Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
(१३७) मुनिचन्द्ररिविरचितवृत्तिसमेत
गेविजेसुं दोगणी, एका रयणी अणुत्तरेसुं च । भवधारणिज एसा, उक्कोसा होइ णायला ॥ २६६ ॥ .
अवेयकेषु द्वौ रत्नी । एको रनिः लिङ्गव्यत्यश्च प्राग्वत् ‘अनुत्तरेषु.. च' विजयादिषु पुनः ‘भवधारणीया' भवं यावद्धार्यते. या सा तथा न पुनरुत्तरवैक्रियेति भावः, 'एषा' सप्तहस्तादिका उत्कृष्टा भवति ज्ञातव्या । जघन्या तु सर्वेषामप्यकुलासंख्येयभागमाना उत्पत्तिकाले लम्यते । यदा तु भवनपत्यादयोऽच्युतान्ता देवाः उत्तरवैक्रियं शरीरमारमन्ते तदा तदङ्गुलसंख्येयभागं जघन्यतः, उत्कृष्टतो योजनलक्षप्रमाणं भवति। 7वेयकानुत्तरसुराणामुत्तरवैक्रियशरीराभावाद्भवधारणीयमेव शरीरं भवतीति ॥ २९६ ॥ अथैनामप्यविशेषोक्तामवगाहनां सौधर्मादिप्वनुत्तरपर्यन्तेषु सागरोपमवृद्धिक्रमेण हीनां हीनतरां च दर्शयितुं गाथाष्टकेन करणमाह
कप्पानो कप्पम्मि उ, जस्स ठिई सागरोवमविसिट्ठा । उस्सेहो तस्स हवे, एकारसभागपरिहीणो ॥ २६७ ॥
'कल्पात् ' सौधर्मेशानद्वयादिलक्षणात्सकाशात् 'कल्पे' सनत्कुमारमाहेन्द्रादिलक्षणे ' यस्य ' देवस्य स्थितिः ‘सागरोंपमविशिष्टा' पूर्वकल्पसागरोपमेभ्यो यावद्भिः सागरोपमैरधिका 'उत्सेधः' शरीरप्रमाणं 'तस्य ! देवस्य भवेत् 'एकादशभागपरिहीणः' एकादशभागीकृतस्य हस्तस्य सप्तादिभिर्भागैरेकोत्तरवृद्धस्तावत्स्थानगतैर्वक्ष्यमाणक्रमेण परिहीण इति ॥ २९७ ॥ एतदेवं किञ्चिदू व्याचिख्यासुराह
कप्पादो कप्पम्मि उ, सोहम्माओ सणंकुमारादी । उकोसठितिविसेसो, स विसिहा सागरभहिया ॥२९८॥ .

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196