Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 111
________________ (८८) मुनिधन्द्रहरिविरचितवृत्तिसमेत गश्चतुरसे विमानराशावेव प्रक्षेप इति ॥ १९३ ॥ यदा शोधनकस्म त्रिभिर्भक्तस्य किश्चिदवशिष्यते तदा यत्कर्त्तव्यं तदाहसोहणदोव्वरिया, तत्थेगो तंसे (सि) एगो (ग) चउरंसे । एगुब्बरियं तंसे, एगा बाहा हवइ एसा ॥ १६४ ॥ यदा शोधनकस्य-चतुर्दशादिलक्षणस्य त्रिभिर्भक्तस्य द्वावुद्वरिती. भवतस्तदा 'तत्र ' तयोरेकरुयने एकश्चतुरसे न्यसनीयः । यदा पुनः . एक-एककलक्षणमङ्कस्थानमुद्वरति लान्तकस्य सहस्रारस्य वा देवलोकस्य : संबन्धिनि चतुष्टयलक्षणे शोधनके तदैकमुद्दरितं त्र्यसराशौ न्यसेत् । एवं च कृते ' एका ' पूर्वादिदिग्गता ''बाहा' सौधर्मेशानादिकल्प- : गतवृत्तत्र्यनचतुरस्रविमानप्रमाणलक्षणा श्रेणिर्भवति । एषा' अनन्तरोक्तेति ॥ १९४ ॥ पूर्वोक्तमर्थ निगमयन् सर्वदिग्गतवृत्तादिविमानप्रमाणानयनायाह एवं एगदिसम्म, चउसंगुणियं तु होइ सव्वगं । वलए वलए एवं, वट्टा तंसा य चउरंसा ॥ १६५ ॥ 'एतत् ' अनन्तरोक्तं ' एकदिगग्रं' एकस्यां दिशि वृत्तादिपरिमाणम् , चतुःसंगुणितं 'तुः ' पुनरर्थे भवति सर्वाग्रमिति । एवं सति यत्सिद्धं तदाह-'वलये वलये' सौधर्मेशानकल्पद्वयादिलक्षणे ‘एवं' उक्तनीत्या वृत्तारूयस्राश्चकारस्य भिन्नक्रमत्वाच्चतुरस्राश्च गणनाप्रमाणतो विज्ञातव्या भवन्तीति ॥ १९५ ॥ ये चात्रावलिकामध्यगता विमानेन्द्रकास्तेषां यद्विधेयं तदाह जे जत्तिया उ कप्पे, पत्थारा तत्तिया उ मज्झिल्ला । उवरिमरासीएते, पक्खेय वा सो वट्टा ।। १६६ ।।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196