Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला। शंशाककान्ताश्ममयोर्ध्वभूमिकात्पतत्पयः सौधचयाद्विधूद्गमे । शिखण्डिनां यत्र पयोदशकिनां तनोत्यकाण्डेऽपि विकासि ताण्डवम्।।२८॥ निशागमे सौधशिरोधिरोहिणो वधूजनस्यामलगण्डमण्डलात् । अभिन्नदेशो विधुराननाम्बुजाद्विभज्यते यत्र कलङ्कलेखया ॥ २९ ॥ समुल्लसद्भिः शरदभ्रपाण्डुभिर्ध्वजांशुकैर्यद्विनिवारितातपैः । गुहाग्रभागोल्लिखितस्य निर्मलैर्विभाति निर्मोकलवैरिवोष्णगोः ॥ ३० ॥ विशालशालोपवनोपशोभिनः शिरःसमुत्तम्भितमेघपतयः । जिनालयाः सिंहसनाथमूर्तयो विभान्ति यस्मिन्धरणीधरा इव ॥ ३१ ॥ मैदेन योगो द्विरदेषु केवलं विलोक्यते धातुषु सोपंसर्गता । भवन्ति शब्देषु निपातनक्रियाः कुचेषु यस्मिन्करपीडनानि च ॥ ३२ ॥ द्विजिहता यत्र परं फणाभृतां कुलेषु चिन्तापरता च योगिषु । नितम्बिनीनामुदरेषु केवलं 'दरिद्रतौष्ठेप्वधरत्वसंभवः ॥ ३३ ॥ विभान्ति यस्मिन्बहुधोज्ज्वलोपलप्रणद्धभित्तीनि गृहाणि सर्वतः । निजेषु लीनानि दधत्सु दीप्रतां पैसँगसंतापभियेव धामसु ॥ ३४ ॥ स न प्रदेशोऽस्ति न यो जनाकुलो जनोऽप्यसौ नास्ति न यो धनेश्वरः। धनं न तद्भोगसमन्वितं न यन्न यत्र भोगोऽपि स यो न "संततः ॥ ३५॥ विलुप्तशोभानि विलोचनोत्पलैः सितेतराण्यम्बुरुहाणि योषिताम् । मरुञ्चलद्वीचिनि यत्र शीतले लुठन्ति तापादिव दीर्घिकाजले ॥ ३६ ॥
१. चन्द्रकान्तमणिनिर्मितोलवेदिकात् राजप्रासादसमूहात्. २. प्रोत्फुल्लबहम्. ३. न भिन्नो देशो यस्य सः. गण्डमण्डलतुल्य इत्यर्थः. ४. विभिद्यते. ५. सौधोपरिदेशप्रघृष्टस्य सूर्यस्य कचुकलेशैरिव ध्वजांशुकैर्यत्पुरं विभाति. ६. शालः प्राकारो वृक्षविशेषश्च ७. चैत्यानि. ८. एकत्र लेप्यनिर्मितकेसरिभिरपरत्र साक्षादेव. ९. मद्यादिजनितेन गर्वेण च. १०. उपसर्गा उपद्रवाः प्रादयश्व. ११. निपाता व्याकरणप्रसिद्धाः निपातनं च मारणम्. १२. करो राजग्राह्यभागः हस्तश्च. १३. जिह्वाद्वययुक्तलं पिशुनता च. १४. चिन्तनमेव चिन्ता ध्यानम् ; (पक्षे) उद्वेगः. १५. कृशलं निर्धनवं च. १६. अध. रशब्दवाच्यत्वं हीनजातिवं च. १७. सूर्यतापभीत्या. १८. महःसु. १९. अनवरतः. २०. अम्बुरुहाणां तापः पराजयजनितः

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 190