SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 300 Vedängde Author - Madhava. Subject - Jyotisa. Begins - fol. 10 ॐ सिद्धिः श्रीगणेशाय नमः। ॐ नमो विघ्नवल्लीविद्धं सिने गजवदनाय ॥ सदानंदं सर्गस्थितिनिलयहेतुं त्रिजगतो हृदिस्थं ध्यायन्ति दुहिणहरमुष्यादिविषदः । यमाचं योगेशं निगमनुतमद्यक्कममनं नमस्तस्मै द्याम्ने भवभयभरासपटवे ।। कंसरिपावकमानपूतचित्तः श्रोकंन्यकुब्जवसतिः करणेत्तमस्य कंदर्पजो गणितविद्गणकाभिरामां का व्यधादनुपमामिह माधवाख्यः।२। etc. Ends -fol. 45a वाराहसंहितायां तु । होरायां गृह्यते यस्य नक्षत्रैवानिशाकरः प्राणसंदेहमामोत्यथवा मरणमिच्छति । भभिभवति सँहिकेयश्च मूद्राऽकौं यस्य जन्मनक्षत्रे । तस्यान्तककृतभयं विद्यादुनमनस्तापं ॥ यस्यान्नजन्मनक्षत्रे ग्रस्येते शशिभास्करै ॥ तजातानां भवेत्पीडा ये नराः शान्तिवजिताः । तस्माद्दानं च होमं च देवार्चनजपो तथा। उपरागेभिषेकं च कुर्याक्रान्तिर्भविष्यति । खखाश्विवेदा४२००श्व गते युगब्दे दिव्योक्तितः श्रीपुरुषोत्तमस्य । श्रीमां सतानंद इति प्रसिद्धः सरस्वतीशंकरयोस्तनूजः ।। स्पष्टार्थोयमिति । असर्व वित्त्वान्मतिविभ्रमाच्च यदन्यथास्मिन्कथितं मयात्र। . कृत्वानुकम्यां मयि तद्विशोध्यं सद्भिः समद्भिर्गणितार्थवदभिः। श्री इति श्रीमिश्रश्रीमान्माधवविरचिते भास्वतीविवरणे परिलेषाधिकारो. ष्टमः । ८। समासमिदं भास्वतीविवरणम् ॥ संवत् १८६१ शाकः शालिवाह नीयः १७२६ वर्षे श्रावणवदि ॥ बुधौ शुभमस्तु ।। References - See No. 165/A1883-84.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy