Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra श्र ६ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रासंपूर्ण विद्या स्तितदायनैः किं । यदिव्रीडालज्जा असत्कर्मसु वर्तते । तदात देव भूषण इतरभूषणैः किं । यदिसुकर विताचातुर्यमस्तिनदा राज्येन किं । रश दाक्षिण्य मौदार्यमितराणिपदानिस्पष्टानि । २शसत्संगतिः पुंसां किंनकरोति करोतीतिकथय वदानत्किंषियः वुद्याः जाड मोर्व्यम दत्तांहरतिपापं दूरी करोति। चेतःप्रसाट्यतिः स्वच्छडू क दाक्षिण्यंस्वजनेयापरजनेशावांसदा दुर्जनेप्रीतिः साधुजनेनयोन्यजने विहडने चार्जवमा शौर्यशत्रु जनक्षमागुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्ते थे व लोक स्थितिः । २ जाडंधि योहरतिसि ञ्च्चतिवाधिसत्य मानोन्नतिंदिशतियापम या करोति चेत्तः प्रसादयतिदिननोतिक ||तिसत्संगतिः कथयकिंनकरोति पुंसाम्। २३ जयत्तिते सुकृतिनोरससिद्धाः कवीश्वराः। नास्तिये। षायाः कायेजरामरणाजंत्रयम्॥ २४॥ सूनुःसच्चरितः सत्ती प्रियतमा खामी जसा दोन्मुखः स्निग्धं मि त्रमवच्चकः परिजनेोनिः क्लेशलेशंमनः। श्राकारोरुचिरः स्थिस्यविभवो विद्यावदातंमुखंतुहे। विष्टपहारिणीष्टट्हरौ संप्राप्यते देहिना । २५/"सेतिसर्वदिक्षुकीर्तितनोति।विस्तारयति। सामनुः पुत्रः सच्च ||स्तिःमहत्तः सतीप्रियतमाखामी समादोनमुखः । स्त्रिग्यंस्नेहयुक्तं श्रवञ्चकंमित्रम्।परिजनः खकीयजनसमुदाय :निलेशलेशं विरहितंखष्टं मन आकारोरुचिरः स्थिस्त्रविश्वः सामर्थ्य माविद्ययाश्रावदातंशेोभनं खनिति। एतेपदार्थीषिष्ठयहारिणिसर्गवासिनिहरौनारायणे तुष्टेषसन्ने सतिदेहिना पुरुये आय्यते ॥२५॥६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102