Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir হय न० ० २६|| देचिततस्यास्तनौ चनौ कविनेो ॥ तथाचजघनं विहाय रिक्रीडायोग्य मातथाचव ऊंचारु सुन्दरंयदितर्हितवर व्याकुलत्वं किमर्थम् । यदितवान्चास्ति तर्हिण्यं कुरु न समीहिताऽभी सितार्थःपुन्यैर्विनाननवन्तिरभ जो प्रायः मात्सर्यमुत्सार्यत्यक्का विचार्यचइदं समर्यादं कार्यवदन्तु। नक्किंय दिपरमार्थमेतत निगराणां नितम्बाः सेव्याः नोचेत स्मरस्य मदनस्य स्मेरः नरः तेन विलासिनीनां नितम्बाः सेव्याइतिश्या अस्मिन् संसारे पण्डितानां हे गनी कर गुरुणा स्तननारें मुखचन्द्रेण नाव ता ॥ चानैश्व राज्यापादाभ्यांरेजेग्रहमयी वसा । १६ातस्यास्त नोयदिघनोजघनंविहारिवकंच चारुतवचित्त किमाकुलत्व मान्यं कुरु वयदितेषुतवा स्त्रिया कच्छा पुरोये विमान हिनवत्तिसमी हितार्थाः ॥ २91 मात्सर्यमुत्सार्यविचार्य कार्यमार्याः समय दमिदंवदन्तु। सेव्यानितम्वा किमुन्धराणामुत्तस्मरस्मेर विलासिनीनाम्।१८) संसारेस्मिन्न सारे परिणतितरले हे गती पण्डिताना तत्वज्ञानामृताम्भः पुलकित थियायातुकालः कदाचिता तो चे मुग्धाङ्गनानांस्तननघन भरा तो गसं संगिनीनी स्थूलो पस्थ स्थली स्थगित करतलस्पर्श लो लोद्यताना मारण, थंभूतै संसारे सारे निःसारे। पुनः कथं नतेयरिणतिः प्रान्तः तरले । म स्थिरे अनस्तवज्ञानमे या मृतोदकं तेन पुलकिता स्त्री समाधी येयान्ते। एवंभूतः कालः कदा चित्या तुच्छ गुरु के यंगतिः॥नोचेत र्हिस्तनजप नयोर्भरस्नस्मिन्नभोगसंगोयासांमुग्धाङ्गनानां स्थूलो यस्यस्थलीषु भूमिषुस्थगितः करतलस्पर्शः तस्मिन् लोलास १० For Private and Personal Use Only तृष्णानामुद्यतानातामा संगेन कालोया तु इयं गतिईिताया

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102