Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 298
________________ Jyatiga 287 Subject -Jyotisa. Begins - fol. 10 ॥ ॐ नमः श्रीवरदमूर्तये ॥ जयति भूवलयेऽबुधिमेखले प्रथितकीर्तिरसौ जनको गुरुः । य इह मौढ्यतमः प्रशमेंऽशुमान् हृदि जनस्य हि विक्तजबोधने । दामोदरः श्रीगुरुपद्मनाम पदारविंदं शिरसा प्रणम्य । प्रत्यब्दशुद्धयाऽर्थभटस्य तुल्यं विदा मुदेऽहं करणं करोमि । २ स्वल्पप्रयासेन च खेटसाधनं लघुस्फुटं शिष्यहितार्थमारभे। अनल्पकप्रक्रियखेटसाधने भक्तामोघमस्यातिसुखप्रदं हि तत् । ३ etc. fol. 5AFइति श्रीपद्मनाभात्मजदामोदरकृतौ भटतुल्ये मध्यमाधिकारः प्रथमः ॥१॥ Ends - fol. 25a वृत्तैर्मनुल्पैः २७ क्रमशोंगदः २६ बिभिनंगाष्टाभि ८७ रिलाश्वि. संख्यैः । २७। गोभिर्भुजद्वंद्व २२ मितैदिनैश्च १५ चतुःशती ४०० ग्रंथयुतावनुष्टुभां ४००/१८ अध्यायाष्टकमेवमार्यभटससिद्धांततुल्यं स्फुट श्रीमत् श्रीगुरुपद्मनाभचरणांभोजद्वयानुग्रहात् । सच्छिष्यैरसकृतप्रणतिभिः संप्रार्थितो बीजवित् वक्रांभोजरविश्वकार करणं दामोदरः सस्कृती ॥१९॥ इति श्रीपद्मनाभात्मजदामोदरविरचिते भटतुल्ये ग्रहयु...धिकारोऽष्टमाः॥ समाप्तोयं ग्रंथः ।। संवत् १५५९ वर्षे द्वितीयवैशाखवदि १३ भौमे श्रीश्री मालज्ञातिनामहोपाकेन लिखितं ॥ शुभं भवतु ।। श्रीरस्तु॥ श्रीः। श्री। Reference - For theinformation about the anthor Dämo dara cf. Dikshit's Bharatiya Jyotih. sastra pp. 255-56. भार्गवमुहूर्त Bhārgavamuhūrta 835 No. 826 1884-87 Size - 64 in. by 41 in. Extent-6 leaves%3; 17 lines to a page%3; 24 letters to a line. Description - Country paper ; Devanāgari characters; not very old in appearance ; handwriting small but clear, legible and uniform;

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364