Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 157
________________ (१३४) मुनिवन्द्रसूरिविरचितवृत्तिसमेत रूपे गृहीते शेषाश्चत्वारः, ते च शेषशब्दवाच्या भवन्ति । यञ्च तदेकं रूपं गृहीतं तदेकादशभिर्भागैः क्रियते अधस्ताच्छेदश्चैकादशरूपः, स्थापना चेयम्-१। द्वितीयेऽपि स्थानेऽयमेव राशिर्धियते, यथा । ततश्च प्रथमराशेः सकाशात् शेषराशिश्चतुष्कलक्षणो विशोध्यते, शोधितें जाताः सप्तैकादशभागाः १, तेषां चादौ स्थाप्यमानत्वादादिरिति संज्ञाः । ते चादिसंज्ञाः सप्तैकादशभागा द्वितीयराशेः शोध्यन्ते, शुद्धेषु जाताश्चत्वार एकादशभागाः, ते चामी । एषां च च्छेद एकादशलक्षणः । शेषराशिना चतुष्करूपेण गुणितो जातश्चतुश्चत्वारिंशत्संख्यः , ततस्तुल्येन चतुष्कराशिना छेदांशयोरपवर्तनं क्रियते, कृते च जात एक . एकादशभागः, यथा । एवं च कृते प्राग्निरूपितादिराशेरनन्तरमेनमेव राशिमेकाघेकाधिकतया शेषसमं सच्छेदमेव स्थापयेत् । यथा--- १३/४ ११तत एनमेव राशिमादिसंयुतं कुर्यात् , तत्रादिः सप्तै११११११११११/ कादशभागाः, ते चैकादिषु क्षिप्ताः, ततो जातमिदम्|TEle १०/११ तदन्वधस्तनकल्पहस्तान सप्तप्रमाणान पञ्चलक्षणग११११११११,११/च्छसमान् अस्यैव राशेरुपरि स्थापयेत् , एतेभ्यश्च प्रत्येकमेकं गृहीत्वा एकादशभागीकृत्यैतदधस्तादेव स्थापयेत् । स्थापना चेयम् ६| अत्रं च प्रथमेभ्य एकादशभागेभ्य आदिः ११ | ११ | ११ | ११११ सप्तकादशभागलक्षणः शोध्यते, ततो ७८ | ६ | १०/११ द्वितीयादिस्थानस्थेभ्यस्तेभ्य एव यथाक्र११/११/११/११ | 29 ममष्टौ नव दशैकादशरूपा एकादशभागाः शोध्यन्ते, शोधिते यस्थितं तत्सनत्कुमारमाहेन्द्रयोर्येषां देवानां त्रीणि सागरोपमाणि स्थितिस्तेषां षड् हस्ताश्चत्वारश्चैकादशभागाः शरीरप्रमाणं भवति । एवमेकैकसागरोपमवृद्धौ एकैकभागहान्या ताव

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196