Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 267
________________ 216 Vedangas borders ruled in double red lines for foll. 169 to 200%; the rest ruled in single black lines; yellow pigment used for corrections; edges slightly worn out; incomplete. The Ms. contains chapters 12-26. Age - Appears to be old. Author - Bhattotpala. Subject -Jyotisa. Begins abruptly-fol. 169a ......... काश्रितेषु च तथैकतमे विलग्ने । स्वक्षेत्रगे शशिनि षोडश भूमिपाः स्युः ।३। वक्राणुजार्कगुरुभिर्वक्रोंगारकः । अर्कजः सौरः। अर्कः सूर्यः गुरुजीवः । एतैर्चक्राकंजार्कगुरुभिः सकलैः सर्वैश्चतुर्भिरपि स्वोच्चेषु स्थितकथितैकलने एषां कथितानां चतुर्णामपि मध्यादेकैकस्मिन् लमगते चत्वारो राजयोगा भवंति। etc. fol. 1980 इति भट्टोत्पलविरचितायां जगच्चंद्रिकाभिधानायां वृहज्जातकविवृत्ती नामसयोगो नाम द्वादशोध्यायः ॥ १२॥ Ends-fol. 314a दिनकर आदित्यस्तदादिकाः सर्व एव ग्रहाः मुनयो वसिष्टादयः । गुरुरादित्यदासः। तेषां चरणप्रतिपातकृतप्रसादमतिना मयेदं शास्वमुपसंगृहीतं ।। संक्षिप्त ॥ तस्मात् पूर्वप्रणेतृभ्यः पूर्वशास्त्रकारिभ्यो नमोस्तु । नमस्कारे यतः कृतप्रसादः । नम इति भद्रं ॥ इति श्रीभट्टोत्पलविरचितायां जगच्चंद्रिकाभिधानायां बृहज्जातकविवृत्तौ उपसंहाराम्ध्यायः षइविंशतितमः ॥ वराहमिहराचार्यकृते होरामहोदधौ । अर्थिनामुत्पलश्चक्रे ॥ ऑप्तये विवृतिप्लवं ॥१॥ चिंतामणिरिति ख्याता टीका शास्त्रज्ञवल्लभा । सप्तसार्धसहस्राणि मानमस्यामनुष्टुभां ॥२॥ प्रीतिदौष्यं परित्यज्य टीका सप्तग्विचार्य च। उपयोग्यानशास्ने चेत् संग्राह्यो नोपराधतः ॥३॥ व्याख्येयं यन्मया त्यक्तं यच्च युक्तिविवर्जितं। भ्रांत्या विलिखितं यच्च तत्सर्व स्फुटतरं नयेत् ॥ ४॥ चैत्रमासस्य पंचम्यां सितायां गुरुवासरे। वस्वष्टाष्टभि ...............

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364