हस्ता देहोच्छ्रयः । अयमभिप्रायःपल्योपमादारभ्य यावद्विसागरोपमस्थितिकालः पूर्यते तावत्सप्तैव हस्ता देहमानम् । सप्तैकादशभागा ' रत्नेः ' हस्तस्यैकादश भागीकृतस्य हानिः क्रियते तृतीये सागरोपमे, सागरोपमत्रयायुष्काणां देवानां घड़ हस्ताश्चत्वारश्चैकादशभागा देहमानमित्यर्थः ॥ ३०५ ॥ अष्टैकादशभागाश्चतुर्थे सागरोपमे नव चैव पञ्चमे हानिर्दश च षष्ठे सागरोपमे षट् 'चैव च रत्नयः पूर्णाः सप्तमेऽतर इति ॥ ३०६ ॥ ० यदा तु ब्रह्मलोकलान्तकयोर्देवदेहमानं जिज्ञास्यते तदा सप्तानां चतुर्दशानां च सागरोपमाणामुत्कृष्टस्थितिरूपाणां विशे(श्ले)षो विधीयते, सं च सप्त सागरोपमाणि तस्मादेकं रूपं गृह्यतेऽवशिष्टाः षट् तच रूपमेकादशभिर्भागैर्विभज्यते तदधश्चैकादशच्छेदः । अयं च राशिर्द्विधा स्थाप्यते, यथा- ११११ तत्र षड्रूपो यः शेषराशिः स प्रथमादे - कादशराशेः पात्य- ११११ तेऽवशिष्टाः पञ्चैकादशभागाः एते

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196