Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 315
________________ 304 Subject Jyotisa. Begins (Text) - fol. 16 - ॐ मत्वा मुरारेश्चरणारविंदं श्रीमानदानंदतिप्रसिद्धः ॥ ai भास्वतीं शिष्यहितार्थमाह शाके के विद्दीने शशिपक्ष खैकैः १०२१ ॥ १ ॥ etc. Begins (Comm.) fol. 10 ॐ श्रीगणेशाय नमः । नत्वा गणेश्वरं देवं विघ्नहर्त्ता वरप्रदः ॥ भास्वत्युदाहृतं वक्ष्ये भास्करादी अहंस्तथा ॥ १ ॥ Vedangas नत्वा कृष्णपदांभोजं भजज्जनगुणाकरं || भास्वतीपद्धतिं कुर्वे द्विज्जनमनोहरां ॥ २ ॥ तत्र श्रीभास्कराचार्यः शिष्यप्रबोधाय सूर्यसिद्धांतसमयं च सिद्धांतं नाम्ना भास्वतीं संक्षेपेन चकार ॥ etc. fol.: b इति श्रीभास्वत्युदाहरणटीकायां च ध्रुवाधिकारी प्रथमः fol. 5a इति श्रीभास्वत्युदाहरणे ग्रध्रुवाधिकारः द्वितीयः समाप्तः । Ends - fol. 198 बलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि ॥ भेदे प्रत्यङ्मुखं देयमिदोर्भानोर्विपर्ययात् । इत्यनेन याम्यवलनं प्राङ्मुखमागतं । ततः बलनाभिमुखशरंगुलो देयः । ततः शरांतात् तमोर्द्धखंडेनानेन १९३४ चंद्रोपरि वृत्तं विधाय परिलेषो भवति ॥ इति श्रीभास्वतीकरणे चंद्रग्रहणाधिकारोदाकृतिः ॥ भास्वतीपद्धति No. 840 Bhasvatipaddhati 842 1887-91 Size - 98 in. by 4 in. Extent — 27 leaves; 6 lines to a page; 28 letters to a line. Description 1 Country paper ; Devanāgari characters; old in appearance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for verse-numbers and topical headings; yellow pigment used for corrections;

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364