Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir हेसखे मित्र केधितविर लावधन्याशितलत्या:येवनान्तरात्रिनयन्तीकिनाशरदश्यन्वतमज्योत्स्नातयाधवल यागनंतस्याभोगापूर्णतानसुभगारण्यामाकिंतताःत्रुरिनामवन्यस्यव्यतिकरलेशीयेषान्तीपुन:चित्तस्थान मध्येविषयानांरूपादीनामाजाभिलाशातयाविगलिता:शूदया।पुनःसकतामांचयासमहावधिधनमतदेवएकर मरव्यंगारपारसयेमांनेापलयातनुर्यासाललमानामोग:परिषङगादिरूपनस्मिन्सनाकालायोवन सखेधन्या केधिचरितनववन्धव्यतिकरावनान्लेधितान्तविषमविषयागविगलितावारचन्हज्यो स्नायवलगगनानोगसुभगांनयन्लेयेरात्रिसुकतवयवितेकनारा अतिक्रान्तःकालपतनुलल मानोगसुनगोत्रमन्तःप्रान्तास्मामुविरमिहसंसारमयोश्दानीखःसिन्धोस्तरविसमाकन्दगि रस्सुतारैःफूलारैःशिवशिवशिवेतिनमानेम्लायिनिरखण्डिनेघवमुनिव्यर्थप्रयातायनिक्षी वन्धुजनेगतेपरिमनेनवानेोवनायुक्तं केवलमेतदेवमुधियांयजकन्यापयःपूतयावगिरीन विकन्दरदरीकुन्जेनिवासोस्तियताप्रपा अतिकानामसारमार्गेमुधिरंत्रमानवान्तासमाविलासा "सतारेरत्युःकारैःपयातायस्वासै सहशिवशनिसमाकन्दनमाकोशलस्यस्थितनमःविनतामामाने विद्यादिजमिनमानेम्लायिनिमलिनेसतिवसुनिधनेव्यर्थखण्डितेनष्टेमतिथिनिव्यर्थी श्ययानवतितथाषया नसतिारतंसर्वपुरूषार्थसाधनेनसतिसुधियामेतदेवकेवलंगकंयुक्तंभवति।किंतताजकन्यायागया:पयःपूतों नजिरी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102