Book Title: Descriptive Catalogue Of Manuscripts Vol 03
Author(s): P D Navathe
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 308
________________ Bnds Jyotee ॐ नमो विघ्नवल्लीविद्धं सिते गजवदनाय । ॐ सदानंद सर्गस्थितिनिलयहेतुं जगतो हृदिस्थं ध्यायंति द्रुहिणहरमुष्ट्र्यादिविषदः । यमाद्यं योगेशं निगमनुतमथक्तममरं नमस्तस्मै धाम्ने भवभयभरध्वंसपटवे १ Bnds ( Text) - fol. 896 - fol. 8a इति मिश्र श्रीमाधवविरचिते भास्वतीविवरणे तिथिध्रुवाधिकारः प्रथमः | १| कंसारिपावकमल्ला चेतपून चित्रः श्रीकंन्यकुब्जवसतिः करणोत्तमस्य कंदर्पजो गणित विगुणकाभिरामां टीकाद्व्यधादनुपमा मिह माधवाख्यः २ etc. अभिभवति सैंहिकेयश्चंद्राक यस्य जन्मनक्षत्रे तस्यांतककृतभयं विद्यादुग्रमनस्तापं यस्याच जन्मक्षचे प्रस्येते शशिभास्करै तजातानां भवेत्पीडा ये नरः शांतिवर्जितः .38 तस्माद्दानं च होमं च देवार्चनजयौ तथा उपरागेभिषेकं च कुर्याच्छुतिर्भविष्यति ॥ खखाश्विवेदा ४०० श्च गते युगद्वे दिव्योक्तितः श्रीपुरुषोत्तमस्य । श्रीमान्सतानंद इति प्रसिद्धः सरस्वतीशंकरयोस्तनूजः ॥ (Comm.) fol. 804 स्पष्टार्थोयमिति ॥ असर्ववित्वान्मतिविभ्रमाच्च यदन्यथास्मिन्कथितं मयात्र कृत्वानुकम्यां मयि तद्विशोध्यं सद्भिः समुद्भिर्गणितार्थविद्भिः । इति श्रीमिश्र श्रीमान्माधवविरचिते भास्वतीविवरणे परिलेखाधिकारोऽटमः । ८ । समाप्तम् । संवत् १८८२ शाके १७४७ जेष्टकृष्णदशम्यां गुरु वासरे 297 कौल विश्वनाथ यमुनाजीतदे शुभमस्तु । यावल्लवसमुद्रो यावन्नक्षत्रमंडितो मेरु rasiद्रादित्यौ तावदिदं पुस्तकं जयति । १ । एकदंतं महावीर्यं नमः परशुपाणये सिद्धयंति सर्वकार्याणि त्वत्प्रसाद्गणेशुरः १ ॥ शुभं दीर्घायु चिरजीवतु Reference - See No. 165 / A1883-84.

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364