Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
( १०६ )
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
बारस सय छव्वीसा, कप्पम्मि सकुमार अवलिया | अ सया चोवत्तर, विमाण माहिद आवलिया || २४२ ॥ द्वादश शतानि षडूविंशानि ' कल्पे ' सनत्कुमारे ' आवलिका ' इति आवलिकागतविमानसंख्या । तथाष्टशतानि चतुःसप्ता (तता) निं ' विमान ' इति विभक्तिलोपाद्विमानानां 'माहेन्द्रे' चतुर्थदेवलोके. आवलिका भवतीति || २४२ || अनयोरेव कल्पयोः सामान्यविमानसंख्यायाः श्रेणिगतविमानानामपकर्षे यः शेषः पुप्पावकीर्णराशिस्तत्प्रमाणं प्रतिपादयितुं गाथाद्वयमाह -
एक्कारस लक्खाई, अट्टाउति भवे सहस्साई ।
सत्त सया चोबत्तर हवंति पुप्फावकिरणां ।। २४३ ॥ एकादश लक्षा अष्टानवतिर्भवेयुः सहस्राणि सप्त शतानि चतु:सप्ता(प्तता)नि भवन्ति पुष्पावकीर्णानां सनत्कुमारदेवलोके इति ॥ २४३ ॥ सत्तेव सयसहस्सा, एवणउई खलु भवे सहस्साई । सयमेगं छब्बीसं, हवइ उ पुष्पावकिरणाणं ॥ २४४ ॥ सप्तैव शतसहस्राणि नवतिः ' खलुः ' वाक्यालङ्कारे भवेयुः सहत्राणि शतमेकं षड्विंशं भवति तु पुप्पावकीर्णानां माहेन्द्रदेवलोके । द्वादशलक्षप्रमाणाया अष्टलक्षप्रमाणायाश्च कल्पद्वयप्रतिबद्धसर्वविमानसंख्यायाः सकाशाद्यथाक्रममनन्तराभिहितश्रेणिगतविमानसंख्यापनयने यथोक्तपुष्पावकीर्णसंख्यासंभवादिति ॥ २४४ ॥ एतानि च वृत्तादिविमानानि तिर्यग्यथा स्थितानि [ तथा ] प्रतिपादयन्नाह - सव्वेस पत्थडे, मज्झे वहं अांतरं तसं । एयंतर चउरंसं पुणो विवहूं तो तसं ॥ २४५ ॥

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196