Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas
Catalog link: https://jainqq.org/explore/020124/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Acharya Shri Kalasangan Gyarmandir Shri Mahavir Jan Aradhana Kendra www.kobatirth.org कम श्रीमन्महाराजाधिराजराजराजेन्द्र श्रीसबारामसिंहजीकीआज्ञासै| सटीकमार्टहरिशतकत्रयम कासम्चतका पुलकंछपवाईमुन्साकिसनसा पनेश्रीसबाईजयनगरमा For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir श्रीगोशायनमाविनेशविग्रहत्तीरंगणरानमाम्यहम्॥शारदांवरदानीमिजाड्यापनुनयेतयाराश्रीगोपालनमस्कत्यन स्वागुरुपरंपरामरामारीहरिकतोग्रन्यस्तस्यव्याख्यांकरोम्यहमाशदिकेतिदशदिशासुतधानमनविष्यवमात्रिकाले घअनवच्छिन्नंश्रतएवअनन्तंअन्तोनास्तिधिमात्रंज्ञानमेवमतिःखरूपयस्यतथास्वानुभूतिःस्वस्यअनुभवासावर कासारांशोयस्याराताशेशान्तायतेजाब्रह्मरूपंतस्मैनमःयन्यादीयन्यामध्येयन्थान्तेमड़-गलमावरणीयमितिशिष्टाचार रोस्तिानतीग्रन्थकामड-गलंनमनात्मकंशतमायोजनमनुद्दिश्यतमन्दोपियनतारानीतिर्वतातहिकेनकार रणेनयन्याहतासकारणयेनवैराम्योत्पनिललिरवतियांधिलयेतिवियोगेदितीयानवनिप्रतीक्षितीयाविनक्तिक दिक्कालाधनवछिन्नानन्तचिन्मात्रमूर्तयास्वानुभूत्येकसारायनशान्तायतेजसेशियांचिन्तया मिसततंमयिसाविरतासाप्यन्यमिछतिजनंसजनोन्यसतानास्महतेचपरिष्यतिकाविल्याधि ਬਰੇਬਸਵ:ਸੀਬਸੰਬ੨॥ काराज्ञात्रिविक्रमशकनखलब्धंकलंकरविक्राह्मणायदतमानस्यफलस्यम हिमायेनमत्तिसंसअमरोनवतित्फलंब्राह्मणोनमसिविधावानांपालकोराजामहरिरमरोनववितितम दत्तमाराज्ञापिस्वपत्नीअतिषियतमानस्येदनमातयापिकचनजारस्तमेदनाजारेणापिखस्यत्रियाकाचनपुंश्च लीस्पेदनमायापिनमायोग्यपयोग्यमित्यापिनुमानीतंतत्फलंएकस्मिादिनेयुंश्चलीसमीपेराज्ञायमापश्चात् शोधात:सावत्सूक्तिपरंपराज्ञानापश्यावैराग्येणनिन्दतिअहंयास्वस्त्रियंसततंतियामिपावरविकांसामयिविरा For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कासा स्त्रीच्य न्यंजारंषियत मंइच्छति। सो विद्यान्याएंश्चलीजियलेनेच्छति। एवं मद्यपिकाचन स्त्री मयासह संगोभवित व्यमिति मनसि संतुष्टिमानयिष्यति । एवंन कश्चित्कस्यचिपि यः व्यतो भिन्दतिसावलीतां धिक् सजारः तं धियं मदी या स्त्री माधविका अहमपिएतादृशो मूर्खः मांध धिक्। इदं सर्वमदन कृतं नाममनोमदनंच विकू एवं जाते सनिखस्मिन्मू वंज्ञातं तो मूर्खलक्षणनिवदतिशप्रज्ञेति । यः केवलं न जानातिसम्प्रज्ञः मूर्खः सतु शिष्टेनयुक्तायुक्तमुक्तं तच्छलो तिन मकरोति। तो सुखेन व्याराधितुं वशी कर्तृशक्यः यक्क्त विशेषयुक्तायुक्तं जानातिस विशेषज्ञः । कदाचित्प्रमादा नाज्ञः सुखमाराभ्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानल वडर्विदग्यंब्रह्मापिनरंन रंजय निशप्रसह्यमणि मुधरेन्मकरवक्रदंशङ्करात्समुद्दमपि संतरेत्यचलपूर्मिमालाकुलमनुजङ्गमपि को पितं शिरसिपुर व्यवहारयेन्नतृषतिनिविष्टमूर्खजन चित्तमाराधयेत्॥४॥ 'दयुक्ते कर्मणिप्रश्नः सन्ध्यपरे निवारितध्ये त्य लोभिसतु अत्यन्तं वशीकशिवाः अनुमानयोर्विलक्षणः श्रज्ञो न भवति पूर्ण ज्ञातायिनमवतिशास्त्रेप्रवेशो नास्ति वकऋततया स्वस्मिन्यण्डितंमन्यतया परस्य वचनं भणोति । किंचित्ज्ञानलवेनदुर्विदग्धः कुगर्वितं वशीकर्तुन झापिनशक्तः इनरेगा कायानी॥३॥अधुनामूर्खः सन्प्रतिनिविवचित्तस्त्रस्यचित्तमाराधितुंनश का आराधनाभावेश शन्तेन वदति। मकरोना मझय विशेषस्तस्यवत्क डाइकु रस्तस्मान्म शिंसमणिःप्रसावलात्कारेणनिःकाशितुंश कोज वेनाम करवत्प्रेम णेरनावश्वतस्यापिकालेन भावोनविष्यति।तथाधलन्त्य ऊमीणां लहरीयांमालाः समुदा For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir स्तेराकलंसमुडमपिवाकयांसंतरेतातथाचकोपिनंनुजगंशिरसियुष्यवहारयताएनयरिताहयता:कालेन भविष्यन्तिापरवपतिमिवियाविरचितयन्मनसितंतनत्यजनिकस्यापिववनंतीक्षिातस्यमवस्यधि निमाराधितनाकामाज्ञातापित्राविचिनासत्यत्किंचितकरीनिवहितंगजामासिसोपिलायात्येवयथारा वोधनादयालतिासिकतासुवालुकासुतेलंयत्नतःवयासेमपात्यनसानकदाधिनतामथायलया संतेलमयियत्नापास्यन्मिवेक्ष्मगधिशाकाससलिलंपिपासार्दिाकदाचिदपि पर्यटनशवियागमासादयेन्नपतिनिविष्टपूर्वजनवितमारापयेतापाव्यालंवालमहालत न्तुनिरसोरोईंसमुज्जम्भतेछेतुंबज्रमणनशिशेषकुलमप्रान्लेनसनयते॥माधुर्यमधुचिन्हमारच यितुंताराम्बुधेशहतेनेवाछलियाखलानपथिसनांसूतैःसथास्यन्दिमिता॥ ॥ नि:सामगणिकाससलिलंकदावितपिवेताकदाचिस्यापर्यटनसानास्पवियाणगंगाभ्याताएवम परिमयरनंनधिष्यतिापरंतुपतिमिविश्वजमस्तस्यधिनधाराषयाव्यासमितिव्यालंसवालमाल नन्तुतिःकोमलकमलनन्तनिरोउँबडुयधावाञ्छनितथाचवन्नमणीनशिशय पुष्पायेणसािन्कसन शेनवतियथावक्षारसमस्यमधुचिकनामाधुर्यकहितेचेश्ताएवंयथाअयटिसाक्षिक-मिछतियार खलानसतीमार्गेनेनममममुल्यमले वीग्निवीञ्चनिष्टाःसम्माविनीयनशपाश्त्यर्थः॥६॥ ॥ ॥ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir महनीय स्वायत्तेतिअपण्डितानामावीमामझताया:मोरयस्यछादनमाच्छादनमोनविधानाब्रह्मानिर्मितमाकथंभूतमीम स्वायतखाधीनमापुनःकएकान्तमारहस्यंतदेवमोनंसर्वविदासर्वज्ञानिनांसमाजेसभायांयविशेषतोमपनि अयदायस्मिन्कालेकिंधितज्ञोहमहमपिकिंचिन्जानामीविहिपश्वकरीबमदान्धःसमनवजातोस्मितदातस्मिनका लेअहंसर्वज्ञमितिमममनोगर्वितमभवनपरियदावुधपण्डितजनसकाशावपण्डितेयःकिंचित्किंचिवज्ञातंतदा वायत्तमेकान्तगुणंविधात्राविनिर्मितंछादनमजताया:विशेषतःसर्वविदीसमाजेविभूषणमो मपण्डितानाम्॥ायदाकिंचितज्ञोहंदियश्वमहान्यासमन्नवंतदासर्वज्ञोस्मात्यनवदवलिनमा ममनायदाकिंचिलिंचितवुधजनसकाशादवगतंतदामूस्मिीनियरश्वमदोमेव्यपगत लमिकुलचितंलालाक्लिन्नविगहिजुगुशितनिरूपमरसजात्यारवान्न रास्थिनिरामियासुर पतिमपिण्यापाचस्थविलोक्यनशकतेनहिगायतिक्षशेजन्तुःपरियहफलानामा ॥ ॥ अहमस्मिीतिज्ञातंपूर्वयोमदः अमावस्मोपिज्यश्वममव्यपगतान:ोमनायाश्चस्थिरूरपतिमपिविलो क्वहितिनिश्चयेनमशंकतेनगणयतिनियुकर्मकरोत्येवयथाश्वानरस्यअस्थिमिकलयुक्तलालयाललिन विगाह जुगुशिनिन्धनिरामिमांसरहितएताशमयिनिरुपमरसपात्यारवादललज्जतातसुशेनाचीज तुःपश्यिहस्यकलातांनसारसागहायतिनलज्जा For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपादोदकमादस्व पिततिस्व गीत् शार्नाबे महादेव स्तस्येदंशांर्वशिरः तत्प्रतिपतितं शिरसः महीधरं पर्वतं मही भार तुङ्गान् पर्वतमस्तकातुवनी पृथ्वी अवनेश्वा पिजलनिधिं समुद्रं एवं जलभघोषः पदं स्थानंप्रासंसाध्यं गङ्गा | स्तोकं सुइंपदंशतमुखेः सागरं प्राप्ता एवं विवेक त्रष्टानां विवेकिनां शतमुखं प्रथः पतनं गङ्गाजलवङ्गवतीत्यर्थः ।। ||१०||जले नकुतनु कुअग्निः निवारयितुं शक्यः छत्रेण सूर्यातप उलं निवारयितुं नागेन्द्रो हस्ती समदः आ हू. कुशेननि शिरःशार्वस्व पिततिशिरसस्त क्षितिधरं महीम्राऽनुङ्गादव निमवनेश्वा पिजलविमाच्मयो गङ्गासे पदमुपगता स्तोकमथवा विवेकद्रष्टानामवतिविनिपातः शतमुखः॥१०॥श क्योवा रयितुं जलेन कुतभुक्छ त्रेणसूर्यातपोनागेन्द्रो निशिताङ्कुशेन समदोदण्डेन गोगर्दो व्या विर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगेर्वियं सर्वस्योषधमस्तिशास्त्रविहितं मूर्खस्य नास्योयधम्॥ श्शासाहित्य संगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं नखादन्नपिजी बमानस्तर द्भागधेयं परमंपशूनाम् ॥१२॥ 'शितेनतीसूणेन वारयितुं शक्यः दण्डेन गोगई मोहयनगर्दनौवा· मेषजेना औषधविधिनानियमेन व्याधिर्वा · मन्त्रप्रयोगैर्विषंवा· एवं सर्वस्य शास्त्रविदितमो वयं निरसन प्रकारो स्ति|१||सा •हित्यस्य संगीतस्यकलानामनभिज्ञः ज्ञानंनास्ति एवंभूतो यो नरः सः पुच्छ विषाणरहितः साक्षात्ययुस्तदा तेन लखे भक्षणीयं तत्तु नखादतिजीवत्यपि । इदंतु इतर पशुनां परममुक्त एं भागवेयमदृष्टम्॥१२ 1/ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kobatirth.org येयांमविद्यामतपीनदानशामासपियनगुणःसत्वगुणोषनिवारवंतायेमतव्यालेस्मिनस्य लोकमविवारलासम्तोमनुष्यस्येामगाएवविवरन्तिारातिषशस्याअथवित्मशंसाव्याकरण निमावादिनिवारेचेरुपरकता:शिक्षिता:शक्षःसुन्दरागावीणीयेयांतोतयाचशिष्येमापदेयाश्ता:यार विसायाममावेदशास्त्राणियेस्तातथाचमार्बलोकेषुधियानाःप्रसिक्षा कवयःकवित्वकर्वाणा: एतावि येयांविधानतयोनदानंज्ञानवशालनगुरोधमा तमत्युलोकेविनारभूतामनुष्य रूपेणमगाश्चरन्तिारावरंपर्वतगीक्षांतंवतधरःसहानमखजनसंपर्कीसरे कनवनेष्वमिराशास्वीपरकतासुन्दरगिरःशिष्यपदेयागमाविरयाता:कवयो वसतिविषयेयस्यपनोनिनाः॥ज्जावसुधाधिपस्यकवयोयबिनायाश्य राकुत्स्याःस्थाकुपरीक्षकैमणयोथैरयतःपातिताः॥१५॥ ॥ सोयस्थपनीविषयेदेशमध्येवसतिप्रथचनिर्धनाधनारहिताःराजातालेवजानातिपरामनिराशातित वसुधाधिपस्यराज्ञःजामौकिवयस्कसपियाअर्थविनापिईश्वरा:समी:अबधान्तायथामहामा योवामूल्यानेकुपरिक्षकैःकुत्सितपरीक्षकैःअज्ञात्वाअध्यतःमूल्यतःपातिमान्यूनमूल्याकतातहि। अयंदोषःपरीक्षकानमणीनामापरीक्षकाकुत्स्यास्युःकुत्सितास्वनमायरिया ४ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भाषा:राजानःयेबांविद्याख्यमन्तवतिताप्रतिमानमहङ्ककारंजातत्यजताकथंभूतंविद्याख्यंधन तस्करस्ययतगोचरंनयातितपश्यंभवतिापुमाकथमाकिमपिअनिर्वचनीयंशंसखंयुष्यातिigul कथंसर्वदासर्वकालेधपियधिन्याशिष्येण्यापतिपाद्यमानंदपरामलकिंधानोतिन:कल्पान्तेषित विषनाशनषयातिनपानोतिएताशयेषामन्ततःसहकास्पतिसकिरोतिहाअधिप्रात: हर्तुयीतिगोचरंकिमपिशंपशातियत्सर्वदात्यधिभ्यातिपाद्यमानमनिमोप्रानो विहिंपरामराकल्यान्तेपिनअयादिनिधनं विद्यारख्यमन्तयेगांतानप्रतिर मानमुज्जतन्त्रयाःकस्ले सहस्सईत॥१॥अधिगतयरमाथीन्पण्डितामावस्थाः बणमिवलपुलमार्नेवतान्संरुणाअनिनवादलेखाश्यामगण्डस्थलाना नभवतिविसतन्तुीरणवारणाना॥७॥ - रमायेःतान्प्रतिमावमंस्थागतेषामया नंमाकुसातानपतिलक्ष्मी लघुमिवलस्मीताननेवसंरुणछिरोधुनशनोतिअशान्ता अभिनवासुन्दरामदजलरेखातयाश्पामायमानानिगण्डस्थलानियेषांतारावंभूतानांवारणनांगर, जानाविसतन्तु:कमलकेसरतन्तुःकिंवारणानारोjनतिशक्नोतिअत:पण्डितानांअवज्ञानकर्तव्या For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir मटनी. मोयस्यखाभाविकःसारणासनकोपिहनशक्रोशिअष्टान्तः अम्भसोजाताःकमलिन्यातासांवनंतत्रमिवार स:वसतिस्थानंतेविलासादम्भः एतादृशहंसस्यविलासंविधाताब्रह्मानितरामत्यन्तंकुपितश्चेतविलासमेवह।। न्तिानग्धजलयोदविधोयापसिशवेशध्याचार्यासस्यकीर्तिःसांअसोव्रह्मायिहानसमर्थःतत्रत रियांकावालगाकेयूराःवाऊयानिवन्यज्वला:मुक्ताफलानाहारा:शुईनानविलेपनंगन्यादि अम्भोजिनीवननिवासविलासमेवहंसस्यहन्तिनितरांकुपितोविधानामावस्यग्वजलनेदवि घोषसिझविदम्यकीर्तिमपहनुमसोसमर्थसाकेयूरामविषयलियुरुर्यहारानबन्दीज्वलाना स्नाननविलेपनंनकुसुमंतालकतामजावाण्येकासमलंकरोतियुरुषयासंस्कृताधार्यतेशीय लेखलभूषणानिसततंवागभूषणनयरणमा कंकुसुमंयुष्यंचालझताःसन्जीताःभूषिता:मजाकेशायतेपदार्था:पुरुषनभूषयन्तिायदामोरयापुरुष स्य अस्तितदाएनि:किंन्यानवतावाहिकिएकावासम्यक्षकारेणाअलङ्गकरोतिझोभयतिसायिवाक्यासंस्क नापुरुषसाधार्यतासकलविन्यानित्तीयन्ताएकंवाग्भूषणं नक्षीयताअतःसततंसर्वकालंवारभूषणमेवभूषणं . For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir रुयस्यश्व्यादिकंचनेनमवतिक्षीयतेतस्करादिनिनीयोगोप्यनमशिनोविद्यानामधनसमाधानका गुणामाकधमतविद्यास्यथनमानस्यअधिकंरूपंकरोतितथाषछन्नगुप्तधनंनवतिविद्याभोगकरीभोगानकरो तियाकर्मिसुखकरोतिविद्यागुरूणां गुरुशुश्गुरवःसर्वविद्यासंपूर्णप्राशंषधं आयान्तिामाःगुरूणामयिगुरु अथवरणातिहिमुपदिशतीतिगुरुरितिगुरूपदव्याख्यानमाअतोहितकत्रीविद्येवाविदेशगमनेविद्यावन्भुजनः विदेोयेजनास्नेविद्ययावन्धुजनाएवमवन्तिविद्यापरदैवतमाराजसपूजितायेयांविद्यानेसज्ञासभामरजिनामवतिकथा विद्यानामनरस्यरुपमधिकंपचनशुधनंविद्यानोगकरीयशसुखकरीविद्यागुरुगगुरुाविद्यावानी नोविदेशगमनेविद्यापरंदैवतंविद्याराजसुपूजितानतधनं विद्याविहान:पापक्षान्तिश्चेलववेनकि। किमरिमिक्रोधोस्तिचेहेहिनांझातिश्चेदनलेमकिंथदिसहहिव्यायधैःकिंफलमाकिंसर्पयर्जिनाःकि मुधने विद्यानवद्यायदिनीरावेलिमभूषणे:सुकवितायद्यस्तिराज्येaकिमानाया जितानमवन्ति अतीविद्याविहीनोयासययुरेवादेहिमांधाविनायदिशान्तिःक्षमावर्तीतदाकवचेनवर्णाकिातथाचकोशोस्मितादा अरिनिःशत्रुभिःकिंज्ञानिवेदनलेनअग्निमाकिंदायादा:सहजारयतिवतिज्ञानयोयदामिन्दादियुरुपंवदन्तितेने वदाहोनवतीतिअग्नेःविषयोजनायदिसहमखावर्ततेतदादिव्यायवैःकिंफलंयोजनमासमुहत्सर्वदितंकरोति यहाजनांसन्तिमदासर्पकिंसर्या:देशविशेषेणमारयन्तितथार्जनाअपिविशन्वेषणोनमारयन्तिायदिअनवद्यासुन्द For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्र ६ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रासंपूर्ण विद्या स्तितदायनैः किं । यदिव्रीडालज्जा असत्कर्मसु वर्तते । तदात देव भूषण इतरभूषणैः किं । यदिसुकर विताचातुर्यमस्तिनदा राज्येन किं । रश दाक्षिण्य मौदार्यमितराणिपदानिस्पष्टानि । २शसत्संगतिः पुंसां किंनकरोति करोतीतिकथय वदानत्किंषियः वुद्याः जाड मोर्व्यम दत्तांहरतिपापं दूरी करोति। चेतःप्रसाट्यतिः स्वच्छडू क दाक्षिण्यंस्वजनेयापरजनेशावांसदा दुर्जनेप्रीतिः साधुजनेनयोन्यजने विहडने चार्जवमा शौर्यशत्रु जनक्षमागुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्ते थे व लोक स्थितिः । २ जाडंधि योहरतिसि ञ्च्चतिवाधिसत्य मानोन्नतिंदिशतियापम या करोति चेत्तः प्रसादयतिदिननोतिक ||तिसत्संगतिः कथयकिंनकरोति पुंसाम्। २३ जयत्तिते सुकृतिनोरससिद्धाः कवीश्वराः। नास्तिये। षायाः कायेजरामरणाजंत्रयम्॥ २४॥ सूनुःसच्चरितः सत्ती प्रियतमा खामी जसा दोन्मुखः स्निग्धं मि त्रमवच्चकः परिजनेोनिः क्लेशलेशंमनः। श्राकारोरुचिरः स्थिस्यविभवो विद्यावदातंमुखंतुहे। विष्टपहारिणीष्टट्हरौ संप्राप्यते देहिना । २५/"सेतिसर्वदिक्षुकीर्तितनोति।विस्तारयति। सामनुः पुत्रः सच्च ||स्तिःमहत्तः सतीप्रियतमाखामी समादोनमुखः । स्त्रिग्यंस्नेहयुक्तं श्रवञ्चकंमित्रम्।परिजनः खकीयजनसमुदाय :निलेशलेशं विरहितंखष्टं मन आकारोरुचिरः स्थिस्त्रविश्वः सामर्थ्य माविद्ययाश्रावदातंशेोभनं खनिति। एतेपदार्थीषिष्ठयहारिणिसर्गवासिनिहरौनारायणे तुष्टेषसन्ने सतिदेहिना पुरुये आय्यते ॥२५॥६ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ग्रामोतिपरयामागचातानिलिम्परचनहरोसंयम:चित्तस्यन्यिमनसत्वावर्षयथाकालेशयादानेपरेषांमुवतिजा नकवासमकनावारालक्षांश्रोतःसेतावस्याङ्ग:गुरुविनयःसर्वभूतेषुमनुकम्पारुपलेपदार्था:सर्वशास्वेष सामान्यतःबाल्येनअनुपहतविधिःनस्यकापियःमर्यादाएवंभूतःश्रेयसांपुस्थानामेवपन्थामाथिोराखानाक्ष विनयेनयलिंचिकर्मधारयतेमयमधीयतामध्यस्यापादोश्रारम्भंकलापश्चाविघमिहताबविता:सन्ताकाया धारणयातानिन्तिःपश्यनहरमोसंयमासस्यवाकालेशपापरानं युवतिजधामकनावापर बारायाभोतोधिभङगोगुरुयुधविनयासर्वतारकमासामान्यासर्वशास्वेधपहतविलिःश्रे यसामेयपन्थानाधारभ्यतेनरखलविनयेनीधेःपारस्यविनविहताविरमन्तिमध्या:विप्रेस नःपुनरपिपतिहन्यमानामारयन्नमजनापरित्यजन्तिाशधियान्याय्यादतिर्मलिनमसमड़ा गोप्यसकरंखसन्तोनाध्ययीःसुरदायिनयाध्याशयमाधिपाःस्थेयंपदमविधेयंधमहतांसत तथेवपरित्यजन्तिाउतमजनास्कयक्षारधंकार्यतस्मिन्नेवपुन:पुनःविप्रेननिहनाअपिनपरित्यजन्तिाका सन्नीशा नान्यो:मयाचनीयासमवनाअल्पवन:सुहरपिनयाच्या सर्वेषांघियान्याप्याविथुनातिनी नाग्रसनगेमिमलिनंपापमकरंवकरोतिविपटियापतोउचैःस्थेयंमहत्यदेस्थितीनवनिखगोस्वंना त्यतिमहतोयदंअनुवियेयमायथामहान्तोखपदेवस्थानेमहखेनस्थितास्तथैक्यममियानुकरोति अतिविषमंसिधारावर्तनश्चिकंव्रतमताकेनोपदिष्ठनदेनापिउपदिशमाअयंसतांखामाविकोगपत्यतिil For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 2.अपमानोर्यप्रशंसाक्षक्षामोमिक्षपयाक्षामाहीनसत्वोपिजस्याहशोपिविगतमायोथिरावंकष्टादशांना पन्नःप्राप्नोतिवियन्नदीधितिरमिनिस्तेजामिापाणेपुनश्यत्वमिमरणासमयसाप्तापिरावंजातेसतिरवाना शार्थकेसरीसिंहाकिजातिणमतिक्षयतिकताकेसरीरामनाम्यतेइनन्दायतेबांविभिन्ना:विदारिताका म्भाःगएडस्थलानितेषुयेमांसकवलास्तेषायामास्युबकास्पहायेनापुनाकामानेनअभिमानमहाय तुक्षामोपिजरावलोमिशिथिलमायोपिकष्टादशामापन्नोपिविपनदीधितिपिपाणमनश्यत्वपि मतेनेन्द्र विभिन्नकुम्भदलनयासेकवरसहाकिंजीपत्तिामन्तिमानमहतामयेसर:केसरी राख ल्पस्नायुवसावशेषमलिनंनिमीसमय्यस्थिगोश्वालापरितोयमेतिनतत्तस्यनुवाशान्तयामि होजम्बुकम-कमागतमपित्यकानिहन्तिधियंस:वच्छगतीपिवाच्छतिजनःमलानुरूपंफलम तः तेयांमध्ये अग्रेसरी अग्रगण्या-अहङ्कारयुक्तःशवसिंहवत्यहइ-कारवान्युरुया सुरूयोपितुकार्यनअव लम्बाणवल्पंअथवसायुवमादित्तधीतवरलेयामशेयंशेषमात्रमातषिमलिननिमासमांसरतरावंतमवि हि गोयनस्यनस्थिवालम्बापाप्यसंतोषतिपरंततस्ययुनायाान्त्यर्थनमािसिंहसमजबुकमडू-कसमीपमा गतमपित्यत्वाविषहस्तिनमेवनिहन्तिायसवेजिनाकपातोपिसखानुरूपंसामयीनुरूपंफलंश्छति॥३०॥ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वा पिण्डदस्य पिण्डग्रासं ददातित स्य पुरतः लाङ्गूलस्य पुत्रस्य चालनं तथाच प्रथश्च रणव पातंच रणानां पतनं तथा चभूमौ निपत्य पतित्वावदना रसोर्टइनिं दर्शयति । एवं कुरुते । गजयुङ्गवः गजश्रेष्टः हस्ती धीरं विलोकयति चाटुश ||तेः प्रियवचनशतैः प्रार्थितः समुङ्क्ते । एवं तुजनः मानही नस्य ले अवमानितोपिपुनःपुनः याधयत्येव धीरःमा |र्थितो पिनैवम्प्रामाति।मानपुरःसरं गृहाती त्यर्थः । ३१ ३२ ३३ अनमो६योः स्पष्टोर्थः। संत्येतिष्टिहस्पतिजन्नतयः । ला-गूलचालनमभश्वर गाव पातं भूमौ निपत्य वदनोददर्शनं चाश्वापि एड दस्य कुरुतेगन युङ्गवरक्त |भीरं विलोकयतिचाटुइतैश्चनुङ्क्ते ॥३२॥ परिवर्तिनि संसारेमृतः को वा न जायते॥सजातोयेन जातेन य ||तिवंशः समुन्नतिम्॥३२॥ कुसुमस्तव कस्येवयी वृतिर्मनखिनः॥मूर्ति सर्वस्वलोकस्य विशीर्येत वनेथ ||वा||३३|| संत्यन्ये पिवृहस्पतिप्रभृतयः संभाविताः पच षास्तान्यत्येष विशेषविक्रमरुचीराङ्गर्न वैरायते | द्वावेवग्रसते दिनेश्वर निशा जागेश्वरौभाखरौनातः पर्वणिपश्यदानवयतिः शीषीव शेषीकृतः॥३४॥ ||पंचमड़वा संभाविताः महान्तः सन्ति तान्प्रतिएमराजः विशेयविक्रमरुचिः सन्न वैरायते नवे रंक रोति । पर्व गिदिनेश्वरः सूर्यः निशाप्राणेश्वरः चन्द्रः शवेवनासु रौतेजस्राव पिग्रसते । कथंभूतो राङ्गः दानव पतिः शीर्षी विशेषीकृतः यतोभ्रातः एवं किमुक्तं वैरिणः शेषोन स्थाय्यः निःशेषः कर्त्तव्यः ॥ ३॥ 11 " 31 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir 30 लोमानवनीकणाकणकस्थितांफणामाउलस्थितांवहतिासयाकमपतिनाममोसावार यतेतिकर्मपयोनिधिःसमुशःअनादरातकोउउत्पङ्गलस्थानंकुरुतेगमहतांचरित्रविभूतयःनि:सीमान महतांसामर्थन:सीममयशिमियातुहिनाःहिमालयस्यसनोःपुषस्यसमदमयवन्मुक्तकुलिशप्रहा। देमदेनयुक्तीमयवानहातेमुला कुलिशवहारालेःयक्षलेदावरं श्रेष्ठकथंभूतैःउछन्तावालादह वहतिनवनश्रेणी शेयःफणफणाकस्थितांकमव्यतिनामध्येष्टंसदासविधार्यते तम पिकुरुतेकोडावीनंपयोधिरनादरादहहमहतांनि:सीमानश्चश्त्रिविनूतयः॥शावरंपतचे समरममवनमुक्तकुलिशाहारै लदहनीकारगसमिसुमारासूनोरहह पितरिक्तशधिवशेनवासीसंपातःपयसिपय सांपत्यरुविधायदचेतनापिपादैः। स्पष्टःपवलतिसवितुरविकान्तःसतेजखीयुरुयःयरकृतविशतिकणंसहते॥२॥। नस्याउकारानेगुरुभिःपायुभिःएवं नूतैःवनपहारेपलच्छेदःवरंधानापितरिहिमाडौलेशविवशेषतच्छेदेश नायकसतितमितरंस्यलाययायाममऽस्थपयसिउरकेपान:प्रयेनपतममुचितंनाण्यश्वेत नोविमर्वकान्तःसविसुःसूर्यस्थपाःकिरणोःएएसनअन्वलनिएवंसनिमतमोजमापुरुषःपररुसदि रुतितिरस्कारंकथं-- महत ३ ३॥ ॥ ॥ ॥ r For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagasun Gyarmandir www.kobatirth.org शिशुलपिसिंहामदेनमलिनालयोलमिनबोधानानेनिपततिाइयंसलवतांदलवमांषतिखभाषामाखला निम्बयेनतेजसाहेवानवयातिमानशोर्यप्रसासमाप्ताअषअनिशंसामाखिजातिमहरसासलंयागच्छ नागुm:येसाणास्तेयांगया:समुदायासातलस्यापिअधःगतामाशीसातशेला पर्वतारलेयांतरेयुपन नयनिजनवजनावशिनादयतशोर्यशायाधिनशानयताअलरी शोर्यतस्मिनवचमाशुधनियतताएवंसी सिंह:शिशुरपिनियतिमदमलिनकयोलनिशिगजेयपततिरियंसलवतांनखलदयजसोहेतु जातियीतरसातलंगणागणस्तस्याप्ययोगच्छतांशीलशीलतात्यतत्वभिजनःसंदह्यतांवझिनाशिोर्येवैरि जिवनमानिपतलस्किन केवलंयेनैकेनविनागासालवाया:समस्लाइमेणासानादियामि सकलानितदेवकर्ममावहिरपतिहतावचनंतदेवायोकियाविरहितःपुरुयःसावलन्यःक्षोनमवतral विधिधमेनपायस्यास्तिवित्तंसनरकुलीनःसमण्डितासातवान्गुणज्ञासाववकासवदर्शनीयास बैंगणा:काचनमाश्रयन्ति "स्यहानिर्नवापरंतनाग्रस्माकेवलंमख्य अथव्यंगस्तकिमयेनाको प्रार्थनविनापूर्वोक्तारणास्तालवपायानवन्तिमासामध्येसतियानिन्दियाणिसान्यवसन्तिातदेवकर्मव चिरपिसारावअप्रतिहतानाशनमामवचनमपितदेववज्ञशक्तिःसवंसयथापूर्वमसिमरंतएकाअर्थःऽव्यंगतमाया यादर्थस्यम्मानिनविरहितासरायशुरुष अत्याक्षणेननयतीतिसविचित्रमाथर्यम्॥४०॥ अस्यमशः For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ३०० शास्पछार्थापरिक्षीयोतिकश्चित्पुरुषःक्षायाःसन्यवानांवरतयेच्छायस्सहयति स्यहांकरोतिमरावपश्चा दोलक्ष्म्यासंपूर्णःसनामांवरिमारणसमागायतियताधनिमांअनेकात्यादेक स्थितेरभावावस्थाअर्थयु पयोजनेमुगुरुलयुतयावस्कनिषथयातिसंकोचयनिचायदाकालेनअवस्थायाःगुरुवंनवतितदागुरुत्वमेवेश दोर्मध्यान्नपतिर्विनश्यतियतिःसंगात्सतीलालनाधियोनध्ययनाकुलंकुतनयाछीलंखलोयासात कीर्मद्यादनवेतरारपिशषिःस्नेहःपवासाश्रयान्मेत्रीचापायात्समधिरनयात्यागात्प्रमादानमाधशदान मोगीनाशस्तिस्रोगायोनवन्तिवित्तस्याथीनददातिनक्ततस्यरतीयागतिवितिाशमणिशापोली समरविजयीहेतिनिहतीमदक्षायोनागाशरदिसरिदास्यानयुलिनाकलाशेपश्चन्दःसरमदितावा लललनाaनिनाशोनन्तगालिविनवाश्यार्थिीपुजनाधापरिक्षाा:कश्चित्रात्यतियवानांपतयेस पश्चात्संगोकिलयतिधरिचीत्रणसमामाअतश्चानेकान्त्याललयुयार्थेषधनिनामवस्थावस्तनिषथय। तिवसंकोचयतिचायाराजनाथुससियदितितिधेनमेनांतेनाधवत्समिवलोकमषालातस्मिंश्चसम्यगनि। शंपरितम्यमाणोनानाफलाफलतिकल्पलतेवनमिः॥॥ "चतिायदालघुलमेवाङ्गीकरोतिकालपरत्वेना वस्थानेदोनवतिमाहेरानन्दादिद्यनांक्षितिधेनंभुसिदोमिछमितिनकारणेनअयअधुनाश्मंपजालोकंवा समिवषाणयोषयातस्मिनलोकवत्सेसम्यकपरियोज्यमारणेसतितदाश्यनमिकल्यलतेवानिशंसर्वकालंनानाफर For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कुत्रविदव्यमसर्वधवक्तव्याकुत्रचित्सत्यासत्यस्वेनसनस्तानतलेनमसयाकाविन्यनरमवादिनामामालीन हिलाहिं मयादयालुःपाखेनअर्थपरामर्थयहणोनवदात्यादाटखेननित्यव्ययायस्थयात्रियमिततदेयमेवायत्रंनियंधना नामागमनारायंचयतेराक्षानीतिःकत्तव्यता अनेकस्पायथावाराङ्गनावश्यानानावेशानकरोतिएकरूपान॥४॥ सत्यान्ताचपस्याप्रियवादिनीयाहिंसाक्ष्यालुरपिचार्थपरावदान्यानित्सययाअरनित्यधनागमाचवे। श्याइ-गवन्तयनीतिरनेकरूपा॥॥आज्ञाकीर्तिःपालनंबाझरणादानमोगामित्रसंरतवायेषा मेषगुणानपरता:कोर्थरलेषांपार्थिवीयाअयेयशनानिजमालपलिखितंतोक महशमनं नसानोतिमरुस्थलेपिनितरां मेरीततीनाधिकम्॥धारोनववितवतालपणशसिंस्थामारथाः पश्यययोनियावपियटीगृहातितुल्यंजलम्पसलारेरेदातकसावधानमनसामित्रतायतामम्मोदावह बोहिसतिगगनेसवपिनैनाबाकिपिरिनिराईयक्तिवसुधांगर्जन्तिकेविस्थासंयंपश्यसितस्यतस्यपुर नोमानूदिदीनंजयमालमेवधानकाधारतिकेयानगोवाकिमम्मीदवदास्माकंकार्पण्योतिप्रताप .क्षसे यात्राब्रह्मगायतनिजेखकीयमालपहेस्तोकमल्यमहत्वाधर्मलिरिवनमानदेवपुरुयामा स्थलेडारिदेशमेरोक्सवर्णाजनितरांनिश्चयेनयानोतियतस्वंधीरोगविनवाव्यागेयुकपणांरीनातिर वर्तनंजीवनवास्थामालथाांमाकुसावत्यान्तमपश्यापेअथवापयोनियोसमयसतुल्ययावत्यमाजलग्रहा For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir २. अथार्जनसायशमशाग्योसमायोणि नोगुणःयार्जर्नाकिताननिन्दितःसकीनाममबेतना स्व यमाशीमतिवज्जावलियरुषजाय मोर्व्यस्थापयन्तिावाचीमधारदमागण्यते।। मित्तायांकेतवंतारमावरेनिध्यातानिध्यत्वामुनीमोनेविमतितापज्ञारा हित्यनजानाति करुणामकारणविग्रहायरचनेपरयोषितिचमहासजमवन्धुजनेवमहिमा तापक्रतिसिमि दहिशासनाम॥५२॥न:परिहर्तव्योविधयानषितोपिसनमणिनागपितःसर्पकिमसोममयंक पशाजाशीमतिगण्यतेव्रतरुचौदम्सःशुचौकैतबंशूरेनियतामनोविमतितादेयंधियालाप निजिखिन्यवलिनतामुखरतावकर्यशक्तिस्थिरताकोनामगुणोनवेत्मगुणिनायोजननीड कितः पालोमश्चेदगुणेनकिंपिशुनतायद्यस्तिकिंपातकैःसत्यं वेतपसाचविंश्रुचिमनीयद्यतितार्थमकि। मासोजन्यंयदिकिंजनेःसुमहिमायद्यस्तिकिमण्डनःसछिद्यायदिकिन्धनैरपयशोयद्यस्तिकिंमत्क नापाशशीदिवसधूसरोगलितयोवनाकामिनीसरोविगतवारिजमुखमनसरंखाकृतेःषसनिय रायणा:सतर्गतासज्जनोन्यामागवलीमनातिसमकाल्यामि॥६॥ देन्यंदारियमातेजखिन्यवलिमसामयिकरिमुखरतावाचालतास्थिरेपुरुयेअशक्ति एवंसर्वधषियो। दोषारोपोनिःक्रियताएवजीने किताननिन्दिताइथंगखोनास्तियापाउनयोस्पशेषः।। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्र. 10 www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चण्डको पानामुग्राणानूभुजांराज्ञीकश्चिदात्मीयः प्रियः अहोननवति॥यथायाव कोऽग्निः होतारं होम कतीरमपि जुकानं होमसमये पिस्पृष्टः सन्दहति प9शय दासे व केन मौन धार्यते तदाप्रकःप्रवचनय दुश्मन वातुलः बाचालः प्रथ या जल्पकः। यदिकिंचिदतिः पार्मेस्थितः स नष्टष्टः । इतोमवतितदाऽज गल्मः श्रज्ञता। क्षान्तिक्षमावता येतभी रुः भयभीतःायदिन सहते तदा नाभिजातः मूर्खः अप्रयोजकः एवंप्रायशः सेवाधर्मः परमगहनः कठिनः योगिन मपिगम्यः कर्त्तुमशक्यः । नीचस्य क्षुदजनस्यगोचरगतेः समीपवर्त्तितिः पुरुषैः कैः सुखमास्यते उपविश्य ते। नकश्चिचण्डको या ना मामी योनाममभुजाम्॥होतारमपिजुकानंस्टष्टोदहति पावकः॥ नान्मूकः प्रवचनपटुवीन लो जल्पको वाटष्टः पार्श्वनवतित दाहस्तश्चाप्रगल्भः । तान्यामीरु र्य दिनसहतेयाय शोना निजातः से वाधर्मः परमगहनो योगिनामप्यगम्यः 1467उद्भासिताखिलख । लस्यविङ्खलस्य प्राक्जातविस्तृतनिजाथम कर्महत्तेः॥दैवादवाप्तविभवस्य गुणाहियोस्यनी चस्यगोचरगतैः सुखमास्यते के आरम्भ गुवी क्षयिणी मेलघ्वी पुरावृद्धिमतीव पश्चा तादिनस्यपूर्वीईपराई निला खाये व मैत्री खलसजनानाम्॥६॥ कथं नूतस्य नीघस्य प्रासिताखिलखलस्य अनुभासिताः षीकृताः अखिलाः समस्ताः खलायेनखल खंजक टी कृतमिति पुनः कथं प्राक् पूर्वजा तासाविस्तृता निजास्ख की यात्र कर्मनिर्येन एवंसतिदैवात् दृष्टवशात् ष्यवा सः प्राप्तःविन वोयेनापुनः कथंगुरणानूसह रानू दे ष्टी तिगुणादिनस्य गुणहिषः एवंभूतस्य गुणस्यप्राप्तवैभवस्यसमी For Private and Personal Use Only पेकैरपि सुखेननैव उपवेशं क श करते। अथवा सुखेाप्य पक्ष् Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir BBइतिजनप्रशंसाप्रथसुजनजांसारापारातेस्पष्टार्थीपदानंपकर्षणयहनचन्नमाच्छादिमागम पागलस्वागतस्थमंत्र विधि-आदरविषितापियंहत्वामोनमाअन्यस्यपियंकखानवदतिसदसिसनायामुपद संगमानसजनानांतणजलसंतीयविहिनहलानामालधकधीवरपिशनानिकारणववैरिणजमति दशवाज्यासजनसंगमेयरगुणेषातिरोनम्रताविद्यायांव्यसनंखयोषितिरतिौंकायवादायमा क्तिलिनिशक्तिरामदमनेसंसर्गमनिरक्लेयेतेनिवसंविनिर्मलगुणाले योनरेन्योनमावि पदिधैर्यमथायुदयेशमासदसिवाकपटुतायुविविकमायशसियामिरुधिर्व्यसनंशुतोषकतिमि विमिदंहिमहामनामाकरेश्लाघ्यस्यागशिरमिगुरुयाषणयिनामुरखेसत्यावाणीविजयि नयावार्यमनलम्लदिखच्छाशतिःशुतमधिगतेकवतफलंबिनायश्वर्यपहातिमहता मण्डनमिदम्संपत्सुमहतांचितंत्रवत्युत्पलकोमलम्॥श्रापत्सुधमहाशेलशिलासंघा तकर्कशापायदानंषान्नएहमुपगतेसंक्रमविधिःधियंकतामोनंसदसिकथनंचामुपकः। अनुतसेकीलल्यांनिरनिनावमारा:परकथाःसता केमोहिएंविषममसिधारावामिदमा६६॥ तःपरेणाएक:उपकार समातस्यकथनंकरीतालल्यांसल्यामनन्सेकःअगापरस्यसत्कथा:निस्वद्याासा रा:परमार्थ याकर्तव्यानंतमसिधारावस्करिनंसतांकेनोपदिएनकेनापियंसतांसाभाविकोपा १ । For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir एकमेवजलंतसंसर्गतःअनेकांनवतियथासंसायसितलोहेमंसियेत्ययसोनामाविनायर भाववातदेवजलंगलिनीपस्थितंमुकाकारतयारानातदेवनलंखातीमहानतमेयात्मागरेपतितंशु तिकामध्यगतंचमुक्ताफलंगायतरायंप्रायेगाब्रायशःपुरुषउत्तममयामगुण:संसर्गतोजाय। संतमायसिसंस्थितस्यपयसोनामपिनज्ञायतेमुकाकारतयातदेवनलिनापत्रस्थितंराजताखा त्यासागरक्तिमध्यपतितंतन्मोक्तिकंजायतेषायेणाधममध्यमोमpm:संघासतोजायते। याषाणयेत्सुचरितः पितरंसपुत्रीयम वहितमिच्छतितकलत्रमातमित्रमापदिसुखेवसमा कियेयदेतजयंजगतिपुण्यशतोलनन्तनखेनोत्रमन्तःपश्यणकनैःखान्यानव्या पियन्तःसार्थानसंपादयन्तोविततषियतरारम्भयत्नाापरासान्त्यैवापरुक्षातरमुरखरमखान कर्मवानश्ययन्तःसन्तःसाश्चर्यवीजगतिवऊमताकस्यनाम्यनीयायो जनवेनोन्नमन्तःउचामान्यामवन्तिाखानखकीयानगुणानपरेयांगुनांकने सहव्यापयन्त क्यानः वानगुणानखयंनवरान्तिापरेखांगमानवादोये क्रियतेतैरेवषसंगेनातेयांगुणानुवनिक्रियतेतिखा चार्यान्सपाक्ष्यन्तःपरस्पावितताविस्टताथव:महान्तआरम्भाःकर्माणियेयांतानर्जनानधान्यक्त प्रयाएवषयन्तःएवंसन:आश्चर्यासहवर्या:शाजातिवमता:मान्याःकस्यनअध्यधनीया:ध्यानमवा लिएवंभूता:संतःपूज्याला For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyarmandir २०. तिसुजनपशंसाअथपरीयकारपसा119019मयो स्पष्टोथापनाकरंसयविकासिकमलानांसमुदायंदिन करोविकविकसितंकरोतितिक्वन्दीरात्रिविकासिकैरक्चक्रवालमाकुमुदसमुदायंविकसितंकरोतिए वंजलधसेमेषःमयार्थिःसन्जलंददातिाकिमकुवन्तिातहिंसन्तःस्वयंमरहितेयुक्तानियोगामधार प्रवन्तिनम्नास्तरवःफलीदयेनवाम्बुमिरिविलम्विनोयनाअनता:सत्पुरुषा:समधिनिःखमा वावेयपरोपकारिणाम॥॥श्रोत्रंश्रुतेनेवनकुण्डलेनदानेनयाणि तुकड्कणेनाविभानिकाय करुणापरायरोपकारेतचन्दनेनामाकरंदिनकरोधिकचीकरोतिकोषिकासयतिको ESS वचकवालमानान्यर्थिनोजलपरोपिजलंददातिसंतःवयंपरहिताभिहिताभियोगा:राकेसन्युज रुया:पराषटकारखापरित्यज्ययेसामान्यास्तुपरार्थमुद्यमानताखाविरोधेनयतिमामा राक्षसाःपरहितंखाीयतिमलियेयेन्निनन्तिनिरर्थकिंयरहितंतेकेनजानामहाशयापंनिवारयति योजयतेहितायमचंचगृहतिगुणानप्रकटीकरोतिआपतंचनजहानिजहालिकालेसन्मिनलकण """र्थिताःसन्तःस्वयमेवपरहितंकुर्वन्तितेधाखनावशाखार्थपरित्यज्यपरार्थया एकापरकार्यकुर्वन्तितेससुरुषाःस्वार्थस्याविरोधेन्यादौखकार्यकत्वापरकार्यकुर्वन्तितेसामान्या:मध्यमा साधायपरहिनिम्नन्तितेमामानुयाक्षसाःकनिष्टातिनिश्चयेनयेनिरर्थकंपरहितंनिमन्निनाशय मिततेकेनजानीमहोतेयामधमानालणनज्ञायते॥१७ प्रस्थसहो। For Private and Personal use only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir सुखपूर्वतारणाडग्वेनात्मगतायउरकायअखिलाःसर्वेगुसाहिनिश्चयेनदनातायोमैत्रीजातानान्त रपयमाउदकेनतारेडग्धेसापमवेयरहानात्माखदेहाशानोतग्य तर्गतंजलविलalaa नन्तरंखमित्रेणजलेनमदर्थेात्माहतोसहिअहमपियतिथ्यामातिध्यामित्रामदरशातक्षारंपावकर गन्तुंउन्मनावकं वितमनवतापुनरपितत्तारंजलेनपोसितंसच्छाम्यतिएतद्युक्तमुचितमाअासतांगेत्रीय तारेणात्मगतोदकायहिगुणादसा:पुरातखिलातीरेतापमवेयतेनपयसाह्यात्मालशानोतः गन्नंपावकमुन्मनस्तदभवनहाहातमिन्ना यदंयुक्तंतेनजलेनशाम्यतिमतामैत्रीसुनस्तारशी तास्वपितिकेशवकुलमितस्सदीयछियाभितश्वशरणार्थिन:शिखरिपन्तिाशेरतातोपिवडवा नालासहसमस्तसंवर्तकरहोविततमूर्जितंजरसहंघसिन्धीर्वपुः॥६॥मनसिवयसिकायेपुण्य पायूषी स्त्रिनुवनमयकार शिनियन्तापरणशायरमाणपतीत्यनित्यंनिजह दिविकसन्तःसन्तिसन्तःकियन्तः1991माहवापानहोत्याश्चर्यसिन्योःसमुश्स्यवयुःवि तविस्तमर्जितमहसमारंसहतोतत्कथाकत:केशव:खमिशिनिकरोतिsana सातदीयधियांकेशववैरिणाअसुराणाकुलंदोतोएकताशरणागता:शिखरिया:पर्वता:यक्षिणाश्चोरत कासमतसंवकिसहवडवानलाशेतविलक्षणासाःपरस्परेनेवोभारसहंवयुरितिश्राश्चर्यम For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मानयोःस्पशेमाकिंतेनहेमगिरिणामेरुरणारजतारिणहिमालयनवाअस्यत्राश्रितास्तवातरवण्वनयान १३न्तिामात्मसहा:सुवर्णरौप्यरूपाहता:अतस्तैःकिंपयोजनमातस्मान्मलयाविकमान्यमन्यामध्यस्थ शाञ्छिन्धिनजतमांजहिमदंयापेरतिमारथाःसत्यं बहनुयाहिसाशुपदवीसेवखविधजनान्॥ मान्यान्मादयविदिषोप्यनमयपख्यापयखान्गुणानकीर्तिपालय:खितेकुरुक्ष्यामेतत्सतालका MRIकिंतेनहेमगिरिणारजतातिणावायत्राश्रिताश्चतरवस्तरवस्तएवामन्यामहेमलयमेवय दाश्रयणक कोलम्बिकटुजान्यपिधन्दमानियारलेर्महाहैस्तुतपुर्नदिवानाने जिरेभीमविषे एनीतिमासयांविनानपययविरामनविश्चितार्थाविरमन्तिधारावधिप्रमोशय्याक्वचिद पिचपर्यकशयनंदधिच्छाकाहारीक्वचिदपिवशाल्योदनरुधिःवधिकन्याधारीक्वचिदपिच दिव्याम्बरधरोमनखीकार्याधीनगणयति खंघसुरखमाणऐश्वर्यस्यविभूषणंसुजनता शोर्यस्यवाक्संयमीज्ञानस्योपशमाश्रुतस्यविनयोवितस्यपानेव्ययाप्रकोषरसमस:समानावितुर्व मस्थनियोजतासर्वेषामपिसर्वकारणमिदंशालंपसंयमानिन्दन्तुनीतिनियायदिवास्तुवन्त लस्मीसमाविशतगच्छतुवाययेश्माअयेववामरणामस्मयुगान्तरेवान्याय्यात्ययःपविचलन्तिपदमा ...रावन आश्रिताःकाकोलनिम्बकटुजाताअपिचन्दनायुःचन्दनन्यवनवनितिपरोपकाराप्रथधैर्यपशंसा शानेबास्पष्टोर्थः १३ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कश्चित्सर्पःगाईनाचतःकराडमध्येनिक्षेपितःतस्य स्थितिवदतिकमतस्यसर्पस्यामग्नाशस्यअहमस्मानमोक्षाय व्येतिआशाभग्रायस्यायुनःकरण्डपीडिसननी:पुनःपयाम्लानेन्श्यिस्यारावंजातसनिदैववशाल धिदास्त आगत्यनकरणस्यधिवरंच्छिकखानतंरात्रोअन्तःविधासनभोगिनीमखेनिपतितापवासस्थास्वो:विशिने प्रयाशस्यकरराडपारिततनोम्लीनेलियस्यतधारुखाखुर्विवरसयंनिपतितोनमुखेनीशिनासमस्त मिशितेनसत्वरमसोतेनैवया:पयालोकाः पश्यतदैवमेवहिरणांहोसयकारणमापतितोषि करायातेरुसतत्येवकन्डकापायेण साधुतानामस्थायियोधिपत्याच्यापालस्यं हिमनुष्याणार शारीरस्थोमहासरिनास्सुद्यमसमोवन्मुकुर्वाणोनावसीदतियाच्छिन्नोपिरोहतितहासागर प्युपचायतेपुनश्चन्दातिविशन्तासन्तासंतप्यतेनतेविषदातायत्रहस्पतिःपहरणांवचंसर सैनिकाःखमनग्रहःकिलहरेरेरावतीवारणासाश्चर्यवलान्वितोपिलिभिर्भग्नःपरैःसंग रितध्यक्तंवरमेवदेवशरणांधिधिकथापौरुषमायाकीयफलंपुंसांबुधिःकमीनुसारिणत यापिसधियानाव्यंसुविचावकुर्वतनमानससर्यसप्तः तेनेवछिमागावहियीतः॥अतर मोजना:यूयंखस्थास्तिष्टतदेवमधमेवरहीतयेवकारामस्तिामयोगंराजन्तुष्टवशाधनविष्य तितविष्यतिपातिप्रशंसायदैवषशंसाnmenाएनेयास्पष्टार्थाः For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गज २०१० उभयोः स्पष्टोर्थः। ब्रह्मातावत्प्रथममशेषगुणाकरं सर्वगुणानामुत्पतिस्थानंनुवःप्रलङ्कररगमलङ्कार तार्शपुरुषरत्नं सृजति । तद्विपुरुष रत्नंक्षणमङ मिकरोतिचेता यह हइति खेदेकहंयथास्यात्तथाऽयं विवेः ब्रल शाःमपण्डित तात्राज्ञानम्/शनिदेवप्रशंसा अधकर्मप्रशंसा । नमेति देवानइन्द्रादी नवयं नमस्यामः न स्वल्वाटो दिवसेश्वरस्य किरोः संतापितो मस्त के वाञ्छन्देश मनातयंविधिवशात्ताउस्य मूलंगतान जाप्याशु महाफले नमततानग्नंसाएं शिरःप्रायोगच्छतियत्र भाग्यरहितस्तत्रापदां भाजनमा भुजङ्गमयोरपिवंधनं शशि दिवाकरयोर्ग्रहपीडनमा मतिमतांच विलोपदरिश्ता विविरहोवल वार नितिमे मतिः । एशस्सृजतितावदशेषगुणाकरंपुरुष रत्नमलङ्करणं वा तदयितत्सम-गिकरोति चिदहहकष्टम पण्डितताविधेः। शपत्रेनैव यदाकरीरविटपे दोषो बसन्तस्य किंनोलूको प्यवलोकतेय दिदिवा सूर्यस्य किं दूषणम्।धारानैव पतन्तिघातकमुखे मेघस्य किं दूषणमात्पूर्वविधिनाललाट लि खितं तन्मार्जितुं कः समः । नमस्या मोदेवान्ननुहत विधेस्तेपि वशगातिभिर्वन्द्यः सोधिप्रतिनियतक मैक फलदाफलं कमीयतंकिममरगणैः किंञ्चविधिनानमस्तत्कर्मभ्यो विधिरपिनये भोजनवति॥छ। मस्कुर्मः तर्हितेपित विधेर्वशगाः अष्टाधीनाः खातच्येणफलं दातुमशक्ताः अथ विधिर्वन्द्यःसोपिप्रतिनिय अनंतस्य कस्य फलं ददातिनतुच्यन्यत्फलं दातुं शक्तः फलं तावत्कमीयत्तं कमीथीनंयदिचेततर्हिामरैः किं श्रह २६ For Private and Personal Use Only टेन विधिना च किं । अतस्तत्कर्मभ्योनमः । येभ्यो विविरपिन अभवतिर Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatisth.org Acharya Shri Kalassagersun Gyarmandie पास्यष्टोयाखलानसाधूंधकरोतिामवीरविष्यःकरोतिषियोहितानकरोतिहालाहसंपरोक्षमतपय संकरोनितांसनियाभगवतीमाराधययदिवाञ्छितफलनोकुमिच्छसिाहेसाधोधियुलेषुगुणव्यसनःपीमिति: प्रास्यास्थामाया:सक्रियाधिमाकेवलंगुणेनकिंचित्कलापक्षगुतगुणैर्युतमाअथवागुणवत्कार ब्रह्मायेनकुलालवलियमितोब्रह्माण्डमाण्डोदरेविष्णुर्येनदशावतारगहनेतितोम हासंकटेरुशेयेनकपातयाशिघुटकेनिताटनकारितासूर्योनाम्यतिनित्यमेवगगने तस्मेनमाकर्मणसिपायासाधूंश्चरवलानकरोतिवियोमूवीहितानषिणापत्य तंकुरुतेयरोसममतंहालाहलंतक्षणाक्षातामाराधयसवियांनगावतीनोjफलं। वाञ्छितंहेसावीव्यसनेर्गुणोऽविपुलेवास्थास्थामाकृथाःयागुणावदगुणवश कुर्वताकार्यमादीयरिणतिरवधायीयत्नतःपण्डितेनअतिरनसतानाकर्म। गामावियतेवतिरूदयदाहीवाल्यातुल्याविपाकwaniनानिmal गिडतेनविवेकिनात्यादीपूर्वमेवयत्नतःषयत्नातस्यकार्यस्यअकार्यस्यचयरिणतिःप्रान्तः अवर धार्याविचारणीयाशक्यप्रान्तानातियाशैविचार्यकर्तव्यमाअन्यथाप्रतिरनमा रम्मत्वादेवकतानाकर्मयांवियाकाअान्तःफलंबावियःमरणपर्यन्तंहदयदाहीशल्यतुल्योगवति। For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५ न० त० मनुजो मनुष्यः इमांकर्मभूमिं धाप्यमस्तयः स्वधर्मनिष्टांस क्रियांनचरतिसमन्दनाग्यः स्वहितंनजानातिष्अित्रदृष्टान्तः यथावैडूर्व्यमय्यारत्नरचितां सुवर्णस्थाली प्राप्यनस्यातिलानाखलिं चन्दन काष्टेः पचति पार्क करोति।यथावस वर्णलागलेन वसुधां पृथ्वी विलिखति । भूमिं शंकरोति। किमर्थमर्क तुलस्य हेतोः अर्क वृद्धाणांतूलार्थमूय आकर्पूरखं डान्कर्पूरेश कलान् न्छखातत्र समन्तात् कोऽवाणां हनिंनित्तिं कुरुते । तथा मां कर्मभूमिप्राप्य तपस्य स्वाल्यांवैदूर्यमय्यापचतितिल खलं चन्दने रिन्धनैर्यः सोव लगलायैः विलिख तिवसुधामर्कतूलस्य हेतोः। छत्वा कर्पूरखण्डान्कृ तिमिह कुरुते को वाणां समन्तात्झा ऐमांकर्मभूमिनचरतिमनुजोयस्त यो मन्दभाग्यः॥८॥ने वाहतिःफलतिनेव कुलंचशीलं विद्यापिनेवनचयत्नता पिसे वा॥ नाम्या नि पूर्वतपसा खलु संचितानि काले फलंतिपुरुयस्ययथैववृत्ताः एणमज्ञतंत्र सियातु मेरुशिखरंशत्रू नजयलाहवे वाणिज्यं क्वषिसेवनादिसकलाः विद्याःकलाः शिक्षतु आकाशं विपुलंप्रयातु खगवल त्याप्रयत्लो महान्नाभाव्यंभवतीहकर्मवशतोभाव्यस्पनाशः कुतः ॥१००॥ _ काविषयभोगानं कोल्टाख Acharya Shri Kailassagarsun Gyanmandir स्पष्टः अम्भसिमजतु ॥ मेरुशिखर यातु । युद्देशत्रून् जयतु । वाणिज्य कृषि सेवनादिसकलाविद्याः कलाम शिक्षतु ॥ अभ्यासं करोतु । विद्युलंषुकलं श्राकाशंातुच्छतु स्वगवत्पक्षियता एतादृशं नानाविधं परंउक्त घयलंकलार पिइहलोकेकर्मवज्ञातः यत्र भाव्यंतत्रभवतिभवितव्यमिच्चितं न भवतिभवितव्यंभवत्येवभाव्यस्य नाशंकुतःप्रय For Private and Personal Use Only लविनापिनवति॥१०॥ Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir प्रीमेवामितिायस्पनरस्यपूर्वसुलतविपलंयुकलंमतिदस्यजीवनंतवानंपुरतवतिसवैजनार्जनाश्रमिसन नांयातिाकत्तासमयाभूःसन्तात्तमानिधयोरत्नानियतपूणीमानासनिकर्मपशंसासमानाअथषत्यन्तरे। ओकालाकाणिसंगअखंकिंमूर्खःसहसंगतिहानिकासमयध्युतियस्मिरममयेयाकव्यमेतत नससमयोग:मचहानिgmताकायाधर्मतखेरमियूरकायिनित कियाषियतमाकायानुव्रतावना बनेरणेशजलाम्निमध्येमहार्णवेपर्वतसंकरेवासुमंप्रमतंविधमस्थितंवारतान्तिपुण्यानिपुराकता नामवनंनवतितस्यपुरंपवानंसर्वोजन:सजनतामुपयातितस्याहत्वाचनर्मवतिसनिविर रत्नयूयस्यास्तिपूर्वसरुतविपुलंनरस्यायकोलामोगुणिसंगकिमसुखंधानेनरैःसंगतिः काहातिसमयेच्युतिनिपुणताकाधमतरतिःकामारोविजितेन्दियाप्रियतमाकानुव्रताकिंध विद्याकिंसरखमप्रवासगंमनराज्यं किमाज्ञाफलमामालतीकुसमस्येहगतीचमतस्विनः । माधिवासर्वलोकस्यीयतेवनराववामिअषियवचनदरिःषियवधनादीःखदारपरितधैः परपरि वादनियतेक्वचितधितमण्डितावसुधापाविद्यासखकिंअपवासकाराज्यंकिंयाज्ञाफलंयस्याज्ञया सर्वमानवतिसामध्यतिदेवराज्यमाशाअपियवचनेषुदरिफास्ते:पियवचनेषुनाद्याःसंपन्नास्लेवदारे अपरितुष्टीपरापवादनिन्दाया:नितएवमादिभिगोर्युके.पुरुःकधितकवितस्थलेवसुधामशिडसाशोमा यमानाभवति॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Moनी कथितस्यकश्यंप्राप्तस्यधैर्यरतिवर्तनंयस्यतस्पधेर्यगुणवमानाबापयिकेनापिनशक्यताअष्टान्तः अधोमुखकृतस्यवःशिरवाकदाचिदपिअधीनयातिदारालजेतिसत्यमेवव्रतंतदेवव्यसनंयेयांतेषतिज्ञा कदर्थितस्यापिचधैर्यवत्तेनापतेर्यगुणंषमाधुमाअधोमुरवस्यापिकृतस्यवक्रेतीवाशि खायातिकदाधिदेवाकान्ताकटाक्ष विशिखानदह लियस्यचितंननिहतिकोपलतानुता यकर्षन्तिन्यूरिविषयाश्चनलोनयाशेलेोकत्रयंजयतिकस्लमिदंसधाराएकनायि हिन्यारेणपादाक्रान्तमहीतम्क्रियतेनास्करस्येवस्फारस्फुरिततेजसवशिस्तस्य। जलायतेजलनिधिःकुल्यायतेततत्तणातमेसःखल्यशिलायतेम्गपतिःसधाकुरङ्गा याव्यालोमाल्यगुणायतेवियरस:पीयूपवधीयतेयस्याइन्गेखिललोकवल्लनतम शीलंसमुन्मीलतिगालजागुणोषजननीजननीमिवखामयंतश्रुधवक्ष्यामनुवर्तमा नाम्॥