Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 311
________________ 300 Vedängde Author - Madhava. Subject - Jyotisa. Begins - fol. 10 ॐ सिद्धिः श्रीगणेशाय नमः। ॐ नमो विघ्नवल्लीविद्धं सिने गजवदनाय ॥ सदानंदं सर्गस्थितिनिलयहेतुं त्रिजगतो हृदिस्थं ध्यायन्ति दुहिणहरमुष्यादिविषदः । यमाचं योगेशं निगमनुतमद्यक्कममनं नमस्तस्मै द्याम्ने भवभयभरासपटवे ।। कंसरिपावकमानपूतचित्तः श्रोकंन्यकुब्जवसतिः करणेत्तमस्य कंदर्पजो गणितविद्गणकाभिरामां का व्यधादनुपमामिह माधवाख्यः।२। etc. Ends -fol. 45a वाराहसंहितायां तु । होरायां गृह्यते यस्य नक्षत्रैवानिशाकरः प्राणसंदेहमामोत्यथवा मरणमिच्छति । भभिभवति सँहिकेयश्च मूद्राऽकौं यस्य जन्मनक्षत्रे । तस्यान्तककृतभयं विद्यादुनमनस्तापं ॥ यस्यान्नजन्मनक्षत्रे ग्रस्येते शशिभास्करै ॥ तजातानां भवेत्पीडा ये नराः शान्तिवजिताः । तस्माद्दानं च होमं च देवार्चनजपो तथा। उपरागेभिषेकं च कुर्याक्रान्तिर्भविष्यति । खखाश्विवेदा४२००श्व गते युगब्दे दिव्योक्तितः श्रीपुरुषोत्तमस्य । श्रीमां सतानंद इति प्रसिद्धः सरस्वतीशंकरयोस्तनूजः ।। स्पष्टार्थोयमिति । असर्व वित्त्वान्मतिविभ्रमाच्च यदन्यथास्मिन्कथितं मयात्र। . कृत्वानुकम्यां मयि तद्विशोध्यं सद्भिः समद्भिर्गणितार्थवदभिः। श्री इति श्रीमिश्रश्रीमान्माधवविरचिते भास्वतीविवरणे परिलेषाधिकारो. ष्टमः । ८। समासमिदं भास्वतीविवरणम् ॥ संवत् १८६१ शाकः शालिवाह नीयः १७२६ वर्षे श्रावणवदि ॥ बुधौ शुभमस्तु ।। References - See No. 165/A1883-84.

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364