Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
देवेन्द्रप्रकरणम्।... (१३३) इत्याह - [ “एकादि'] एक आदिः-प्रथमो यस्य स तथा तम्, पुनः कीदृशम् ? इत्याह----'एकाधिकं एकेनाधिकमिति ॥३०२ ॥ ततोऽपि किं कार्यम् ? इत्याह
तं आईसंजुत्तं, हिडिमरयणीयो गच्छठाणसमा । ठावेत्तु घेत्तुमेगं, एकारसभाग काउमहे ॥ ३०३॥ 'त' एकाद्यधिकतया स्थापितं गच्छराशिं आदिना-आदौ स्थापितेनैव राशिना संयुक्तं-समेतं कुर्यात् । तथा 'अधस्तनरत्नीन्' प्राग्देवलोकदेहप्रमाणहस्तान् सप्तादिलक्षणान् , कथंभूतान् ? इत्याह- गच्छस्थानसमान् ' प्राग्विन्यस्तशोधयिप्यमाणराशिस्थानप्रमाणान् तदुपरिष्टादेव 'स्थापयित्वा' तावत्सु स्थानेषु विन्यस्यर्थः, ततो गृहीत्वा एकं रत्नि तेभ्य एव रत्निभ्यः सकाशात् तं चैकादशभागान् कृत्वा 'अधः' इति तेभ्य एव रनिभ्योऽधस्तात्स्थापयेति ॥ ३०३ ॥ ततोऽपि किम् ? इत्याह• प्रादीसहियं सोहे, एकारसहित्तु (हिं तु) तत्य जं सेसं ।
• तं सेसरयणिसहियं, अहिअहियतरुस्सयं जाण ॥ ३०४ ॥ .. आदिना-प्रागुक्तस्वरूपेण सहित-गच्छस्थानसमं स्थापितं 'शोध· येत्' अपनयेत् । प्राकृतेभ्य एकादशभ्यस्तु भागेभ्यस्तत्र शुद्धे यच्छेषं
तत् ' शेषरनिसहितं ' उद्वरितहस्तसमन्वितं ' अधिकाधिकाऽतरोच्छ्यं' - अधिकाधिकेषु-पूर्वपूर्वकल्पस्थितेहर्यादिसागरोपमलक्षणाया एकादिक्रमेण वृद्धिमुपागतेप्वतरेपु-सागरोपमेषूच्छ्यं देहगतं जानीहि ॥ ३०४ ।। अयमस्य गाथाष्टकस्य भावार्थः
सौधर्मेशानकल्पद्वयस्थितेर्द्धिसागरोपमरूपायाः सनत्कुमारमाहेन्द्रकरुपद्वयस्थितेश्च सप्तसागरोपमरूपाया विशे(ले)षः पञ्च, तेभ्यश्चैकस्मिन्

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196