तेजखिनःसुखमसूतपिसंत्यजन्तिसत्यवतव्यसनिनोनपुनःषतिज्ञाम्॥१०॥ नत्यजन्तिायुनरम्यानकुर्वीताकतापतिज्ञालजायाःये गुणालेयामोघःसमुदायस्तस्यजननीपुर नाकान्तावाखकीयांजनानामिवअत्यन्तवदयामनुवर्तमानामनुवर्ततहतियातलेजस्विनः सुखमसनमाणातपित्यजन्तीत्यर्थः॥१०॥इतिश्रीनरीहरिविरचितंसटीकंनीतिशतकंसमातम For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir श्रीगणेशायनमःअथ-गारशतनाम्नापरंतुसम्याग्विचारितंत्परिणा मेवैराग्यमेवास्तिानिन्दास्त तिस्तुतिनिन्दावाविषकारोस्तिाअवतावत्स्तुतिमिन्दापकारास्त्रीणांशृङ्गारश्चमोगश्चनचाएतयोःसका। शातयतसखंतनम्बरंपरिणामेारखमेवाएवंसविवियथितिकामिनिअविद्यार्यवतरंखयते॥सास्ततिरादौरा विलिखतिश्लोकाशमवेतिशम्भःशिवःस्वयम्भूबसाहशिविष्णु:एतेमहान्ता:ईश्चरायेनमदनेनसननिरन्त शम्भुखयम्भुहरयोहरिणतयानांयेनाक्रियातसतसंग्रहकर्मदासागवावामगोधरचरित्रविधि त्रितायतस्पेनमीतगवतेकसमायुधायास्मितेमभावेनवलऊयालियापरामरेवेरी कटात्तवातावचोभिशष्यीकलहेमलीलयासमस्तनावखलुवन्धनस्त्रियः॥२॥ एहकर्मदासाहतातस्मैकुसुमायुधायनमोसाकथंभूतायावाचामगोधराणिचरित्राणितवित्रि तायानानाषकारायात्रादौख्वीप्रशंसा॥१॥स्मितेनहास्येन्नावेनचिन्नानिषायेगालजयानियानयेन मराड-मुखारनिकराणवीक्षितानिनेत्राणिवचीनियरीत्कर्यासहिष्णुताईव्यातयाईय॑याणकर लहेशलालयाचनिःसमस्तभावैःखलनिश्चये स्त्रियावन्धनवन्ति॥२॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir माघूधातर्यन्तमाकुन्निनानिमक्षाणितिमाहियेषुएवंद्रता:कटाक्षा:स्लिम्बास्नेहयुक्तावापोलमालझायुका हासालीलयास्वभावेनमन्दंशनैःप्रस्थितंषयास्थितंचास्त्रीगाएतेपदार्था:भूषामायुधंधनतिशाष यमसमागमोजातोयासांतानवोदास्तासांनवोढानांवदनान्येवकमलानिधिलित नेत्राणिचलिता। निचलानियेत:स्फुरनीलालानाषकससमुदायस्तनपरिपूणीश्वयोजयन्तिावदनानिकमलानिते। चातुर्माकुञ्चितात्ताकटाहास्निग्यावाचोलजितावहासालालामन्दस्थितचा स्थितंचस्त्रीयामेतभूषएंधायुधंधाशशकविसुभ्व चिदपिचलतापरिणतः॥क पिनमात्रिकचिदपिचलीलाविलसितैःनवोदानामनिर्वदनकमलेर्नेत्रिचलितःस्फुरस नीलालीनांधकरमरियूश्विशाणाकुडकुमयंककलङ्ककितदेहागोरसयोधरकम्पि नहारानपुरहंसरासदपमानवशाकुरुतेक्षविरामा॥५ ॥ ॥ धुनेलितानितरायनमरास्ते पूर्ण निरश्यन्तेकथंनतर्वदनैःकश्चित्सभ्यूनगावोगाश्चलमानियेपुरा तकवितलजयाविलसितैःशोभितः वदनेशकुड़कुमस्ययड्काकर्दमातेनकलकित देंहीयस्या सागोरोचतीपयोधरीस्तनोतान्यांकम्मिताहारोयस्यांसानूपुराण्येवहंसालेरणत्तिसाधान्येवपदानिय स्यासारवंतारामारमयतीतिरामास्त्रीविरुवशीनरुतेक रोत्येवेत्यर्थः॥4॥ ॥ ॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वचम्लविकासिचवतवर्तुलंगामायमानंयड-कजानापरिहास:विकसनतमेलोचनम्वर्णःका तिःस्वर्णसुवर्णप्रियाकरिःस्वीताधिकाकचानांकेशानांचयासमुदायाअलिमीत्रमरीनिष्णुः॥जेता वतोजोलनीतस्याजस्यकुम्भःगण्डस्थलंतस्यसंत्रमाशोनाकदिनोगवीरथुलानितंम्बस्थलीमाया शिवदेशमार्दवाचांवचनानाहारिमत्यन्तकोमलानिवचनानिएतेपदार्थाःयुवतियखानाविखविनय वर्कचइविकासिपडू-कजयरीहासतमेलीचनेवण:खर्णमयाकरिष्णरलिनीन ष्णु: कंधानांचयावतोजाविनकुम्भसनमहरौगुवीनितम्बस्थलीवाचांहारिच मास्वंयुवतियुखानाविकमण्डनमाास्मितंकिंचिकेसरलतरलोदृष्टिविनवः परिस्यन्दोवाचामभिनवविलासीक्तिसरसःगतानामारम्भःकिसलयितली लापरिकरः स्मशन्त्यास्तारुण्यकिमिहनहिरम्यंमगहशः॥७॥ ॥ ॥ मण्डनवन्तिावातारुण्यस्मझान्ल्यामशाहरिणीशाकिमपिकिंचिदपिडरम्यनशितिनरम्यमेवाति तविक्रेकिंचितस्मिनमल्पहास्यं सरलीजुलरलश्चञ्चलार्विनवासामर्थ्यविलासेमकिनिनवामूलन बिलासीतिःतयासरसामधुरसावाचांवचनानांपरिस्पन्दःवक्तव्यतागतानांगमनानामारम्भकिसलथिन सोलापरिकरःकिसलया:नवपनवा अत्यन्तंमदवःतन्मःशनैःमगमनमित्यर्थः।रम्यासुन्दरमा For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहदयैः आसक्त चितैः इष्टव्येषु कि मुत्तमं वव्यं मगर शांघेम्णामी त्या प्रसन्नं मुखम्। घ्रातव्येषु किमुत्तमं किंनदार स्यपवनः श्राव्येषु किमुतमंत६धः। स्वाद्येषु किंतस्या ओष्टपलवस्यरसः स्त्रयेषु किं तस्यास्तनुःध्येयं किं तस्यानवर यौवनं सर्वत्र सर्वदा चित्रमः विलासः स्मरणीयः ॥ ८॥ एतास्तरुण्यः कटाक्षैः कस्यमनः विवशंखाधीनं कुर्वन्ति कुर्वन्त्येव । कथंभूताः स्खलिता निशायमानानियल यानिमेखलाश्चतत उस्थित ऊङ्कारः ऊणकारसेन सह एता इष्टव्येषु किमुत्तमं मृगदृशां प्रेमप्रसन्नं मुखं घ्रातव्येष्वपिकिंतदास्य पवनंश्राव्येषु किंत६चः। किं। स्वाये बुत दो टपल व रसःस्ट इयेषु किं ततनुर्ष्णेयं किंनवयौवनं सहृदयैः सर्वत्रतविभ्रमः ॥७॥ एता बलधलय सिज्जित मेखलोस्थ कडू· का नूपुरश्वाइतराज हंस्यः॥ कुर्वतिकस्यन मनोविवशं तरुण्यो वित्रस्तमुग्ध हरिणी सदृशैः कटाक्षैः॥रणानूनं हिते कविवराविपरीतवोधाः ये नित्यमाङ्गर बलाइतिकामिनीनाम्ायामिर्विलोलतरतारक दृष्टिपातैः । ज्ञाकादयोपिविजितास्त्र वलाः कथंतः to शनिनपुराणि तेषांरवात्ाक्षात्। नाजिता राजहंस्योराजहंसानां स्त्रियःयाभिः स्ताः कथंभूतैःकटाक्षैः वित्रमा नियमीत मुग्धा हरिण्यस्तासां यथा प्रेक्षणा नितत्सहत्रैः ॥ ते कविवराः प्रेष्टाः नूनंनिश्वयेन विपरीत वोधाः वि परीवज्ञानाः येकामिनीमवलाइति नित्यमाङ्गः वदन्तियामिः कामिनीतिः अतिशयेन विलोलतरास्नारकार येषु एवं भूतेः दृष्टिपातैः प्रेक्षणै: शक्रादयो पिचिजितानुरतिनिष्ठ्यन कथं तात्राबलाः प्रोक्ताः॥१०॥ For Private and Personal Use Only " ॥ १८ Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir स्पष्टः केशाः संयमिनः आवृतावशः। लोचने श्रुतेः कस्यापि पश्यारंप्रान्तंगते स्व नावेनैवाशुचिभिः शुधैः हिजा नादन्तानांग : अन्तर्वक्रं की संख्या संमुक्ताफलानां सततमधिवासः वसतिस्तया चिरंगो भायमानंव हो जो स्तनौ ता विवकुम्भौतयोर्द्वयं हेतन्विइत्यमुक्तप्रकारं ते तववयुः प्रशान्तमपिनोस्माकं तोनं करोत्ये वा १२/१४ |उन यो स्पष्टोर्थः । नमाज्ञाकर स्तस्यां सुन्नु वोमकरध्वजः॥यनस्तनेत्र संचार सूचितेषु प्रवर्तते ॥ १२॥ केशाः संयमिनः तेरपि परंपारंगते लोचने अन्तर्वक्रमपिस्वनावनुचिभिःकी राधिजानां गणैः॥मुक्तानां सतताधिवा सरुचिरंबतो जकुम्भयमित्यंतन्विवपुः प्रशान्तमपिते सोनं करोत्येवनः॥१२॥मुग्धेयानुयाता के यमपूर्वत्वयि दृश्यते ॥ यथाविध्य सिचेता सिगुणैरेवन साथ कैः||१३||सतिप्रदीपे सत्यग्नोस सुतारा। रवीन्डषु॥विना मेमृगशावास्यात मोनूतमिदंजगत्॥१४॥ सहत्तस्तनमार रायनरले नेत्रेच लेवूलते। रा गान्धेषु तदोश्यल व मिदं कुर्वन्तु नाम व्यथामा सौभाग्यात्तरम इक्तिरेवलिखिता पुष्पायुधेन स्वयंमा मध्यस्थापिकरोतितापमधिकं रोमावली केन सा11१५]]>> 'हेका मिनियद्यस्मात्कारणात्तवराषः वर्चुलस्तनर भारः तरले चञ्चले नेत्रे | चले चन्द्रले भ्रूलते इदमोष्टयज्ञवं एतानितवमस्मासु नामइतिनिश्वयेन राग इच्छातया अन्धेमुव्यथांकुर्वन्तितत्कुर्वन्तु । कुतः पुष्पायुधेन मदनेन स्वयंतवनाले सो नाग्यात्तरय क्तिरेवलिखितावर्त्तते तो स्माकं किमपिनचलति । परन्तु इयं तवोदरे रोमावलीमध्यस्थापितायं करोतितत्केन कारणेन तन्नज्ञायते ॥१५ For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir হय न० ० २६|| देचिततस्यास्तनौ चनौ कविनेो ॥ तथाचजघनं विहाय रिक्रीडायोग्य मातथाचव ऊंचारु सुन्दरंयदितर्हितवर व्याकुलत्वं किमर्थम् । यदितवान्चास्ति तर्हिण्यं कुरु न समीहिताऽभी सितार्थःपुन्यैर्विनाननवन्तिरभ जो प्रायः मात्सर्यमुत्सार्यत्यक्का विचार्यचइदं समर्यादं कार्यवदन्तु। नक्किंय दिपरमार्थमेतत निगराणां नितम्बाः सेव्याः नोचेत स्मरस्य मदनस्य स्मेरः नरः तेन विलासिनीनां नितम्बाः सेव्याइतिश्या अस्मिन् संसारे पण्डितानां हे गनी कर गुरुणा स्तननारें मुखचन्द्रेण नाव ता ॥ चानैश्व राज्यापादाभ्यांरेजेग्रहमयी वसा । १६ातस्यास्त नोयदिघनोजघनंविहारिवकंच चारुतवचित्त किमाकुलत्व मान्यं कुरु वयदितेषुतवा स्त्रिया कच्छा पुरोये विमान हिनवत्तिसमी हितार्थाः ॥ २91 मात्सर्यमुत्सार्यविचार्य कार्यमार्याः समय दमिदंवदन्तु। सेव्यानितम्वा किमुन्धराणामुत्तस्मरस्मेर विलासिनीनाम्।१८) संसारेस्मिन्न सारे परिणतितरले हे गती पण्डिताना तत्वज्ञानामृताम्भः पुलकित थियायातुकालः कदाचिता तो चे मुग्धाङ्गनानांस्तननघन भरा तो गसं संगिनीनी स्थूलो पस्थ स्थली स्थगित करतलस्पर्श लो लोद्यताना मारण, थंभूतै संसारे सारे निःसारे। पुनः कथं नतेयरिणतिः प्रान्तः तरले । म स्थिरे अनस्तवज्ञानमे या मृतोदकं तेन पुलकिता स्त्री समाधी येयान्ते। एवंभूतः कालः कदा चित्या तुच्छ गुरु के यंगतिः॥नोचेत र्हिस्तनजप नयोर्भरस्नस्मिन्नभोगसंगोयासांमुग्धाङ्गनानां स्थूलो यस्यस्थलीषु भूमिषुस्थगितः करतलस्पर्शः तस्मिन् लोलास १० For Private and Personal Use Only तृष्णानामुद्यतानातामा संगेन कालोया तु इयं गतिईिताया Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नाशनयोसोर्थारतिस्त्रीप्रशंसाप्रथमोगादिललयामाकाचितन्वीविरहिणीवनमाणांछायासविनम्यवि घधारस्तनोसीयेलनोपरिवस्त्रेणकरोहनशिनाचवस्यमयूरखान निवारयन्तावाशदर्शनेसतिदर्शन मात्रमेवकामोयस्यासापश्चातशत्मरिषड्-गस्यालिंगमस्यरसैकलोलामत्स्यायुनःप्रालिगिताया मुखेन्चमकान्तनमहानीले शिरोरुहैयाणिन्यांपयारागाभ्यारेजेरत्नमयावसा॥ २०॥संमोहयन्तिमदयन्तिविडम्बयन्तिनिलयत्तिरमयन्तिविषादयन्तिागताः विश्यसदयंहदयंनराणांकिंनामवामनयनानसमाचरन्तिाशविश्राम्यविश्राम्यवन। सुमागाछायासुतन्वीविधवारकाचितास्तनोतरीयेणकरोतेननिवारयन्तीशशिर नोमयूरखाना प्रदर्शनदर्शनमात्रकामाशायरिष्ड्गरसेकलोलाप्रालिाड शितायांपुनरायताक्ष्यामाशास्महेवियहयोरभेदम॥२३॥मालतीशिरसितम्भयो मरवीचन्दनंवयुषिकुकुमाविलम्वत्तसिधियतमामनोहराखाराषपरिशिष्टया मायताश्यांसत्यांपरस्परवियहयोदेहयोरभेदमाशास्महेवायस्थमालतापुष्यमालाशिशसम्भगोन्म। खीविकसनायवन्मुखीविकसितानथाचवभिचन्दनंकुडकुमेनयुक्तमातथाचावलमिल्स्येशियतमाममोया हरावतेतस्यस्वर्गलोगोमुताश्रयशिष्टःउर्वरितःएयोऽत्रागात्रापिस्वर्गभगोनवतीत्यर्थः॥२०॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir न. कुलस्त्रीरतरम्पमाप्राक्पूर्वमामातिमनागेकवारंमानितगुणस्खयमेवमागमिष्यतितिकारणास्या रोनैवहतातामातानिलाश्याजातानासनालजयासहवागतातलायोद्यतमाशिथिलतयाउद्य नाअत्रतामनुपश्चानमत्यस्लवैधिर्यत्यक्तमानामा आपस्टहणीयःनिरादसतेनरहर प्राङ्मामेतिमनागमानितगंजाताशिलायंसन:सबीडंतदनुलथोद्यतमनुप्रत्यस्तधैर्ययुनः बेमाईरहणीयनिर्भररहाक्रीडाप्रगल्भंततोनिःश का विकर्षणाधिकसुदरम्यकुलर स्तम्॥साउसिनिपतितानांस्त्रस्तधमिल्लकानांमुकुलितनयनानकितिन्मीलिताना सरतननिखेदवार्षगण्डस्थलीनावरमधुवधनांभाग्यवन्त:पिवन्ति॥२६॥श्रामीसितन यनानायःसुरतरसोनुसंविदंकुरुते॥मिथुनेमियोवधारिसमवितथमिदमेवकामनिवहरणम् २७॥ एकान्तकीडायांप्रगल्भत्यकलज़ानत:निशकमा अगविकर्षणअधिकसुखंगवंशतः नित्यकलकर मितिकारणातरम्पमापारास्पार्थमाईयतमालिनयनानास्वीयासुरतरसाअनुसंविदंसुखंकुरुते॥ इदमेवकामस्यनिवर्हगकर्तव्यममिथुनेईदमिथःपरस्परमवधारितंज्ञातमन्योन्यमानाति॥२॥॥॥ २० For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir घुमांयत्यस्मादजरास्वपिमन्मथस्यमदनस्यविकारा:तादमधितशतमकमश्चक्रमोपियातदपितथा नितम्विनीमांस्त्रीणांलनपतनवअवधिजीवितस्तंबातमदमपियनश्चितकासापास्सा। गशारहसिपेरंयष्टमालापावधनानिकिमपिअनिर्वचनीयमासखंकुर्वन्तिाकरता अालापा:अया। क्षमतुधितमकनपुंसायदिहजरास्वपिमामथाविकारातदपिवनहतंनितम्विनीना स्तनयतनावधिजीवितरवासारततकामफलंलोकेयश्योरेकचित्तताअन्यचित्तक तेकामेशवयोरिवसंगमहाप्रायमधुराःप्रेमोकाटरसादलसास्तथानातिमधुरामुग्ध घाया:प्रकाशितप्रमदा:मतिसुनगाविश्राम्भाही सारोदयदायिनीरहसिकिमपिखैराला पाहरन्तिमगाआवास:क्रियतेगांगेयापहारिणिवाशिणास्तनमध्येतरुण्याग वामनोहारिणिहालि॥३॥प्रियपुरतोयुवतानांतावत्सदमातनोतुहदिमानानव तिनयायचंदनतरुसुरनिर्मधुनिर्मलःपवनः॥३२॥श्रीरामजात ॥ येनजीत्यामधुराप्रेम्गामाटा अतिशयरसादलसा तथानणतिरतिकूजितेमधुरा:विश्राभाहीविश्वार सयोग्या:समरस्पक्ष्यंददतीनितेस्रोदयदायिनः॥२०॥शस्पायुवतीनांमानाबहकारसतावत्या दमातनोविस्तारयतायावतमलयानिलोनवतितिमोगादिलक्षा३॥अथवरतवनिम्॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir २१. तवादोवसन्तःपरिमलगायरिमलयुक्तावातावायवःषकरिताहारगांजारवानवाइकुरकोश्यानबाइकुरा युक्ता अनवानपिकपत्तियांघिया:मधुरविरतोकवाचा उचैरुकम्निमधुरवावःअन्नवाविश्लाखल्यास रतसंनोगेनखेदास्तेयामुममा फलस्वेदा वधूवदनेन्दवःअनवनागवंमधोवसन्तप्रसरतिषकटितेसनिनवातस्य मधी:राध्यांकस्यगुणोदयःमदनाविभीवोजानाभवत्येव॥३॥अयंमधुर्वसन्त शरीरिणोविविरहिणामपुरैरवि परिमलातोवाता:शारखानवाइ.कुरकोटयोमधुरविरतोत्करावाचःपियापिकपक्षिणामा विरलसुरतखेदोक्रमावधूवदानेन्दवःपसरतिमधोरायाजातोनकस्यगुणोदयः॥३शामधु रयंमधुरैरपिकोकिलाकलकलैर्मलयस्यचवायुभिःविरहिणःपणिहन्तिशरीरिणोवि | पदिहन्तसुधामिविषायते॥शासहकारकुसुमकेसरनिकरमरामोदमछितदिगन्ते॥ मदुरमधुविधुरमयुपकस्यनमवानवत्करावा॥३५॥कोकिलाकलेनयामलयस्यवार युनिःप्रणिहलिमारयतिननुकोकिलाकलकलामधुरा तथावायुविषियकरणमिमीरापतित हिंघरटोवकथंविपदिवियलालेसुधाममपिकिंबियायतेवियनalanामभोवसन्तकस्यत्करावा ननवेशकयतेमयोसह कारस्यकुसमानांकेसराणियानसमुदायास्यामोदःगन्यतेनमच्छिता दिगन्तायमिनापुनःमधुरःमधुपुष्परमातमिनविधुराबासक्ताःमथुपात्रमरायस्मिन॥३५॥ ॥ २१ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir आवास:वमतिःकिलातिनिश्चयेनाविलासेनअलसादयिताया किंधिदेवस्मरप्रियोगवतिकर्णेकोकिलानांका कलीसूक्ष्मवतस्या:कलरवागभीरोरवाशप्रियोगवतिलतामएडय:प्रियोनवतिकतिपयैःसत्कविनिःस मंगोष्टीलियानवतिासितांशोःकरा:किरणा:सेव्याःनवताएतेपदाधी:केयांचित नेत्रहदयेसखयन्तिायेअप्रवा सिनतेषांमुखयतिायेप्रवासिननेयांश्वरूपानवन्तिाएवं चैत्रमासिक्षपा:निशाविचित्रानवन्तिाक्षाअन्य आवास:किलकिंचिदेवदयितापाचविलामालसाककोकिलकाकलीकलरखास्मेरोलतामड पागोष्टीसलविनि:समंकतिपये सेव्याःशितांशोकरा केषांचित्सुखयलिनेत्रदयेवेविचित्रा तपाहायान्यस्त्रीविरहाउनलाऋतिकलामातवतामन्तरीमाकन्देषुमिकाङ्गना निरधुनासो कमालोक्यताप्येतेनवपारलापरिमला:प्राग्लारपाटबरावान्तिकान्तिवितानतानवक ताश्रीखण्डशेलानिला॥३॥अच्छाछचन्दनरसाईकराम्च्योथारागृहाणिकुसमानिघको मदीचामन्दोमरुत्सुमनसाधिहर्यशष्टंग्रीष्मदंचमदनंचविवध्यति॥३ ॥ Haकिंवसन्तेनवतिाश्रामरक्षस्थमज्जरीयान्यस्यस्त्रीतस्याविरहावभनलाअग्निस्तस्मिन्त्राऊतिकलाग्रातन्व तीविस्तारयतएवंतामन्जरीपिकाङ्गनानिःसोकण्वमालोक्यताअपिअथवस्त्रीखण्डोलानिलामलया मारुताप्राभारसास्वरावान्तिाकथंभूतानवाचामीयारलाचतस्याःपरिमलायेपुतेपुवालातिलमानांवितान समुदायंतस्यतानवंतनुतांकृतवन्तःशश्रथयात्रछाछाधाछुवचन्दनरमातेनाकिरायासाताम For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 1०,०माश्यातयाघधाराएहाशिणकुसमानियकौमुदीचन्दकलामन्टोमरुत्वादसमनसोलताहीरशुचिरतेयदा २२ ग्राम्नेमन्दचमदनंधवष्यन्ति।साम्रजःस्यामामोदोपरिमलोयासांता:व्यंजनस्यपवनावकिरमापी गायुय्यरज कासार-सरावालयनचन्दनतस्यरजःसीधुमधविशदंशयिसोधराजसदनंतस्मात्सर्ग:परिमा पतनुकोमलमवसनं पड़काशकमलमयवास्त्रियोरानेयांपदार्थामायामात्सवंतशीनंसुनिगलने ३९मुषयाप्रसंधारगृहस्फुरन्तः।अमलारमायःकिरणायस्यासोशशवरश्चन्मपियायावकाम्भोजअतिम नजोद्यामोदाव्यजनपवनचन्द्रकिरणा:यराकासारोमलयजरज:सीधुविवादमावधिःसोयो समाप्रतनुवसत्रयङ्कजोनिदाधास्ततितमुखमुपलभन्तेसुरुतिसुधागुनधामस्फुरः दमलरश्मिाशावरघियावाम्भोजमलयजरजश्चानिसरनिास्त्रजोत्रधामोदालदिदमखिलेश गिणिजनेकरोत्यन्तःसोनमविषयसंसर्गविमरवाधावियपधितमेयरमयाकन्दलियों व टेजकदावामोदिनीगन्धवाहा:शिविकलकलकेकारावरम्यावनान्ता:सुखिनमसुखिनंवासर्वमुल निमगन्धमलयजरजःखजोमाल्यानिहाआमोदोगन्धोयासांताधिक्षमखिलंसर्वशगिरिजएतेपदावधि पयेषुयस्यनीतिमस्मिन्मनेअन्तःक्षोनंकरोतिनविषयसंसर्गविमुखेजनेसों करोतिअथवर्षासमयः वियतनमपविनामेयायस्मिन्पवितमेघरमाजाना:यासताकलिन्योन्मयःवाकुटजा:कावा तेषामामोदोगधोयेषुवंतागन्यवाहाचायवःशिखिकुलस्यमयूरकुलस्यकेकारावा:वाणीशालेश्यावर यति For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नान्ता: वमषदेशाः एतैशा स्टू कालेसु खिमंत्र सुखिनंबासर्वमुत्क स्वयन्ति । मदनाकिनीबन उत्क रिक्तं कुर्वन्ति राधशस्पष्टः कश्चन पथिकः मार्गगच्छत्तितस्य उपरिघनंनिविडंयनानां परलमातिर्यम्बामप्रदेशेनर्तितामयूरायेषु गिरयः वसुधाकन्दलैःभवला एवंसतिपथिकः विरहेण्क्कतुष्टिसंतोषंयात यतुं प्राप्नोतु । धशइतः विद्युहली विद्युल्ल नाइसः केतकीतरोः स्फुरत्तीवगन्धः इतःप्रकर्षेण द्यत जलदनिनदस्यमे घराष्ट्रस्यस्मर्जितमाइतः केकी ना तरुणीवेषोद्दीपितकामाविकस जातिपुण्यसुगन्धिः ॥ उन्नत पीनपयोधरमास प्रादृट्कुरुते कस्य नही४ परिघमघनपरलं तिर्यग्मिस्यो पिनर्तित मयूराः। वसुधा कन्दलथवलातु टिपेथिकः इयातया तो विद्यु६त्री विलसित मितः केन किनरोः स्फुररुन्धाः जोद्य जलदनिनंदस्फुर्जितमितः इतः केकी क्रीडाक लकलरवः यमलां कथं यास्यन्त्येतेविरह दिवसाः संमृतरसाः ॥ ४६सूची संसारेतम सिननमिट जलदध्वनिमाप्ते तस्मिन्यनतिदृषदांनी र निचये । इदंसौदामिन्याः कनककमनीयं विलसितं मुदंवग्लानिच प्रथयत्तिपधिधेवमु स्वयम्॥४५॥ मयूरी णांकीडासु कलरनः गम्भीरवाशाएवं सति यक्ष्म लक्ष्शां स्वी संमृत रसाः रसवन्तः विरह दिवसातेक थंयास्यन्तिगमिष्यन्ति ॥४४॥ अमची संसारेन सूज्य ले संसारो यस्मिननमसि अन्धका रेएवंभूतेनभसिनाइपदमासेक थंभूते मोटाश्वते जलदाश्च तेषां ध्वनिप्राप्तेहाद पाधारणानामुपरिनीरनिधयेप ततिश्वमिदंसौदामिन्याः विद्युतोविलसितं स्फुरणं कनकवत्कमनीयं सुन्दरं शास्त्रीय विधेयमुदंह For Private and Personal Use Only रहिणांग्लानिच म्लान तोच प्रथयतिषकटीकरोनिय Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir २३ भ$ कमेपच्छन्नेऽहिनेदिनोदयजाविसतिषियतहभिरासारणपर्जन्यमारयायदावहिहम्मताराहात्यातून क्यतेदाशीतोत्कम्पनिमितमायतहशा विस्तीर्णनेत्रयास्त्रियागाडमत्यन्तषियमालित॥अथचम रुतोवायवःशीतलशीकरायम्बुकराजाता:खेच्छिदोखेदनाशकावान्तिाराबंधन्यानांघियासंगमेऽहि नमपिसदिनतांयातिसकरंजवan४॥अथरताकश्चनरुवाकामानिशायाः अनवासरमसं| आसारेषुनहर्म्यतःवियतमेयीयदाशयतेशीतोत्कम्पनिमितमायनशागासमा लिङ्ग्याजाताशीतलशीकराश्वमरुतोवान्त्यत्रखेदच्छिदोधन्यानांवनिंसुर दिनतीयातिषियासंगमेघानावानिशाया:सरमससुरतायासरिवनश्लथाङ्: ग:प्रोतासयत्तशामथमदनिरतोहर्यविविक्तासंमोगलान्तकान्ताशिथिल जलतातर्जितकर्कशतोज्योस्लानिन्नाथरस्थपिवतिनसलिलंशारदंमन्दभाग्यः॥४॥ सुरतेत्रायासःकतेनखिन्नखेदंप्रामाश्रतरावश्लथाइगासनहम्यष्टविविक्तएकान्तेप्रकम्मेणार भूताअसह्यारक्षातयामधुमदनिरतःकर्करी स्थशारदंसलिलंपिवतिअथरस्थनासमन्दभाग्यःकथा भूतमधरस्थंसंभोगेनलान्ताकष्टीभूताकान्लातस्याःशिथिलमजलतयातर्जितनिषेधित॥४७॥ २३ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir हमन्तेइतोकधिपुरुषा:दधिचाचसापतिंचएतारिशययातमान्जिवास:वितितेकाइमारकुड़ कुमकेसरंतस्यपवारसानसानिविडंदिग्धमुर्तिनरावंतंधवपुर्यवांतविधिौरतैःवित्रा:खेदंप्राता:यात मांसलमरस्थलंयस्यावताकामिनीजनतेनातायायायालिड्गनानियेषांतोतांवलीदले पूगैःपूरिस सानिमुखानियेषांतरावंतापन्याःगृहाभ्यन्तरेगृहमध्येसुरवंशेरतेनिडाकुर्वन्तिाअथशिशिरशिशिरेका मिनाभोगकालेयथाकुर्वन्तितथावायवोपिकुर्वन्तिइतिश्यालकवतिकेशवतिमुखेगाभिनाशुम्वन्तः हेमन्तेदधिग्यसपिरेशनामाजिष्टवासोरताकाश्मीरसवसान्ददिग्धवयुष:खिन्ना:विधिौरीपार नोरस्थलकामिनीजनहताश्लेषागृहाभ्यन्तरंताम्बूलादलगपूरितमुखाधन्या सुखंशेरते॥४८ चुम्वन्तोगराडनितारलकवतिमुखेसालतान्याधानावत्तस्यूलचुकेमुसनमरपुलको दमायादय न्ताकस्ताकम्पयत्तास्थुजयनतटावंसयन्तोऽशुकानिव्यक्तंकान्ताजनानांविश्वरितकृत शैशिरा "पवलावायवःमुखेकेशानिइतस्ततोनयन्तितेनैवमियेणधुम्वन्तिापुनःकथंसीलतानि आदधानाशातातिशायेनसपिसालताभिकुर्वन्तितात्येववायुनिःशतानिउकबुकेश्वतस्सुस्तननारे। युलकोप्रेदमायादयन्ताऊरनाकम्पयन्तःशुजयनतटाशकानिलंसयन्तःनिकायलाएकान्ताज नानाविठचरितकत:विशनाराडा:तेषांवस्तिमाचरितंकुलितेशशिरशिशिरेनवावातावान्तिवहन्तिमil भण For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir . अयंशिशिरोमसत्संप्रतिश्दानीकान्लासस्त्रीयुकातायनेकान्तमिवमवतितलयंकेशामायालयाशीमा कलयनाच्छादयावासावस्वलादासिपनि कायापुलकाःरोमावाःतेषामझममातन्वनाविस्ता रयनाआलिड्ग्यशनैःकाम्पयन्सकश्यनवारंवारमदाराशिवहनिशीलातानिकारयन्तिदन्तच्छदाता श्रीष्ठानमीडयनदंषाय कालयवनवतिगतिस्तुवनिंतिकामिमांविषयिकांमनोरथस्यावाति केशानालयशोमालयनवासोवलादाक्षियमानत्वपुलकोमप्रकश्यनालिड ग्यकम्पशनावारम्वारमुदारसीकतातोटलदानपाडयनप्राय शेधिररावसंमतिम रुत्कान्तासकान्तायते।।आसारा:सन्त्वेतेविरतिविरसामासविषयाजरान्ताया ननुसकलदोवास्यदमितिमातथाप्यत्तस्तत्वेप्रणिहितवियामध्यतिवसरलदायोनारव्ये यस्फरतिहटयोकोपिहिमालयनेयांकर्तव्यनितिज्ञावास्यव्यानितिक राताभिअधुनापयनिरूपणामामायन्यस्मातकारावावाशक्तिबिकल्पनननशतिवितके शादंसकलदोधास्वमितिअगसतानिन्दाकुर्वतारतविरतिविरसास्वराग्येविरमांयायासावंभूता विषयाःप्रसारा:निमारा:संततध्यापितवेषणाहितथियोवशीकमसामपिवदीयास्तस्यास्त्रियः। अयंतदीयाकोविमहिमाप्रतिवलावलवाननपारव्येयवनशासवंतासारविश्दमेवावीपर 24 For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नवन्तोयूयंवेदान्तनिहितावृध्यैिस्तेयामाप्ताश्वगुरवनवयंविदाबामालापाशधायेयांतथान्तानां उधरा सेवकास्तथापिमहिपरहितात्पुण्यमधिकंगभूमीअस्मिनसंसारेकवलयशअपरंरम्यं नास्ति तिजानीमशहलोकेवानिरुक्तैर्वधोनिर्वचने किंषयोजनमाकन्नतेरुक्तःक्तिभूत्यैःपलायैः अर्थविरहितेःताहिमयोध्यतेतब्बूयतांशहपुरुयाणांपुरुषेयंसर्वदासेवनीयंततध्यंकिंबनिनवान नवलोवेदान्तप्रणिहितथियामातगुरवोविदग्धालापानांवयापिकवानामनुवराःतथा प्येततनमोनहियरहितात्पुण्यमधिकंनचास्मिन्संसारेकुवलयहशोरम्यमपरम॥२॥ किमिहवा निरुक्तर्यतिमात्यःअलापेईयमिहयुरुषाणासर्वदासेवनीयम्॥अभिनव मदलीलालालसंसुन्दरीणांस्तननरपरिखिन्नंयोवनंबावनंवाासत्यंजनावचिन पक्षपातातलोकेषुसर्वेचतथ्यमेततान्यंमनोहारिनिम्विनीम्योडाखेकहेत घकश्चिदन्यः पनामिदस्यलीलातानिःसादरसुंदरीणांस्तानमरणपरिखिन्नंयोवनसेव नीयमाअथवावनंसेवनायमशानोजनाअहंसत्यंवधिवदामिनपक्षपातात्सर्वसुलोकेश्दमेव सध्ययथार्थतलिंनितंविनाभ्यास्त्रीभ्यःमनोहारिमनःसंधिकरमान्यतक्षितीयंनास्तिविषयि। परमार्थिनांतुस्त्रीन्याखेकहेतुःपुरवस्थकारणमन्यत्नास्तिशाअयाविरक्तप्रशंसा For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पानिमुखरमुखानांवकवतरणपण्डिनानांकेवलंसंगत्या महिन्यवाप्तीभवतिनत्यागंकुतिाकिमि मिकवलयनयमानांकमलनयनानास्त्रीयामरुयानारत्नानायन्यिकाञ्चीकलापंयस्मिनजयनेविहात। स्यकंकासमर्थनकोपात्यर्थः पायापण्डितोयुवती निन्दनिमःखस्यापिपरस्यापिप्रतारकानारामात्र मलाशयाकरोतिकिमिनियस्मातकारणानपसोषिफलंखातथाखर्गस्यापिफलमसरसायन सावदेवततिनामपिस्फुरत्येयनिर्मलविवेकदापकायावदेवनकुरगवनुयातायतेवपललो वनांचलैपावचसिनवतिसंगत्यागमुहिश्यवातीश्रुतिमुखरमखानांकेवलंपण्डितानाLAR घनमरुणरत्रग्रन्थिकाञ्चीकलापंकुवलयनयनानाकोविहाउसमर्थपहाखबरमतारको सौ निन्दतियोलीकंपण्डितोयुवतीयस्मासयसोपिफलंखःखस्थापिफलंतथासरसायसनम गतावदास्तपनवतिचनरस्तावदेवेन्श्यिायालजांतावविधत्तेविनयमपिसमालम्बतेतावदेवा चापाष्टमुक्ताप्रवणयथगतानीलपह्मारारातायावल्लीलावतीनानदिधतिमुषोहधिवाmla पतातापपरसावत्सन्माश्रिालेन्श्यिाराजेतातावमनवतिसमभिवतिनावतलजाविधाविनयम पितावत्समालम्बतायावलीलावतीमाएतेहथियाणाहदिनपतन्तिाकथनताबारावधापोधनुरलेन पाशश्यतेमकावपनःश्रवपथगताःकर्णपर्यन्तगतापुन:मालपत्मारामासाभिनेत्रपरमाणिक नेशतिष तरवयुड्खःपत्ता:पुनःतिधैर्यमवलिधोरयन्ति For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पणमनमविचारितंयमतस्यसरमादादरात्यत्कार्यमगताधारमनप्रत्यूहविपरीतंकब्रह्मा पिखलनिश्चयेनकाअसमर्थशास्त्रज्ञाप्रश्रिमविनयावाटमपन्तमामवीधाज्ञानासताना वाजनंपात्रंएतादृशाःपुरुषःअस्मिनसंसारेविरताकदाचितवचिawalaहिंसर्वेषिताशा:कुतोनम मतेजकुम्भदलनेविसतिपूरा केचित्रचण्डमगराजववेपिदताः॥किंतुनवामिव लिनांपुरतापसह्यकन्दर्पदर्पदलनेविरलामनुष्या:पलाउमनप्रेमसंरम्भादारमन्ते यदनानिषत्यूहमावातुंब्रह्मापिखलकातरः॥६॥तावताहवंयाडित्यकुली नवविवेकिता।यावज्वलतिनागेपुसतःपञ्चेशुपावकःशशास्त्रज्ञोधिप्रथि तविनयोप्यात्मवोवोपिवाटंसंसारेसिमलवतिविरलोनाजनंसातीनामायेनेतस्मिन् निरयनगरकारमत्घाटयन्तावामाक्षागांभवतिकुटिलालताकुच्चिकेवाशा वनितत्रकारणमलियेनकारणेतस्मिन्ससारेवामासाणांसन्दरमयमानास्त्राणांकुरिलायकामालता श्राकृश्चिकानवतियआकर्षणकरोतिाकथंभूताभूलनानिरयस्यनगरस्कारमुक्यारयन्तीञ्चारयत For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir न शाकाःएकनेत्ररहिताखमाएकपादनहीनःश्रवणारहितायुच्छविकलावणीसवीधेवायस्यपूयेनालिन सनलिमालमीयांकुलंवाकल्यं तस्यशतैःपाहतततधयाक्षामाकष्टीभूताजीपिकंमत्मयपाal स्पकपालंकातेरअर्पितगलगतानाचाशुमीमaeea:एलिमतोमनाहतमपिवादोबाररावस्थया मतप्रायातहतिमाश्यतिबंविधाकोनास्तीत्यर्थःशराज्ञोमुश्यासर्वकार्यभवतिअमोकषकेतनस्यमनस्य स्लीमशमवतिअनयासर्वनवतितोगविहायत्यकायेमहा:कुविधाकुत्सितश्यायानिमिथ्याफलानिलगी शाकाणखजःप्रवणरहितापुच्छविकलोवणीपूयक्तिलाकृमिलशरारततनयातामो जी: पिरककपालार्पितगलाशनीमन्वेनिश्वाहतमपिनिहन्त्येवमदनःशस्त्रीमुशंकषकेतनस्पन ननीसवीर्थसंपकरीयेमहामविहाययालिधियोमिथ्याफलावेषिणाततेनेवनिहत्यनिर्दयतरं निम्नास्तामण्डिताकधित्यच्चशिरवाहाताश्चजारलाःकापालिकाश्चापराच्या तानिअन्वेषयन्लिामी :कमतालीमुहमदनस्यजननामुत्सादयत्रीसर्वार्थानांसपदंकरोतीनियस्यायी नामशतस्यस:संपदोनवन्तिायोमुलाया:उल्लन्यनंकरोतितस्पराजादराडकरोभवतिमारयतिवतोमर निनमहारतेनैवकर्मानिहत्यनिर्दयतरंयथास्थानथानशीलतामण्डिताश्चकेचित्यचशिखीलता:केधिर जरिलाकेपिस्परेकापालिकाःपाकरेखामिलानंकारिताराजापियेनारयातस्यएवमेवदांडकरोर For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jan Aradhana Kendra www.kobatirth.org वातंधवाधाअनुदकंचकपणी नियमन्तिमदयन्तीलेवासाम्वुपणीशमानताविश्वामित्रपराश रखतयःनेपिस्त्रीमखयड-कजंसुललितंसुन्दरंहदेवदर्शनमात्रेणमोहंगता प्रामाकिमयशाल्यानंत लोदनंतदपिसतंपुनःपयोदधियुतयेमानवाम्मुन्नलिनेयामिन्द्रियनिग्रहावतवेदेनकथंभवेतन नदिविन्ध्यादिःसागरंतरेत्तरेततदापूर्वोक्कामानिन्दियनियहाशतिविरतप्रशंसापासथस्नाणांपा विश्वामित्रपराशरमन्नतयोवाताम्वुपर्णाशनातेपिस्त्रीमुखपड़-कजेसुललितंहदेवमोहंगता झाल्य सितंपयोदधियुतंमुन्नलियेमानवास्तेयामिश्यिनियहोयदिनवेतविध्यस्तरेसागरमासास सारेस्मिन्नसारेकुनपतिनवनारसेवावलम्वव्यासंगव्यस्तथैर्यकथाममलपियोमानसंसंविदाया घेता योयदिव्युतिनिधयश्तोनस्युरंशोजनेत्रावकाच्चाकलापास्तानमारविनमन्मथाभाग स्तरूण्यरित्याज्यप्रमाप्रकर्षणउरिन्दोःयुतीनांनेजसांनिधयंसमदायविनतीता लच्छमयमान:काञ्चीकलापोयामांतानानांवरेणविनयोमध्यानागोयासांतारावंभूताताअम्मोजनेत्रालि यातरूण्योनस्यस्ताहिमलधियोमानवाअस्मिन्यसारेसंसारेकुन्तपतिकुत्सितानपतयस्तेषांनवनानां काराणांसेवायाअवलम्वेनव्यासंगरतेनव्यथैर्यरवमानसंमनाकथंविदध्युकुर्युगतस्यनावयदि स्त्रियोनासन्तदाबुधिमन्तारानसेवानवयु:स्त्रीनिमितंराजसेवाकुर्वन्तितेनव्यासंगेनमावलमा धैर्यभवतिक्षा For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मध्य २७ दिस्मरास्वस्त्रियानस्यानासनसदाहिमवत:हिमालयस्थस्थानेस्थितेस्थित्वाकामेनवंशिरपालि नंकुर्वीताकनास्त्रियाअनस्तायेकुराशावास्यानयनानिश्वमयनानियासान्ताःकथंभूतेहिमवतस्या नासिंह अध्यासिता अधिषिता:कन्दरायस्थहरख्योगन्दीमअवगाहाअवरुवा मायसिमनापुनःगङ्गायो सानिशिलालानियस्मिनपुनःश्रेयसियुएयरुपअधोकस्यभावःअवसंशुमनीयस्यसमाखीजन स्पमनःशुधनस्यसाधनान्तरस्यअनपेक्षाायदामलिनंममतदानस्यशुध्यसाधनान्तराणिक व्यानिसंपति सिहाध्यासितकन्दरेहरयस्कन्वावगायुमेगङ्गाधोनशिलातलेहिमतस्थानेस्थितेश्रेयसिक कुवातशिरःप्रणाममलिनमानमनखीजनोयद्यवस्तरंगशावायनानस्युःस्मरास्वस्त्रियाण संसारतवनिस्तारपदवीनदवायसी अन्तराऽस्तरानस्युर्यधिरेमदिरेहाः ॥