Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
(११८) मुनिचन्द्रसूरिविरचितवृत्तिसमेत कविमानाः ' इति प्रत्येकविमानान्येकैकस्य त्रायस्त्रिंशस्य सामानिकस्य
कैकं विमानमित्यर्थः 'दक्षिणेन ' दक्षिणस्यां दिशि व्यवस्थितेषु 'कल्पेषु' देवलोकेषु 'त्रिषु' सौधर्मसनत्कुमारब्रह्मलोकनामसु. भवन्तीति ॥ २६८॥ . सयज्जलेसु समाणा, तावत्तीसा य कंचणपहेसु । .
पत्तेयविमाणा उत्तरेसु कप्पेसु दुसु होति ॥ २६ ॥ .. 'शतज्वलेषु' शतज्वलनामकरत्नमयेषु विमानेषु 'समानाः' सदृशा इन्द्रेणेन्द्रसामानिका इत्यर्थः, दीर्घत्वं च प्राकृतत्वात् , वायस्त्रिंशाश्च 'काञ्चनप्रभेषु' काञ्चनप्रभरत्नमयेषु.वसन्ति । एते च सामानिक-: प्रायस्त्रिंशावासभूताः प्रत्येकविमानाः ‘उत्तरयोः' ईशानमाहेन्द्रयोः कल्पयोईयोर्भवन्ति । अन्येषु देवलोकेषु मनागमन्दरागद्वेषत्वेन सामा'निकत्रायस्त्रिंशानामेकविमानेऽपि निवाससंभवादयमित्थं नियमः कृतः । इयं च गाथा " विषमाक्षरपादं च " इत्यादिगाथानुलक्षण(गाथालक्षणानुसारिणी विज्ञेयेति ॥ २६९ ॥ ,
संधप्पभं च सोमस्स, वरसिंह जमस्स उ । सयजलं वरुणस्स, वग्गु वेसवणस्स उ ॥ २७० ।। सन्ध्याप्रमं च ' सोमस्य ' पूर्वदिग्लोकपालस्य, वरशिष्टं — यमस्य तु' यमनाम्नो लोकपालस्य पुनः, शतज्वलं 'वरुणस्य' पश्चिमाशापतेः, वल्गु ' वैश्रमणस्य तु ' उत्तरदिक्पालस्य पुनरिति ॥ २७० ॥
एवंनामा चत्तारि विमाणा जाव बंभलोगो उ । जे दाहिणेण इंदा. तेसिं खलु लोगपालाणं ॥ २७१ ॥ एवंनामानश्चत्वारो विमानास्तावन्नेया यावद् ब्रह्मलोकः 'तुः' पूरणार्थः,

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196