Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 320
________________ Jyotisa Begins - fol. 10 ॥श्रीगणेशाय नमः ॥ अथ भृगुसंहिता लिख्यते ॥ योगफलं। शानिनां च हितार्थाय कविपृष्टं भृगूदितं ॥ यस्य ज्ञानप्रभावेन ज्ञायते च शुभाशुभं ॥१॥ सुविषमदमध्येष्वष्टाधिकशतसंख्यकाः ।। योगाः प्रकीर्तिताः नूनं भृगुणादिष्टसूचकाः ॥२॥ ग्रहयोगप्रभावेन ज्ञायते पूर्वजन्मकृत् ॥ बहुधा राजयोगानां लक्षणं प्रोच्यते मया ॥३॥tec.. Ends -fol. 86a रोगिणां रोगहीनत्वं निर्धनोपि धनिर्भवेत् ॥ दानाभावे महाचिंता पुत्रैरपि धनैरपि ॥ ११ ॥ नैव दानं विना कश्चित्पुत्रपौत्रयुतो भवेत् ॥ दानाभावे महाचिता शुभयोगफलं वृथा ॥ १२ ॥ कविना च कृतः प्रभो भृगुणा परिभाषितं ॥१३॥ इति हरिणीयोगफलम् ॥ इति श्रीभृगुसंहितायां योगसागरप्रकरणे शुक्रभृगुसंवादे कुमुदादिराजयोगाष्टोत्तरशतफलं समाप्तम् ॥ श्रीशुभंभवतु ॥ संवत् १९२६ ना चैत्र शुदि भौमवासरे। लिखितं गनविनपुरमध्ये विप्रराजगुरुकेशवजीपीतांबर ॥श्रीः॥ श्रीः॥ References - Mss. A- Aufrecht's Catalogus Catalogorum :-i, 415; ii 95a; iii,90a. B- Descriptive Catalogues :- R. Mitra, Notices No. 1905; See also Dikshit : Bhār. Jyo. p. 484. मकरंदकारिका Makarandakārikā 545 No. 844 1895-1902 Size. -9 in. by 6g in.. Extent-13 leaves%3 12-13 lines to a page%3; 20-25 letters to a line. Description -Country paper; Devanagari characters%3; old in appear ance; bandwriting clear and legible but somowbat careless ; borders not ruled; white chalk used for corrections; motheaten in the margins, complete. ।

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364