८॥ ॥ ॥ मनोमलिनेस्लीनिरेवक्रियताअतस्त्राणांप्रमावावयताउत्सनानस्युतदामनोपिमलिनेनेवनयेनाता मनखीमन:हिमकास्थानेगवाखशिराणामेनकिमधीमलिनंकरिष्यतिमलितायाःकारणांस्त्रीसरस्वी दनस्यअस्त्रं यस्याडू-गेसंलगतिसमूछितोनवतिःशरेसंसारयदिअन्तरालमध्यमदिरास्त्रियोऽस्तरा मस्थानासमतदातवनिस्लारपदवास्थिति:नदवीयसादानवशतिस्वीणापरित्याउपधिषितायाअथयोवनय मा For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मोराजनगतिकश्चिदेवतणाम्बराशेःलासमस्ययामागितास्ववियोवनेचसानुरागअतिपिये। गलितेसतिषभूतैःपुकलैःअर्थव्यैःकोवार्थःषयोजनमाअलावविकसिसानिमयनान्येवशदीवराणि तेमालोकितुंशष्टुशीलंयासांतासांपेयसीमांषियाएसमगृहपतिगामायावत्जरयातासालसमाकम्य आकम्यमरतिशोधनलगाताअस्मिनलोकेयोवनातारुण्यादन्यततिायंअनर्थकस्लासिक राजनतशाम्बुराशेनहिजगतिगतःकश्चिदेवावसानंकोवाषितैःस्वपुषिगलिनेयो वनेसानुरागेागच्छामासमयावविकसितकुमुदेन्दीवरालोकिनीनामाकम्याक्राम्यरूपंक दितिनजस्यालुएगोप्रेयसीमामायारागस्यागारमेकंनरकातमहास्वसंप्राप्तिहेतुहि स्योत्पतिवाजलधरपटलंज्ञानताराधिपस्याकन्दर्पस्यैकमिपकरिमविविधस्मश्दोषपवन लोकेस्मिन्नयनर्थनिजकुलदह योवनादन्यदस्ति॥३०॥ मतंयोवनंरागस्यश्च्छायाएकमागारंग हमानरकाशतानिथुमहावानितेषांपातिःतस्याःहेतुःकारणमोहस्योत्सवितस्यावीजमाज्ञानलत्तण ताराधिपस्यवन्यजलधरपरलंमेषपश्लमाच्छादकाकन्दोमदासस्यएर्कमित्रंकरिताधिविधानाना प्रकारादोषास्यवारलेषाप्रवन्धोरचनाखकीयंकलंतस्परहनंदाहर्कएवंथीवननिन्द्यमस्ति।1900 For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir यायोवनेमारण्येप्रामसतिविक्रियाविकारंबकलयतिनकरोतिमपन्याशयःकधनतयोवनेगाराायो विमानेमांमारदेजलदाययाजलप्राप्तीसा:शोभलेतथायोवनेमड-गाराशोमन्तोषचुकीडानारसास्ने| बांधीतसिप्रवाडेपानोमदमस्तस्यपियेवायवेवन्धीचितसालक्षणानिमुनाफलानिलेषामदम्वनिसमा कितावीसन्दरास्त्रीमस्याने एवघकोरेगयो पारस्यविधीविधानेसीमाग्यलक्ष्मीनिधीस्थापनपात्रे शृङ्गारखमनारदेषचुरककाडारसस्रोतसिपधुम्वपियवान्यवेचतरतामवालोर ।। वतिातन्वीनेत्रचकोरसारणविधीसौभाग्यलमानधोधन्याकोपिनविरियांकलया। तिषानवेयोवाकान्तेत्युत्पललोचनेतिविपुलश्रोणीमरेत्युत्सकापानोमुह गपयोधरेतिसुमुखाम्भोजेतिरितिक्षामाद्यतिमोदतेवरमतेषतौनिजानन्नपि । घयताधिलिकालियमहोमोहस्यहमतिमातियोमाथामिनी MPापुरुषारचीयंपत्यसमचानामिकामानन्नपिउसको निर्मीदोमवतितांहदामाद्यतिसमदीनव तिमीदतेषहर्षमानोतिरमतेवतिलोतितीतिक धंतस्याप्रमियानंयकातिाकान्तामुन्दरायललोग वनात्वमसितषाविपयोगनरकटिषदेवोयस्याःसायीनोमांसलोउत्तंगीञ्चोपयोवरीयस्या:मास धमुखामोजयस्याःमाशयमभिमानानिएदीवानोतिश्रदोऽतिप्राचदमोहस्यमशिनम For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir माधियारण्यतिरिध्यताअधिका४िास्पद:लोकैयन्ताहिमशिनर्माारसाउचाटमवशीकरणादिया क्रियाकियन्तत:स्त्रीयन्त्रंकैनब्रह्मणानिमितमाकतमासंशयानामाव:परवीसमायेखनावेनस वास्यापिस्थित श्वेतश्तरेसंशमंकुलापुनःदोषाणांसंनिधानसर्पदोवालासमिनिमतिअप्रत्यया शुतानवतितापायाचोन्मावर्धिनीतिमोहायमानामदयिताकथााशतावदेवान तमयीयावलोचनगोवराचक्षु यथादमगताविवादप्यतिरिष्यतामानानवियंकिंचिदेकाम कानितविनासिवामतलनारताविरक्ताविषवल्लशपायावतःसंशयानामविनयभवनमतनमा हमानांदोषाणांसानियानंकमशतमयंत्रमयत्ययामामाखर्गारस्पविधनरकपुरमवसर्वमायात रखंडस्त्रीयस्केनराशेविषारतमयंपाणिनांमोहपानासत्येनशबाइकरामवदनातीन विन्टीवरहलोधनतांगन कैरप्यायधिशताकिंखेवंकविनिःपतारितमनामवंविज लपित्तस्त्रासास्थिमयंवपुर्मगमन्दोजन:सेवaissHTTनासशिरस्यविधनाशनशील तरकाणांयतपुरंतस्यमवंसीमामायानामलीकानी करण्डस्थापनपागताहशस्त्रीय,ग्रागिनांमोहपाशोमय तिसराय:शशाइकःसत्यत्वेनवदनीनूतोवामवन्दीवरचन्दनसत्यत्वेनलोधमतगतकनसवर्गशिपिसत्य खिमा-गयधिकमानवाकिंवएवमुक्तषकारेशाकविनिःउपमादनातयाप्रतारितमनालखतोजानमपिमन्दोजनः गांखक्सारास्थिषवरंव:सेवा For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir २३ Jacास्पष्टवायत्यस्मातकारात्पूणेनिस्तस्यधुतिस्तेजासहरतिद्युतिमादाराआकृतिर्यस्यतत्वरंश्रेष्टंएवं तब ग्यामुस्खाअंतनधरमधुवसतीतिकिलयतातहिदंतावतवियाकमस्मफलमियअसिमानका लेयोवनेऽतीतेप्रतिकमितसतिग्रतावविरसंधिषभिवामुखदमविष्यतियथाकिपाकऽमस्यफलंतकार लोपधिनंधेतरसयत्नोधैकालातिक्रमेणासन्नश्यनिविषमिवनवतियातरुण्यामुखमपिाकान्तानाम लीलावतानांसहजाविलासास्तवमूहस्यहादिस्मरन्तिारालिन्याहिनिसीमइस्तत्रत्रम सेवमुदायडडू IIायदेतत्यूणेन्दद्युतिहरमुदायहतिवरंमुखावंतत्वङ्ग्या:किलवसति तत्रावरमधुरंत लिम्पाकामफलमिवातावविरसंध्यतीतेस्मिनकालेविषमियमविष्यत्यस खदमााउमालबिवलीत निलयामीनापानलनदेनोयतपकवाकमिथुनाव काम्बुजोनासिनीकान्ताकारवरानदीयमभिताराशयानेष्यतेसंसारार्णवमजनंयदिततो सलापता "नरीखायोसायंचयतामालन्त्यस्तिवलयसागवतरागारलेयानिल यंस्थानंयस्यासाप्रकर्षणउन्नडगंचंपानं मांसलतनयंतदेवउद्यन्तंचक्रवाकमिथुनंयस्यांसावकर वाम्बुजतेनउमासिताशोजायमानावंताश्यकान्ताकारवरानदीइयमनिसमेततापूर:आशयः अभिप्रायोयस्यासावर्ततेहेजना:यदिभवतासंसारार्णवमजनंनष्यतेश्च्छानास्तितनिकिाश्यहरेशम २॥ स्टाध्यतामा For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सरायोस्पोर्थासक्षेत्रसमात्योषितमपीरादपसरगच्छाकतारसपीतकटासण्यविशिरखोया नाअन्तियस्मितसमाaga:प्रत्यास्वनावेनदेहेनयारिलाकाविलासावणाविन नितस्मास्तिमित्युध्यते।तरफणिनासपेरणदष्टाःोषवैःविकित्सितंशक्यन्तेवतरवनिताभोगयतमा जल्यंतिसामन्येनपश्यत्यन्यसवित्रमाःहदयचिन्तयन्त्यन्यंपियाकोनामयोषिताPICIA धुनिष्टतियोषितोधरेहदिहालाहलमेवकेवलगातावनिपायतेवरोहदयं मुधिमिरेवतायत शाअपसरसवेश्रादस्मात्कटासविशिरवानलात्मकतिविषमाधोपित्सीहिलासफणात सरफणिनादशःशयाश्चिकित्सितमौषश्चतस्वनितानोगयतंत्यजन्तिमत्रिवि सारितंमकरकेतनधीवरेणवीसंज्ञितंबडिशमत्रभवाम्बुराशयेनाचिरातदवरामियलोलमही मत्स्यानविकष्यपचतीत्यनुरागवIIGIकामिनीकायकान्तारेकुचपर्वतर्गमेरामासंघ श्मन:पात्यतत्रास्लेस्मरतरकराव्यतितिनिश्चयेनत्यजन्तिातोपूरादेवअपसरा मकरकेतनेनमदनेनधीवरेणकैवर्तकेनत्रभवाम्बराशोनवसमस्त्रीसंज्ञितंवडिमत्स्यवेधनवि स्तारितोषमतंकिमयेगवडिशनअधिरावतातस्याःस्त्रियाअथरावामितस्मिनलोला:स शा:येमाःमत्स्याःनाविरुष्यअनुरागीतिःसावधिःतस्मिन्पतिcenen ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मर्म. तबसवानस्था:पतवाहिनाअहंनश्यावरंश्रेष्टमतमंकथंभूतेनविशेषणादाणाधनलेनवकगति ३० नामखिनामोगिनाहेनोगामामफाविद्यतेवतयःनामाभोगाभवन्तिमालमतस्यतराहिहोधि शिदिशिधर्मार्थिन:चिकित्मका:सन्तिमुग्धातीतस्याःत्तांधीक्षितस्यमेवैद्योनोवधमपितामाहलोकेम धुरगीतकर्यायोविषयान्नत्यं नेत्रयोविंशयःअायंरसारसनायाविषयाअसौपरिमलासपुरतिघ्रामास्याविषया आदीर्घाचलेनवक्रगतिनातेजखिनालोगिनानीलानातिनाहिनावरमहंश्यानतचतुयारा संतिधिकित्सकादिशिदिशिपायाधमीथिनोमुग्यातीलणवीक्षितस्यनहिमेवैद्योनचाप्योधमा बारहहिमधुरगीतरत्यमेतसोयंस्फुरतिपरिमलोसोस्पर्शणयसनामामातिहतयरमारिन्दि यत्रीयमाणोत्यहितकरणददैःपञ्चभिर्वश्चितोसिागम्योमन्त्रागानभवतिनेयायविध योनचापिषवंसंव्रजतिविधिवैःशान्तिकशतानमावेशागेकिमपिविदवाव्यमसमंस्मरापर स्मारोयंत्रमयतिरांपूर्णयतिधारा... एपस्तनानांस्पस्पर्शस्यविषयःइतिपञ्चेन्द्रियाणांयच्चविषया हे। जनवंएनिःपञ्चनिरिन्दियेःभ्राम्यमाणसम्वञ्चितोमिकथंभूतशिन्धियःहवामाशितःपश्मायोgai अहितनरकादिकंनस्यकरणदत्तःशअयंस्मस्मदन अपस्मारोवतताअयस्मारनिवारणामुपायास तितेकर्तव्याःइतिताहियंथानमवतियंकथंभूतःमन्त्रायानगम्यानमेषज्यविषयः:विविषेरने पसरना 31 For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कधकारैःशान्तिकशतैःनवाविप्रध्वंसंबजतिनाशंप्राप्नोतिअथवमस्माबेशात किमवितव्यं कर्तव्यमसमविश्यत्यत्किंचित्करोनिशंटिंत्रमयतिपूर्णयनिघाल्यापण्यस्त्रीवेश्यासकारत्येवइच्छा कीवाकथंभूतासुजात्यवायचर्मुखायजरयाजीणीशिअखिलानिअगानियस्यतोयामागाय अवसरायचाकलंनिन्धंकलंतत्रत्यनायचगलवनियनितायपीडितायएवमादिभ्योलमालवा जात्यायचर्मुखायचजराजाखिलाडू-गायचयामीणायक कुलायचगलत्कुष्टानिता यचायचन्तीयुमनोहरंनिजवपुर्लक्ष्मीलवश्रध्यापण्यस्त्रीविवेककल्पलतिकाशस्त्रीपुरज्ये। निकारणावेश्यासौमदनज्वालारुपेन्धनसमेधिताकामिभिर्यज्ञयन्तेयोवनानिधनानिधारा कथुम्वतिकुलपुरुषोवेश्याधरपल्लवमनोजमपिाचारमश्वोरचेटकनरविरनिष्टीनवशरावम्॥ वियोmary अध्याअल्पव्यप्रास्यर्थमनोहरंसुन्दरंखकीयंवपुःप्रयच्छन्तीपुनःविवेकण्वकल्यलतिकारस्पा शस्त्राया स्वतासुखरिकासुरालास्पष्टकुलपुरुषःसनकोबामनोज्ञसुन्दरमपिवेश्याधरपलवकुलीवितंला |पुरुयस्कवचुवतिकथंभूतंवेस्पायरपल्लवंचारोहेर नामाहाबोरचौर वेरकंकरोतिसवेश्कानसकिर haesiयादीनांनिशवनंसालोदकंत्यजतातस्यशरावपाएबंनिंद्यमाMUSतिकामिनीनिगम For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir शृं ॥अथमुविरतपशंसातवया येयांमनावपलानियायनामिविस्वामिलोधनानियासांनासायासमिंसपंर बाविसतिसोनएसिकनमानारुण्यस्यमायनोपानीमांसलोलनोपयोपरोयासांपुनःक्षामंहशभुदरंतस्पो परिलसत्यशोभायमानाविवलपोयामामारावालेखयालीलयामुकुलितमसष्टयथास्थानथाश्रमीसन्दराः। हथियाता:किंकिमक्षिय्पन्लेसंपतिबाधुनातेतवण्याश्रमाव्यर्थःनिरर्थककिमितिश्यमन्येपूर्वमनवामा धन्यातरवतरलायतलोचनानांतारुण्यस्सयनयानपयोधराणामातामोदरोपरिलसचिवलीला तानांराकृतिविकृतिमेतिमनोनयेयासाशवालेलीलामकुलितममासुन्दराष्टिपाता किंहि प्यन्तेविरमविरमव्यर्थएषश्रमलेसंधयत्येवममुपरतवाल्यमास्थानान्तेक्षागोमोहस्रशामिवना गडालमालोकयामरालयंवालामांप्रत्यनवरतमिन्दीवरदलममाधोरंधत्तःक्षिपतिकिमान तमनयागतोमोहोस्माकंस्मरावरवाणाव्यतिकरज्वरज्वाला शान्तास्तदपिनवसकीविरमति माअस्माकंवाल्पमुपरतंत्रज्ञानंगतंवनाथास्यास्थित्तामोहातीदंजगजालंणमिक्वालोकयामा नोविरमविरमविरामंप्रामहिलाश्यवा-लामांप्रतिमनवर सर्वकालंयक्षःक्षिपतियजनियाकिमनिर प्रितमनसिकिमिछितनमानेकषंभूतंचतारदीवानीलोत्पलवस्थामा कालिञ्चोरयतितदस्माकंमोहोपण Ma:स्मरणवशवकवर्मकःतस्यवाणानांव्यनिकरेनियमतेपेनयाजवरजालाना शान्तास्तदपिएवं प For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Acharya Shri Kal s un Gyarmandir www.kobatirth.org Shri Mahavir Jan Aradhana Kendra सतिश्यवराकीमरवीनविरमतिविरामनपानोति नंसनग्रहंसविनमा:सविलासा:युवतयःसारण स्याम्पेनमातपर्वछातन ज्वलालक्ष्मीः तिस्फीसेकलेनेकर्मणिमतिस्थिरमिवमनश्यतेतदेववि शृखंसद्मासचित्रमायुवतयःम्वेतातयत्रीज्वलालक्ष्मीरित्यनुन्यतेस्थिरमिवस्फी ਰੇਸ਼ੇਲਸ਼ੀਗ੍ਰੇਜੇਰਬਰਵਤੀਰ੩ਦਰਸ਼ਕ अयातिकरिविनश्यदिशोहश्यतामाकिंकन्दर्यकरंकदर्थयमिकिंकोदण्ड म-कारितारेरेकोकिलकोमलंकलरवंत्विंस्थावलासे।मुम्वास्निग्धविदम्ब सम्बमधुरै लेलिःकटारिलमाचेञ्चुम्बितचरचूडचरणध्यानामतेवर्ततोला जिलेजातेमतिनिमारामत्यन्तमसमास्यमदनस्यकलहेनयाकीटातस्याचुटतन्तुमुक्काजालंझटितिर अपहिशानश्यदेकैकंचाईसमयातितपूरिश्यतामश्यताम्॥enc॥ ॥ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ ● सदायोगाभ्यासस्य व्यसनेन वशयोः आत्माचमनश्च आत्ममनसोर विच्छिन्नामैत्री स्फुरतिवर्तते । एवंभूतस्यय मि नः इन्द्रियनिग्रहकर्त्तुः तस्यतैः किमु किंप्रयोजनम् तैः कैः शियाणा मालांपेः अभरमधुनिःबक विधुभिः निःका शितैः निश्वासेन सह या मोदैः गन्धैः कुचकलशाना माश्लेषैः श्रालिङ्गनैः सहस्रतेः इत्यादिनिकिंप्रयोजन! म्यदास्माकं स्मरतिमिरेअन्य कारे सञ्चारेणजनितमज्ञानमासीत्तदा सर्वमिदमशेयं जगत्नारीम सदायोगाच्या सव्यसनवशयोरात्ममनसोर विछिन्नामैत्री स्फुरनियमिनस्तस्य किमुतैः।। जि धारणामाला येरधरमधु निर्वक्र विधुभिः सनिश्वासामोदेः सकुचकलश श्लेषसुरतैः॥१॥ यदासीदज्ञानं स्मरतिमिरसंचारजनितं तदा सर्वे नारीमय मिट्मशे गंजगदभूत् ॥ इदानीम स्माकंपटुतर विवेकाज्जनदृशांसमी भूतादृष्टिस्त्रिभुवनमपिब्रह्ममनुते ॥ " नारीप्रचुरमभूत् ॥ इदानीमधुनास्माकमतिशयेनपटुः विवेकएवमज्जनं तेन मुक्तारष्टिः समी भूतासमतांप्राप्ता त्रिभुवनमपिब्रह्ममनुते मानयतिइतिसुतरां विरक्तः सुविरक्तअशंसा ॥२८॥ इदंष्ट दूगारशतं भर्तहरिणाक्कतं तत् कामबुध्यानकृतम्॥ श्रादावेव आरम्भे समस्त भावैः स्वलुबन्धनं स्त्रि यइत्युक्तम्। मध्ये पिङः श्वेक हेतुः नहिकश्चिदस्ति इत्यादीनिबधना निस्थितानिता सांकामिनीनांष। साकामिभिः क्रियते सा लिखिता॥प्रान्ते सर्व विवेक हव्यानिन्दितम्॥॥॥ 