Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
(१०४) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं तस्य राशेर्हरेदागम् , ततो भागे हृते यल्लब्धं तत्र शतं 'सत्तरं 'ति सप्तत्यधिकं भवतीति ॥ २३५ ॥
तं तित्यं काऊणं, सोहणभाग हराहि तिहि पच्छा। जं लद्धं तं दुगुणं, खिव तंसे इयरमेगगुणं ॥ २३६ ॥
'तं' राशिं 'त्रिस्थं ' स्थानत्रयस्थापितं कृत्वा शोधनभागं हर त्रिभिः, पश्चाद्यल्लब्धं चतुष्टयरूपं तद्विगुणं क्षिप‘त्र्यसे' त्र्यस्रविमानराशौ, 'इयरं 'ति इतरस्मिंश्चतुरस्रराशौ एकगुणं क्षिपेति ॥ २३६ ॥ :
इय माहिंदत्थं पडि-रासीए तिण्णि वीहरासीओ। .
तो णं सणंकुमारे, वट्टगरासिं करे 'तिगुणं ॥ २३७ ॥ . _ 'एनं ' त्रिस्थं 'माहेन्द्रस्थं ' माहेन्द्रदेवलोकवर्तिनं राशिं सप्तत्यधिक-अष्टसप्तत्यधिक-चतुःसप्तत्यधिकशतलक्षणं एकत्र स्थाने स्थापयित्वेति गम्यते, ततः किं कर्त्तव्यम् ? इत्याह--प्रतिराश्या द्वितीयस्थाने स्थापयित्वा एतानेव त्रीनपि वृत्तत्र्यस्रचतुरस्रसंज्ञितान् ‘इह' प्रस्तावे राशीन, ततः 'णं' इति वाक्यालङ्कारे [ 'सनत्कुमारे'] सनत्कुमारदेवलोके वृत्तकराशिं कुर्यात् त्रिगुणम्, पूर्वदक्षिणापरदिग्गतवृत्तविमानानां सनत्कुमारेन्द्रस्याऽऽभाव्यत्वादिति ॥ २३७ ॥ ततोऽपि किं कर्त्तव्यम् ? इत्याह
तिगुणीकए उ वट्टे, तंसे दुगुणे तहेव चउरंसे । पच्छा मज्झिल्लिंदा, बारस बट्टेसु पक्खेवो ॥ २३८ ।। त्रिगुणीकते तु 'वृत्ते' वृत्तराशौ त्र्यसे द्विगुणे तथैव चतुरस्रे द्विगुण एव पश्चान्मध्यमेन्द्रकाद् द्वादश वृत्तेषु विमानेषु प्रक्षेपः कर्त्तव्य इति ॥ २३८ ॥ एवंकते सति सनत्कुमारे यल्लब्धं तद्दर्शयितुमाह- .

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196