Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 132
________________ देवेन्द्रप्रकरणम्। (१०९) नन्द्यावर्तखड्गचक्रादिचित्ररूपभाञ्जि संस्थानानि-आकारा येषां ते तथा, सर्वेषां प्रशस्ताकाराणां तेषु क्वचित्कम्यचिद्भावादिति ॥२५१॥ एतान्यपि पुप्पावकीर्णानि कम्यां दिशि सन्ति कस्यां न सन्तीति निदर्शयन्नाहपुप्फावकिरणगा खलु, दाहिणो पच्छिमेण उत्तरो । पुव्वेण विमाणिदस्स णत्थि पुष्पावकिरण त्थ ॥२५२॥ पुप्पावकीर्णका विमानाः 'खलुः ' वाक्यालङ्कारे 'दक्षिणतः' दक्षिणस्यां दिशि श्रेणिगतविमानक्षेत्रपरिहारेण 'पश्चिमेन' पश्चिमस्यां दिशि 'उत्तरतः' उत्तरस्यां दिशि इन्द्रकविमानपेक्षया वर्तन्ते। 'पूर्वेण' पूर्वस्यां दिशि विमानेन्द्रस्य' उडोर्विमानादेः 'न' नैव 'सन्ति' वर्त्तन्ते पुष्पावकीर्णविमा - अ० नाः 'अत्र' एतेषु प्रस्तटेषूडुप्रभृतिविति ॥२५२॥ स्थापना चेयम्-. • एतानि श्रेणिगतविमानानि येषां 006oVook 'रिपातीनि तद्दर्श ००600 ००० यन्नाह . ०/००००००००० 10000000000 1012 वावही आवलिया, तीसे अद्धं संयंभुरमणम्मि । उड्डे पडिहि विमाणा, जे आवलियापइट्टा उ ॥ २५३ ॥ /० ० ० ० ० - - ०० ०००/. ___०. ० ००००0००० ०००० Uo 0 ०००००० ०००० -- दक्षिण द्वीपसमुद्राणामुप /०००० Jo०/० ० ०

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196