Book Title: Chakradutt
Author(s): Jagannathsharma Bajpayee Pandit
Publisher: Lakshmi Vyenkateshwar Steam Press
View full book text
________________
विषयानुक्रमणिका।
-
wwwer-or
wwwPw--
w
-
-
-
-
-
-
-
-
विषयः
पृष्ठांकाः
विषयाः
पृष्ठांकाः | विषयाः
- - - पृष्ठांकाः
व्योषादिचूर्णम् २८ वातापित्तातिसार कल्कः ३२ तक्रस्यात्र वैशिष्टयम् दशमूलीकषायः
कुटजादिक्वाथः
" शुण्ठयादिक्काथः विडंगादिचूर्ण काथो वा , समङ्गादिकाथः
३३ धान्यकादिकाथः किरातादिचूर्णद्वयं काथद्वयं च २९/हिज्जलस्वरसः
चित्रकादिगुटिका वटारोहकल्कः
पञ्चलवणगणना अथातिसाराधिकारः। अङ्कोठमूलकल्कः
श्रीफलकल्कः अतिसाराविशेषज्ञानम् २९ बब्बूलदलकल्कः
श्रीफलपुटपाकः आमाचकित्सा कुटजावलेहः
नागरादिक्वाथः अतिसारे जलविधानम् अंकोठवटकः
नागरादिचूर्णम् अतिसारेऽन्नविधानम् रक्तातिसारचिकित्सा
भूनिम्बाद्यं चूर्णम् आहारसंयोगिशालिपादिः , रसाञ्जनादिकल्कः
कफग्रहण्याश्चिकित्सा अपरः शालिपादिः
विडंगादिचूर्ण क्वाथो वा ३४ प्रन्थिकादिचूर्णम् व्यञ्जनानिषेधः वत्सकादिकषायः
भल्लातकक्षारः विशिष्टाहारविधानम् दाडिमादिकषायः
सन्निपातग्रहणीचिकित्सा सञ्चितदोषहरणम् बिल्वकल्कः
, द्विगुणोत्तरचूर्णम् स्तम्भनावस्था बिल्वादिकल्कः
| पाठादिचूर्णम् विरेचनावस्था शल्लक्यादिकल्कः
कपित्थाष्टकचूर्णम् धान्यपञ्चकम् | तण्डुलीयकल्कः
, दाडिमाष्टकचूर्णम् प्रमथ्याः कुटजावलेहः
वार्ताकुगुटिका तिलकल्कः आमातिसारनचूर्णम्
त्र्यूषणादिघृतम् पिप्पलीमूलादिचूर्णम्
गुदप्रपाकादिचिकित्सा ३५ मसूरघृतम् हरिद्रादिचूर्णम् पुटपाकयोग्यावस्था
शुण्ठीघृतम् खड्यूषकाम्बालको कुटजपुटपाकः
चित्रकघृतम् नागरादिपानीयम् श्योनाकपुटपाकः
बिल्वादिघृतम् पाठादिक्काथश्चूर्ण वा कुटजलेहः
चांगेरीघृतम् मुस्ताक्षीरम् कुटजाष्टकः
मरिचाचं घृतम् संग्रहणावस्था
अनुक्त-जलमानपरिभाषा , ३६ महाषट्पलकं घृतम् पञ्चमूल्यादिकाथश्चूर्ण वा षडङ्गघृतम्
|चुक्रनिर्माणविधिः कञ्चटादिक्काथः
क्षीरिदुमाद्यं घृतम्
, बृहच्चुक्रविधानम् नाभिपूरणम् क्षीरपानावस्था
तक्रारिष्टम् किराततिक्तादिक्काथः वातशुद्धथुपायः
काजीसन्धानम् वत्सकबीजक्काथः प्रवाहिकाचिकित्सा
कल्याणकगुडः मधुकादिचूर्णम्
अतिसारस्यासाध्यलक्षणम् ३७ कूष्माण्डगुडकल्याणकः कुटजादिचूर्ण काथो वा अतीसारे वर्जनीयानि , रसपर्पटी
ताम्रयोगः काथान्तरम् विल्वादिक्वाथ:
अथ ग्रहण्यधिकारः। | अथाशोऽधिकारः। पटोलादिक्वाथः
ग्रहणीप्रतिक्रियाक्रमः ३७ अर्शसाञ्चिकित्साभेदाः प्रियंग्वादिचूर्णम
ग्रहण्यां पेयाः
, अर्शोघ्नलेपाः

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 374