11 ३२ For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir एपणास्पायस्पयवरुधिरंमास्तिोत्रमनोजेपिसुशंशोअस्एहानवतिअन्तः धन्दनुसबैमाधि यकररमणीयतस्मिन्सूर्यविकाशिन्या:सरोजिन्या:मन:कामाजीतिर्नवनवतिएqयस्थयवधी वैराग्येसच्चरसेकोनातीनमतिचापरःशृङ्गारेरमतेकश्चिनुविभेदायरस्परमार यद्यस्यनास्तिरुधिरंतवास्यास्महामनोजेविगारमणीयेपिसुधांशौनम:कामासरोजिन्या॥१०० निस्तस्यतरूधिकरं श्रमोनाड्रिगारम्यवेराग्यंचनक्तंएतेषुयस्यप्रातिनततहरव्यमा इतिश्रीमहरिणाविरचिमगारशतकसमामालिप्मकतनाहगारामकुमारगुजारगोडs For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कन्धाश्रीगणेशायनमायवैराग्यशतमायोगिनांतःसनियत चितवसननिरहज्ञानमेवषकगादीयो ३३ यस्परावंतोहराकर विजयसिलिणावर्तकिंकुर्वक्सक्सन्तःअन्तरेस्पूर्जयस्फरवाया रमोहतिमिरस्यपारभारमज्ञानलक्षामुडाट्यनारीकुर्वान:किंकुर्वनाश्रयोदशायेयमांपुण्यानंग दशानांस्तस्याश्रयेस्फुरत्यकश्यनाकथंभूतोहराघूडेमस्तकपदेशेउसिनःउसाहतानन्दःतस्पर चूडोत्तंसितधारुचन्दकलिकाचञ्चच्छिखानासुरोलीलामविलोलकामशल:श्रेयोदशा येस्रनामन्तस्फूर्डिदपारमोहतिमिरपारभारमुवाट्यन्तःसनियोगिनांविजयतेज्ञान दापोहरसाशाबोहारोमत्सरयस्ता पनवस्मयषिताअबोधोपहताश्चान्येजीमहसुभाषित R120 कलिकायाःपञ्चत्परिस्फुरलिखातयामासुरादेदीप्यमानायुनाकन्तःलालयादव, विलोलाचर रचलाकामावशलनापतगोयनासोतिमङ्गलाघरमशाप्रयत्ष्याइयणमावोहार:श्रोतार|| मत्सरेणयसाःमत्सरवन्तापनवासमी:समयेनअहङ्ककारेणसर्पणइपिता:अन्येश्तरेजना अवोधन ज्ञानेनउपहता:अज्ञानंग्राप्ता:अत:सभाषितंकविलमडोजी हीजाननकोपिछविनश्योतिधा For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir संसारात्पन्नधरितंकुशलमहंनअनुपश्यामिनिममविमात विद्यारवाण्यानोकामएपानांविपाकापन लमयंजनयतिसादतियवंशनिपुण्योधेःसकाममुण्योधैःमहभिर्वियया:चिरकालंपरिगृहीताया । तातिअस्माकंविधियांव्यसनमिवदातुंमहान्तोजाता:नमुञ्चन्ति॥शहेमदीयेलगोलमद्यापिनसंतुष्यसि संतशावसिाखकोमयायद्यलक्षणअनेकैग:कनिस्थानःबर्विधमंडमिंगताहशंदे नसंसारोत्पन्नधरितमनुपश्यामिकुशलंबियाकापुण्यावांजनयतिमयमे विमशतामह निःपुण्योधैःविस्मपिगृहीताध्यविषयामहान्लोजायन्तव्यसनमिवातविषयियाम॥३॥ श्रान्तंदेशमनेकहाविषमंपानकिंचित्कलंत्यत्काजातिकुलाभिमानमुधिर्तमेवाकतानि पलानुमानविर्जितंयररहेधाबाडू-कयाकाकवतपोजभसिपापकर्मपिशनेनाद्यापि सष्यसि वातंत्रमितंपरंतुकिंचिदपिफलंगप्राप्तमाअथवजाति-ज्ञातिकुलंधतयोःउधितंअमिमानंत्यकासेवक पिकनासानिष्फलाजाना।अन्यवापराहे घुमानेनमहलेविनाश कयानयनसहकाकवतनुमो जनानिकतानिथापित्वमसिसदोदितावसिाहेपायकणिभिरतेपायकमाएपपिकारितानिनाधाFिAIRS For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir हेटशोलयाअन्यदपिकारितंत्रण क्षितितनिधिशङ्कयारस्वातंसर्वखनिममानवनिधिमाप्तमपश्चातशिरःपर्वत ३९ स्पधातवामाता अग्नीयाकाकतातत्रापिनाकिंचियामापश्चात्सरितांपतिःसमनिल्ली:समरंगवासवेनदेशान्तरे उद्यमार्थगतमातापिन किंचितप्रामपश्चानपतयःराजानःपयानेनसेवयासन्तोमिता:परंतनफलंनकिरण चित्पश्चातमनसिमन्याराधनकार्यमितिउत्सनंतदपितत्सरेणसावधानमनसामनारायनेनस्मशानेनिशारायो नाता:कमिता:परंतुमयाकाणवराटकास्फुटितकपई कोपिनप्राप्तःअधुनालंयोमांमुळापाहेबाशेःखयाथा उत्स्वातंनिधिनाडू कयाक्षितितलंमातागिरीतवोनिस्तार्णःसरितायनियतयोयनसंतोषि नारामाराधनतत्सरेणमनसानीतास्मशानेनिशा पात:कावराटकोपिनमयालयोऽधुनामु मामपाखलोल्लापाःसोडाकथमपितदाराबनपनिएद्यान्तवीव्यहसितमपिमन्यनामना साहित्तस्तम्भःप्रतिहतधियामन्नलिमित्वमाशेमोघाशेकिमपरमशोनर्तयसिमाम्॥३॥ न्यदपिकिंकारितंतवणशास्खलानांशानामाराधनेसेवायांतत्परैस्स्माभिःखलोलापाखलानामुत्वालापा शक्षासोवासहनंकताकथमपिकष्टदकिंशलाअन्तर्वाध्यरुदननिगृह्यमूल्येन मनसाहजीवनाहसितमपि कृतमाएवंषकारेणाप्रतिहताधावुधिर्येबांतेषांखलानाधिनस्तम्भमन:समाधानहतमाअन्नलिषE मोपिकताकिंधिमाश्रधुनाखमाशेमोयानिःस्फलानाशायस्पासामोयाशेश्रामपरंकिंमानायसिरयंकारय For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तस्मादमायांगतेषांपारणानाकृतेकारणायअस्माभिःगलित:विवेकोपांतःकिंनकतंकतमेवाकथंभूतानांमार गणानांतुलितमुपमितविसनीकमलिनायवेपयाउदकंयःसहतेषांक्षणभङ्गुराणांयत्यस्मात्मव्यायानामोवि। ततानीडालवायेयांतः अस्मानिनिखकीयगयानांकथाकथनंतदेवपातकंकृतमकथंभूतानामागाना विणव्यतस्यमदेननिःसंजनान्तंमनोयेषामामाभयोःस्मार्थ भोगेच्छानिस्तागतापुरुष अमीयांप्राणालितविसनीपत्रपयसांकृतेकिलासमातिविगलितविवेकमेवसितमय दादयानामशेजविरामदनिःसंज्ञमनसाकृतंग्लानबाडैनिजगुणकथायातकमपितामोगान कावयमेवनकासपोनतसंवयमेवमकालोनयातोवयमेवयानास्टकारजालावया मेवजीरावलिनिर्मखमाकान्तंपलितेस्डू-कितंशिरसगात्राणिशिथिलायन्तेतशोका। तरुणायतरानिलामोगेच्छापुरुषवामानोविगलि:समानाखर्याता:सपदिसुहदोजी वितसमाः शनैर्यास्थानंघनतिमिररुचनयनेग्रहोऽःकायलपिमरणायचकित वमानःअहङ्ककारोपिगलितःसमाना:समानवयस्काःखःखयातासुमदाजाविसमातेपिसपदि। गताः अधुनाचवेयष्टिंधवाशनेरुस्थानंनत्यनेयननिवितिमिरंसदेअहोनिश्राश्चर्येश्य कायाशरीरंतटविधतथापिचमरणाप्रपायसेनचकिताभीand॥श्रीमतेरामाबजाया For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir धेरास्पदः अथविषयापरित्यागविडंवनाएनेविषयाश्चिरकालमपिसास्थित्वापियवश्यंनिश्चयेनमानारम्गमित ३१ व्यन्तिाखयानत्यक्ताअपिगमिष्यन्तीतिवियोगेनेक्षकासमानमेवरवंसतिप्रयंजनायव्यस्मात्सयममूविषया नस्यजतिबनविशेषोस्तिरातेविषया:खातन्त्र्यात्वजन्तःमनसःअतुलपरितामायनवन्तिाखयंत्यकाम्छन आशानामनदीमनोरथजलारणातरडगाकुलारागयाहवतावितईविहगार्यमवमिना मोहावसइसरातिगहनापोड-गचिन्तानटीस्या:पारगताविशुधमनसोमान्तियोगीम्धरा अवसंमानारश्चिरतरमुषिखापिविषयावियोगेको नेदस्यजतिनजनोयत्खयममूतवनर तःसातम्यादतलपरितापायमनसासयंत्यता तेशमसुखमनन्तं विश्वति॥शाब्रह्मज्ञाय विवेकनिर्मलवियाकुर्वन्यहोकरंयन्मुञ्चन्मयनोगमाज्यपिधनान्येकान्ततोनिमाहाशा पामानपुरानसंपतिमधामोहदयत्ययोवाञ्छामात्रयरियहाण्यपियरित्यक्तुंनशतावयमा एनेअनन्तमपाशमंसुखं विश्थतिकुन्तिाशब्रह्मज्ञानविनश्रमलानिर्मलाभार्थियतिअहो| निआबयेयाकरंततकवीन्तसकिंउपभोगालजन्तिएवंधनात्यपिमच्चन्तिान:एकान्ततोनि स्था विरक्तावतपुरानप्राप्तानसंपनिवनापिनसल्लिाश्रयेपिपासोश्यत्ययोनिमयीनास्तिवमा तानिधनानित्यनका: कतानिधनानिवालामात्रपरियहोयेषांतानिवाञ्छामावाणितुषत्यक्षानि३३१ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobattirth.org Acharya Shri Kalassagarsun Gyarmandir चिन्यानांकनात्यानांगिरेःकन्दरेगझायांनिवसतायोतिःपरब्रह्मध्यायनांसह केशयामा पक्षिाःनिर शकतेयामानन्दाभकरणास्त्रानन्देनयेण्यागतासकका विन्दवःतानपिवतिवंतेवामायु:सार्थकंर सिपाश्रमाकंतमनोरथेपुउपरचिता:वासादोरहंतथावापाजाकश्त्येवमादिषुमानसिकाहारकीरामया| कानवनेकीकोतकण्वमादीभिजधांनोहएपरमायुःक्षीयतेसाक्षातधोकंसामयनास्तिामनस्येवमनोरथे। धन्यानांगिरिकन्दरसुवसतांज्योतिःपरंथ्यायतामानन्दाकणदिवन्तिशकुनातिकमा केवाया/अस्माकंतमनोरथोपरचितपासादवामीतटकीडाकाननलिकोतुकजुयामायुः रसायतरानिक्षाशनंतदपिनारसमेकवारंशय्याचापरिजनोनिजदेहमात्रमावस्त्रंधजीर्ण। हातखण्डमलानकन्याहाहातथापिविषयानपरित्यजन्तिासाननोमांसयाथीकनक कलझावित्यु पमितोमवश्लेष्मागारंतदपिवज्ञशाह-केतलितमास्त्रवन्मूत्रलिनकरिबरकरमजिवनमुक निन्धरपकविवरविशेषगुरुहतमा मानन्दावामः:परन्तआयुर्व्यर्थगतमाअोवायततिमज्ञायते रसायाननोमांसयन्यालोकनककलझोतिउपमितौउपमास्तमुरवशेष्ाणा: आगारंस्थानंसदपिशवादके नचालितमात्रवतीतिसतमत्रेणाक्लिन्नमेताहशमाजयनंतकरिव गजश्रेष्ठाःनेषांकरःशुमंडर्स स्पाच निमयमितमाएरिचयःनिन्यस्यंततकवियुवराष्टालेधषिविशेषा विशेषज्ञास्लेगुरुकतममत्यमेवोकमा For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मधे यथाशलनामाहाल्पमजाननसमतीव्रनम्तोपततितिवामान्मेषिमज्ञानाइडिशनपिशिशनमासमन्त्राविरो धारातेवयंचजना विशेषेाजानन्तीविषदिजालंतस्यपटलान्समुसयान्नमुञ्चाम:अहहरतिखेदेअयंमोहस्यम हिमागहनामनिवार्य:शमुवेश्मरहसतानाहां अनिमता:मान्या:सुता संख्यातिगा:संख्याकन सातारावंसंपदादयितालकल्याणीपतिव्रतावयानननंगितिमानेममहामस्वजनविश्वमा अजानन्माहाम्यपततिशलनस्तानदहसमानोप्यज्ञानाकडिलायुतमानिमिशिनमाविजानन्ताये । नवयमिहवियजालपटलावमुच्चामाकामानहगहनोमोहमहिमाशजवेश्मसुता:सताममिम ता:संख्यातिगा:संपदा कल्याणादयिताषयश्चनवमित्यज्ञानमूटोजमामलाविश्वमनश्वरनिविश तेसंसारकारागृहेसंश्यक्षाभइयरंतदखिलंघन्यलसंन्यस्यतिपादनादनमुखेःखकायशिमिर राष्टजापविराकोशनिविनिस्त्रजरेश्योनवेहिमायावान गायेनगदगलघुयाशि लीनाक्षरकोदेहीनिवदेखिदम्बजवरखार्थेमसाघुमानामनवरंमलासंसारकासयविशलेषवेश वन्यस्मज्ञानाइदसर्वसनमगरंनश्वरंसंहवालाअखिलंसर्वसंन्यस्थतिसंत्यजतियाण्याचादैन्यषणमाका मनस्वीज्ञातास्वहिनीस्त्रीनिरनविधुराअन्नानावेनकायंतातथाचदानासानानिमखानियेषांतःवित शिकैः त्यावष्टंजामिम्बरंवस्वंगपांगतासीवाश्यानभवेतनहिखकीयंजनरंग्यतस्यार्थदेहीनिवधनंवदेवनबदेदि ३१ गलगलिनानिटिनानिविलीनानिअक्षराशियलिना स्याकचनतदेहितिवधनंयाचाया:नगस्यमयेनगार For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir इयंजवरपिटरी:पूराखेनपूरयितुमशक्याविडम्बनाकरोतिकतामनिमतःमान्यःमहामानः अनि मानस्तस्ययन्यिातस्याःअमेरेदनेपरीयसीतापुनःप्रतिज्ञायेनगुरुःगुरुतरःगुणानांयाम:समुदायःसन वसूर्यविकामियम्मोजंतस्यस्फुटापकटाउवलादेदीप्यमानायविकायद्याचदिकयामधिकामित्र मोजलानतांयानीत्यर्थशयुनाकर्षविमुलामुकसाविलमतीलज्जासेववलीकम्यविदारणकीकुगरिका अनिमतमहामानयन्यापदपरीयसीगुरुतरराणायामाम्भोजस्फुटरोचलचलिकाविपुल बिलसबजावलीवितानकुगरिकाजवरपिटरीपूरेयंकरोतिविडम्बनाम॥॥पुण्यामेव नवामहविसिपरच्छन्नपालीकपालीमारायन्यायाधिजातकतभुगमधूम्रोपकराम बारंबारंविशेवरमुददशपूरणायसुधानोमानीपणामनाथोथपुनरनदिनंतल्यकुल्येसुदी नागङ्गात-गकरणशीकरशीनानिविद्याधरायुषितचारुशिलातलानिस्थानानि किहिमवतापलयंगतानियस्सायमानपपिण्डरतामनुष्यायायायाशीवा:मानीनधि मानाउदरीपूरणायपाययामेमहतिषवनवासितःशुनःपातेनछत्रापाछत्रापालीयस्पाःताकपाल भिक्षापात्रंादायराहीलान्यायगर्नेयेषांधिजानांत:हतगअग्नितस्वधूमेमधूम्रवर्गशिरंगरंपविधान सांकरोतिसमन्यावरंभानयातल्यसमाकुलंयेषांनेशदानसन्याञ्चांकरोतिसश्रेशनमवतिसकनित्यर्थी For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नन्दै कन्दाःकन्दरेन्याशय:किंपलयंगतानापानाअथवागिरिभ्यःनिर्झराखाकिारसेसहफलानिवित्रा तीतिरक्षा: किंग्णानना तथावल्कलिन्यश्वमग्नाःकिंवसतिपुरया:किमखिलानांमखानिवाक्ष्यन्तोक धंधतानांखलानापसनमत्यन्तमयपश्यानतायेयांतोकतानिमुखानिखेनपातंजालमल्पवि नंतस्यस्मयशवःसएवयवनःतस्यवशात्प्राइमत्ततितानलतायेयुतानिranपुण्यःमूलफलैःप्रियपथापिमा किंकन्दा कन्दरे यापलयमुपगतानिहरावागिरियावसावातरुन्यःसरसफलतोवल्क लिन्यवशाखावीश्यन्त्येवंमुखानिषसममपगतषश्रयागांखलानांडारखोपाताल्पवितस्म यपवनवशालर्तितम्लताविपुण्येर्मूलफलधियषणयिनीजातिहरुखाधुनाशय्यान ववल्कलेररुयोरुतिश्यावोवनमाशुशणामविवेकमूटमनसायोश्वराणांसदाविनव्याविवि वकव्याकुलगितामापिनमायामोगेरोगमयंकुलेध्यतिनयंवितेनपालामयंमानेदेन्यर भयंवलेरियमयंरुपेजरायानयमाशारखेवादिनयंगुणेखलायंकायेकतान्ताजयंसर्ववतम्या विवियोवेराम्यमेवालयमासस्थानाशय्यानवपन्नवैःप्रकपणे:पुक्कले महाय्याकुम वाअधुनाउशियनयनंयावालावासकियत्रयसिानवनेस-काणांअविवेकनमदंमनोयेयासदाविनमेव व्याधिस्तस्यविकारेशाविलागिर:पाएतानामापरायांसमर्थानांनामापिनायते॥धापास्पष्टः ३७ For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir पनिवनंप्रखदेखेदरहितसितिहहाणांक्षाणांफसंखेच्चालव्यमस्निातथापुण्यसरितांस्थानिस्थानेषयावदकशि शरंशातलंमधुरंधवतिसुललिता:लतानापलवाते:अनुराशय्यास्पशीअस्तिावसतिरुयmभुषाथमिमा छ घारिकिमयंसंतापंसहन्नमविशाखाअहंशिखरीपर्वतस्तस्यकहरंविलंतस्मिनयावशय्याशिलाशय्यात स्यांनिमःउपविष्टःसनमानच्छेदेध्यानावसानेतेयांवासराणांदिवसानामन्तःस्फुरितंहसितंस्मरेयंस्मरण फलंखेच्छालयंतिवनमखेदेसितिरूहापयास्थानेस्थानशिशिरमधुरंधण्यसरिताARAM व्यासुललितलतापल्लवमयामहन्तेसंतापंतदपियनिनांकारिकपणासायनियनयन्तिपुरमा र्थनासमाजोयेघाल्पसंखतिविषयासेयपर्यसबुातेवामन्तःस्फुरितहसितंवासरावांस्मरेयं ध्यानछेदेशिखरिकुहरयावशय्यानियलाशनिक्षाहारमदैन्यमप्रतिहतंभाविच्छिदंसर्वदाऊमी सर्यमदानिमानमथनंवोधविश्वसनासर्वत्रान्वहमषयत्नमुलांसाधुभियंपावनंशम्भो सत्रमा यमक्षयविधिसलियोगावरासतकरी मितेयायेधनयतिपुस्प्रयेप्रार्थना:खंयनजतिनस्यप्रार्थनाःख मानवशपिंप्रामा:युनायेविषयायालेयासैःपर्यमा विस्वतादिःतस्याल्पखंदधतिकानिक्षायाग्राही म्रोयसिमनतवनविद्यतेदेन्यंगस्मिन्ननायिषतिहसंजीविनयध्छेदकंसर्वाऽमीमयमदशामिमानशएतेयांमार नाशकंडरवीयविश्वसनं सर्वश्वहंपतिदिवसंग्रायवेनसतमंसाधूनांपियंपावनंबावार्यनकेनापिकारिताको एमाशंशाम्मोसवमनसयोगीश्वरांत्रांसनिवदन्तिाश For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ३८ शायश्लोकाःमानमःमेयानांवितानंसमदायस्तम्मध्येविलसनासौदामिनी विद्युल्लतेवन चलाायुम्मायुष्यंवायुनाविधरितेप्रत्रपरलेनययालिजुटितंअम्बुउदकतमगुरंअस्थिर आक्रान्तमरणतजन्मजरमाजात्युत्तमंयोक्नंसन्तोषोधनलिशयाशमसुखंघोगड्गमावित्री लोकैर्मत्सरिनिर्गुणावनभुवोव्याले पार्जनरस्थर्येणविनतयोप्युपहनायतनकिकेनवाल आधिव्याविशतर्जनस्यविविषैरारोग्यमुमूल्यतेलमार्यत्रपतन्तितत्र विस्ताराश्वषायमाना ताजातमवश्यमाशुविवशंमत्याकरोत्सालसातलिंकेननिरकुशोतविधिनायनिर्मितंसुस्थिा रमाणामोगासागतराशतरलासा:क्षाध्वंसिनस्तीकान्येवदिनानियोवनमुखा सहतिःक्रियासस्थिरातसंसारमसारमेवनिखिलंबुधावुधाबोधनेलोकानयहयेशलेनमानसार यतःसमाधीयताम॥३॥मोरायवितानमध्यविलसत्सोदामिनीचचलायायुवीयुविधहिता अपरलीजीनाम्वुवतमगुरम्पलोलायोवनलालसातनुतामित्याकलय्यतयागेपर्यस। माधिसिधिमुल वुद्धिविरचंदधाः॥३॥ योवनेताहरुपेलालसाप्रतिमतमतादेहभारिणस्नेपिल्लाला एवंसीमण्याअसत्यमाका लव्यज्ञालायुतंज्ञाघ्रयोगधेसमाविशिकायतानेनसलमेमोनुयायण्डिता हिंविर,कुरुषमाar For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नासाकल्लोललरहगरतक्तलोलंवचलमायोवनश्री:कतिपयदिवसस्थायिनी॥अर्था:व्याणिसंकर। ल्पकल्या:संकल्पोयथाक्षानगुरतमतभोगपूगा:भोगानांसमुदाया:धनसमयेडिविपुलतेवविध मोविलासोयेयांतोषियाभिस्वीशिपणाप्रुतंकरावेत्रायःप्रालिड्गनंतदपिवधिचिरन्तनंनतो बुधाःयूयंवाणिपासनधिताभवतभवस्यनयानांअम्मोविःसमुलस्यपारंपान्तरन्त॥३॥गर्भया आयुकलोललोलंकतिपयदिवसस्थाथिनायौवनपारी संकल्पकल्पायनसमयशिक्षित मानोगपूगाकरागश्लेषोयगडतदपिचनचियलियानिःषणीतंब्रह्मण्यासतचितानवता वनयामप्रोधिपारंतरतु॥शाकृच्छेगामेध्यमध्येनियतिनि :स्थीयतेगवासेकाम्ताविश्ले परखव्यतिकरविषमेयोवनेविषयोगावामाक्षीmमवज्ञाविहसितवसतिभावोष्यमा धुःसंसारेरेमनुष्यावदतयदिसुखंखल्यमप्यस्लिकिंधित॥३४॥ मेयमेष्यमध्येकच्छणकोननवनि:निपतितातर्ययातःस्थीयतेएवंबाल्येषियोयनेचकाना। या:विशेयस्यवियोगस्य खस्यव्यनिकरणविषमेवियोगावाईक्वाभाभाराप्रवज्ञायाधिशेषे पहसितेनवसतिवितिअतोनावोपियसाधुःश्वासमीचीनएवरेरेमनुष्या:संसारेयदिस्वल्यमा पिसवमस्तितहिवरन्नुवन्तु॥३॥ - - For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अहिलीकावाविधा:पकारा:मोगा माडगुरातिर्वयेषांतरायम्भूतासलिनेमिरेववयंभव:संसारोभवति ३०naaस्मातकारणवचेखितंकताअथवकीकृतेयूयंत्रमताहानीमराश्च वचनंयदिप्रयंक्तिनविष्यनिवाह|| खधामनिवाशिकामानाममिलापामुलशियस्मिन्तववसंचेतामन:समाधीयतांसमाधानंकियतकर्य aanावयाालेयांशातानिमालपातिमाविशदनिर्मम॥३॥पुरुयायस्मिन्वोयस्थि मोगानगुरवतयोवविधारनेरेवधायंत्रवतकस्येहकतेयरित्रमतहेलोकाःतवेष्टितम्॥ माशापाशशतोयान्तिविषदंतःसमाधीयतांकामोत्पनियशंखधामनियदिश्रधेयमस्मयः॥३५ ब्रोन्दादिमरुमणांस्तगणान्यत्र स्थितोमन्यतेयछापादिरसानवन्तिविभवास्त्रैलोक्पराज्यादयः वोधःकोपिसकरावयरमोनित्योदितोजभतेभोसाधोक्षमाड्-गुरेतदितरेभोगेरतिमाकथाः॥२९ व्याघ्रातिशतिजरापरितर्जयन्तीरोगाचशत्रवश्वषहरन्तिदेहमाअायुःपरिस्रवविभिन्नघरारि] वाभोलीकास्तथाप्यहितमाचरतीलिचित्रम॥३सनब्रह्माचन्दश्चआदियेयांतानमा नदेवानतातल्यान्मन्यते॥अथवयस्पशायात्रैलोकाराज्यादयोपिविनवासमक्ष्याविरमानवन्ति तोवोधःज्ञानस्यपरिसाकासाकरावपरमाउनित्यादितःपकाशरूपातम्भताशोनोग्रामोसायोत |दितरेवोधाश्तरेक्षणामह-गुरेभोगेरनिंपानिमारथाःमाकुरु॥३६॥३७॥स्यस्पशेषः ॥ ३ For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथकालमहिमासाश्म्यानगरीतिसमहानश्यतिःसामन्ता:समीयवानःपरितोराजानलेवाचनमा चपार्श्वनागेसाविदग्धाचतुरापरिवत्समाताश्चन्दविवानना:युवतयःसचमतम्चनेराजपुत्राश्यतेयांनिवह तेवन्दिनःस्तुतियावकाःनाउनमा:कथाःरातत्सर्वयस्यवशात्कालवशासमानियदमगातस्मरणमात्रमुर्वरि सारम्यानगरीमहान्सन्टपतिःसामन्तवकंचतत्पाश्चेतिस्यवसाविश्वपश्यिताश्चन्नति म्वाननाउनमन्तस्सवराजपुत्रनिवहरवन्दिनस्ता:कथा:सर्वयस्यवशादगासमतिपयं कालायतसोनमः॥३॥यत्रानेकाचिदपिगृहेत्रतिष्यत्ययकोयत्रापेकसदनुवा सत्रनेकोपिचान्तरस्यंचेमोरजनिदिवसौदोलयनका विवाक्षीकालःकाल्यानुवनफल केकीडतिप्राणिशारेरणादित्यस्यगतागतेरहरहासंक्षीयतेजीवितंव्यापारैर्वक कार्य भारगुरुमिकालोपितज्ञायतरवाजन्मजराविनिमत्रासश्चनोत्पद्यतेपाखामोहमयीष मादमदिरामुन्मतनूतंजग तंतस्मेकालायनमइत्यर्थाथानन्तरंयत्रमस्मित एहेअनेकोपिना स्तित्वचिदपिएकस्तिष्ठतियत्रापिएक लश्नवहवीभवन्तिानन्तएकोधिनेवरसंधश्मोरजनिदिवसोनक्षी स्वदोलयन्कालाकाल्याकालिकमासहसवनमेवफलपोप्राणिशारीयेवाणिनागवारिकाशारिभिःकाउतिन For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अध्यायधिसागपुनर्दिवसासरावतिमत्वाजन्तवःशाहिना उद्यमित:मधास्थावाचन्तिानवनिमता:वियता धारा ४० वास्ता क्रियाशयुनरुक्त कवियये व्यापारःएवं विषेनपकारेणअमनासंसारणाकदासताकष्टीकरण अहोऽतिश्राश्चर्येवयंकनलज्नामहे॥४॥४॥शवयंयेभ्योजाताउत्पन्नास्नेचिरकालंखलनि। राविमेवपुनःसरावदिवसोमलामभाजन्तवोधावन्त्युद्यमिनस्तथेवनिमतावास्यतन किया। व्यापारेपुनरुतमतविययेरिस्थंविधनामनासंसारणाकदर्शितावयमहोमोहनजानामहापशनया तंपदमीश्वरस्यविधिवतमंसारविच्छितयेखर्गधारकयाटपाटनपदुर्धर्मापितोपार्जितानाशपीन पयोधरोरुयुगुलंखन्नेपिनालिगिमातुंकेवलमेवयोवनवनदेवनारावयारानाभ्यस्ता विवादिवन्ददमनीविद्याविनातोधिताखडायैःकरिकुम्भपान्दमनेनीकंमतीतंयशाकान्त कोमलपलवावररस:पातोनवोदयेतारुण्यगतमेवनिष्फलमहोमल्यालयेदीपाशा वयंयेन्योजाताश्चिरपरिशतावखलतेसमंये संस्कांसमृतिविषयतांतपिगमिनाहानामेतेसमप्र तिविसमापनमसनागतातुल्यावस्थासिकतिलगतारतरुनि ॥ श्चयेनयरिगनाइदानीमेतेवननेपिवयंप्रतिदिवमंदिवंदिनंपतिापत्रपतनामापनंबार्मसमीयेय तयेस्ता अवश्यमवस्थासैकतेनदीमीरेनरूनिःसहजीan ॥श्री॥ ॥ श्री॥ For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५॥ श्रायुः नांव ज्ञातं नियमितं परिमितंरा जौ तस्यशतस्य निश्यायनेनमईनिरर्थकं गतमासवशिषंपञ्चा हर्षतस्मिन्वाल्मे साईशदशवहिले साईदादावनुपयुक्तं गतमा पश्चात् तारुण्यं पञ्चविंशतिवर्षश्रव शिष्टंधर्व शितंतदपि व्याविनाशियागांव योगेमचमःःश्व स्तेन सहितं तत्तथैव उदरपोषणार्थसेवादिभिः आदि विद्यानाधिगताक लडू-करहिता वित्तंच नोपार्जितंशुश्रूषा सुसमाहितेन मनसापित्रोनेसपादिना आलोलायतलोचनः युवतयः स्वनेमिनालि ङ्-गिताः कालीयं पर पिण्डलोलुपतयाका के विप्रे। पितः॥४५॥आयुर्वर्षशतं नृणां परिमितं रात्रीतदईगनंनस्पाईस्य परस्यचाईमपरं वालवत्वयोः शेषंच्या विवियोगडुःख सहिर्तसेवादिभित्रीयतेजी वेवारितरङ्गधज्वलसरे सौख्यंकुतः माि नाम्॥४६॥ क्षण बालो भूत्वा क्षणमपि युवा कामरसिकः रूणां वित्तेनः क्षणमपिचसंपूर्ण विभवः॥जराजी पैरिंगेर्न दइववली मण्डिततनुः नरस्संसारान्ते विज्ञातियमधानीयव नि काम्॥४१॥ शाद्या स्वामिक्षादिनिनीयते । एवंसनिजी नने वा रेदकस्य तरङ्गमञ्चले च स्थिरेप्राणि मांसख्यं कुतः नास्तीत्यर्थः॥४ज्ञायथानरः नानावेषानदधाति तथायंप्राणी क्षणांवालोभयतिक्षणका मेभोगेर सिकः सुवातरुणोभवसि गांविने हीनादरिः सगमपिचपरिपूर्णविभवः पश्चाज्जस्याजीरौ मङ्गैः संसारान्तेमरणसमयेयमधानी यवनिकायम स्मराजांनी पुरीमन्तः पटेविशति ॥ ४॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मा० अथयतिन्पतिसंवादः॥यतीसंन्यासीराजाचनयोःसंवादातवादोयतीराजानंपतिवदतिखंराजाराज्यानिम नवयंयतयःयामितोगुरुस्तस्यप्रज्ञावुध्यातासामनिमानेनउताःपुनविभःसंपनियातापसिः।। नोस्माकंयशासिकवयःकुशला:दिक्षादिक्षपतन्वन्तिविस्तारयन्तिाश्त्यममुनापकारेण्यावयोमानाया नंघमानधनेताया।अन्तरमतिरंयदिअधुनावमस्मासुपरा खोसितहिक्यमपित्वयिएकान्तता निश्चित राजावयमप्युयासितगुरुप्रज्ञानिमानोलताख्यातस्वंदिनवैर्यशासिकवयोदिक्षमतन्वत नास्थमानधनातिरमन्नयोरप्यावयोरन्तरंयधस्मासुपरानखोसिक्यमध्येकान्ततोनिस्म हामार्थानामाशिषेत्वंवयमपिचगिरामीमहेयावदर्थेशरखंवादिदर्पविरामनविधा वक्षयंपाटवनःसेवन्तेवांधनाद्यामतिमलहतयेमामयिश्रीतुकामामध्यप्याशानतेचेवर यिममनितरामेवराजनगतासीनता "कारेगानिस्सहानवामाशासनति राजानंप्रतिवदतिया जनत्वयावस्थीनामाशिषशाखामीतावत्यमपिगिरावाणीनाईमहे शास्वामिनावंम्पूराम अस्माका वादिनादहिङ्कारसस्यन्वरलस्यशमनविधीपाटवाशक्तिअक्षयावर्ततोलांधनादा:सेवन्तेमामपिमतिः विस्तस्यामल जाइतस्यहत्येनागायत्रोतकामा:शास्त्राच्यासंकर्तुकामा:सेवन्ते।अधुनामथितेमाशा नैवयों हिममापिखयिसुतरामाशानास्तीत्यर्थ ॥on For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir पुनरपियतीवदतिवयमिहवल्कले परितधावंडकूले:पहवस्त्रेःपरितुष्टापरितोयःसंतोय:समावनिर्गत:वि शेषोयस्मात्सनिर्विशेषारावंतोविशेषोजाताअतस्करतिनिश्चयेनसचदरिद्धीभवतियस्पतष्णााशाविज्ञा लामहतीनवतिघश्त्यनन्तरंमनसिवपरितुष्यतिकाअर्थवानसमर्थःकोदरिडीनकोपीत्यर्थःशमा मनोजनायफलमलंपूर्णीपानायखाउमधुरंतोयमलमाअवनिएशियनमलगावल्कलेघवाससीअलंग वयमिहपरितुष्टावल्कलेखकूलेसमश्हपरितोयोनिविशेयोविशेषः।सतुभवतरिहीयस्य धाविशालामनसियरितकोर्थवानकोदरिक्षाफलमलमशनायखाड्यानायता शयनमवनिएछेवाससीवल्कलेवाधनलवमधुयानान्तसद्रियाणामविनयमनमन्तुंनो। सहेर्जनानामयशापाशीमहिवयंभिक्षामाशावासोवसीमहिाशयामहिमहीछेकुवीमहि किमाचराप बंसतांभोगनिस्पतिर्भवतियलवेनअल्पाव्येसातथामथुपानेमान्ताभिसवीणिन्दिरी याशियेषांनेयांऽर्जनानामविनयशोहत्यममन्तमनुमोदितउत्महे उत्साहोनमवतिापशवयंनिक्षामिक्षामन्त्र माशीमहिमक्षयामश्रामादिशातदेववासावायसीमहिपरिवानंकुर्मः॥महीएमहीतलेशयीमहिशायर नंकरिख्यामारावंसतिईश्वरैःसमर्थः किमस्माकंधयोजन For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ४२ वै.हेपनवसंसश्मिनायांवयंकेकेपिनमवामनानकावविशाःमगामकावन्दिनानवसभ्यपसरणा सभ्यालेषांपादेयुमुववादक्षामाटानवस्तनमाहातमिता:नमायोपित वेश्या:एतेकाोमवसभायांसवधि याएतामध्येक्सन्यासिताकेनकेपीत्यर्थः मनस्तषीनियरमासकथंविष्यतीत्यर्यभाविपुलानि विगाहानितादयानियेषांतःशी:पुरापूर्वदंजगनजनितमुसारित कैश्चिक्षितमपरमविमित्ययथावत नानटातपिटातगायकानधसभ्येतरवादचुञ्चवारमाक्षितुमत्रकेवयंस्तनमारामितानयोषितः विपुलदौरीशे कैश्चिज्जगजनितंयुराविधनमपरेईनंचान्येविजित्यत्रणांयथारहहिमवनान्य न्येधाराश्यतुर्दशवजन्तेकतिपयपुरखाम्येपुंसांकरायमदनराधारानुक्कायायस्यांक्षणमपिनया तनपशत वस्तस्पालानेकइहवामान:सिनितामातवास्याप्यशेतदवयवलेशेपियतयोषिश दिंकर्तव्येविदधतिजडा अत्युतमुरमापायात्यतालियानाधीराश्यतर्दशभुवनानिवजन्तावसति मांधिजीएसखाम्येखामिलेरावातावान्मदज्वर-कावयापायस्पांक्षामपिचमकायांमपातम्यात पेपथ्याक्षणमपिनमुनातावपाशतैःयातंगतंन्याखांशतानियातानिगतानिश्वमस्थिरखेसतितस्यान विलासितिनजांकावमा:अहवारस्थतेराजानःसदस्थापिाशी:पूर्वनिलस्यस्यापिचाal स्यापिचक्यवेयस्य संजडा:मश्वीकर्तव्यवियाखथचमविश्वतिकवीतएतदेवाश्यमा ॥ For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir श्रयमनःसंवोधनात्यावंपरेषांघेतांसिप्रतिदिवसंबकमावषकारेणारायकिंवसादंबसलनाने तथा मंकि विशसिपविशसिकमतंषमादमाकेशविफलंकेशविफलनिष्कलाउनलधित प्रसन्नेस्वयंषस नतांपासतिनवविधिका:संकल्पःअभिलमितमनोniकिंन्त्रमण्यतिनिशानोतिकतेवयिदिश त:चिंतामणोयस्मितस्मिनापावितस्थाकिंत्रमसियनकुत्रचितविश्राम्यतांगवस्त्रमणे परेयांचेतांसिप्रतिदिवसमाराध्यवयाप्रमादंकिंनेविशसिहृदयलेशविफलमापस नेत्वय्यन्तःखयमादितचिन्तामणिगुणविवितासंकल्प:किमनिषितपुष्यतिनते॥५ परित्रमसिकिंथावचनधित्तविनाम्यतांखयंत्रवतियद्ययानवतितत्तथानान्यथा॥ तीतमपिनस्मरनपिनाव्यसंकल्पयनकितगमागमाननुभवस्वभोगानिह॥५॥ अयोजनेनालिायत्ययावयंभवतितथानअन्यथाअाकारणातत्वंतापूर्वजातमपिनस्मर fauअषिचनावानविनव्यंगसंकल्पयअकिताअाकस्मिकातअवगमागमायागमान्या गतानमोगानहअनुभवेनखयंयहच्छमाषामाar ॥ ॥ ॥ श्रीलायनमः For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir वे हवेत एतस्मादायासकादायास्पादिदियार्थानांवनाहिस्सविरामंपामुहिश्रेयोमाश्रेियसांपुण्यानामा ४३ मिात्रयमंगाकुरूषकार्यभूतमार्गप्रयाणांहरवानाशमनस्यव्यापारेक्षमाएवंसतिक्षातखखार मायलावस्तमुपेहिपाहिमिजासकायांकल्लोलवानरावलोलांचञ्चलामतियनामाइ-गुरामस्थि राभवस्यसंसारस्परसिंधीतियःपुनःमाभनाअधुनापसीयसन्नभवायचेतःमोहंमार्जयतांत्यजताच एतस्माधिरमेन्धियार्थगहनादायासकादाश्रयश्रेयोमार्शमशेयरखशमनव्या पारदर्शक्षणताखखामावहिसंत्यजनिजांकल्लोललोलांगतिमायोजन भड़ गुरांनवरतिंतःपसीदासुनहरामोहंमार्जयतामुपाश्रयनिंचाईचूड़ा मणोपेतःस्वर्गतर-गिरणीतरभुवामासङ्गमङगाकुसाकोवावाधिषवादे चडिल्लेवासुयश्रीषुधज्वालायेषुचपन्नगेयुधसरि घुघनत्ययः॥परा शर्यचूडामोश करेशनिंप्रतिमाश्रयस्वर्गवर शिणीमागीरथीतस्यानरमूमिकामामासंगंवसनि रुप्रतिहखातवसार्थकतानविष्यनिवाधिषुतरडू-गेवदेवतडिलेवासघश्रीपचन्चालायेसुधय नगेपुषसर्येषुवसरिकणेषुचश्त्येवमादिषुचकोवापत्ययासर्वरतेयदा :ववला:अस्थायिनः खदाश्चतिषत्ययाअभवोस्लिालक्ष्म्यादिविषयाश्चञ्चलाश्त्यर्थः॥पणा मा ॥ ३ For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हे चेतःखमिमांरमालक्ष्मी मा स्थायिनी मास्थया का स्थातुध्यासक्कदेक वारंमा चिन्तयमाधिन्तनं कुरु कथंभूता माभूपालानां राज्ञां कुटीकुरीरः शालातस्यां विहव्यापारः नृत्यं तत्र पण्या-गुनावेश्यासमायया यत्रयत्र राज्ञां कुटी उद्देश: तवेश्यानत्यं करोतिनथे वश्यमपि ॥ च्प्रतएवनस्या अस्माकमपेक्षानास्ति तर्हि किं कष्णयकच्छु किताः श्राच्छादिताः सन्तः वाराणसी रथ्यापड्· क्तिभवनद्वाराशिम विश्यपात्रेपतितांनिक्षांच्यपेक्षामहे श्रये। चेतश्चिन्तयमार मांसल दिमामास्थायिनी मास्ययाभूपालभ्रुकुटीकुटीर विहर व्याया २पण्यांगना ॥ कन्या कच्छु कि ताः प्रविश्यभवनद्वारा शिवाराणसी रथ्या पडूक्तिया शिपात्र पतितां भिक्षामये सामहे ॥ ६० ॥ न्यये गीतं सरस कवयः पार्श्वये दाक्षिणात्या पश्चाल्लीला क्लयरणितं चामरग्राहिणी नाम्॥ यद्यस्येवं कुरु नवरसाखादने लम्प स्नो वेचेतः प्रविश सहसा निर्विकल्पे समाधौ ॥६॥ "क्षां कुर्महे ॥६॥ प्रग्रे पुरःगीतंगायनं । सरसक वय सरसो यमाभिर्युक्तं कवित्वं कुवीराः उभयपार्श्वी मोदाक्षिणात्याःसुंदराः स्त्रियः रहेचामरयार हिणीनां श्रङ्गनानांलीलया वलयानी रणितंशष्टितं हे चेतः यदिघभवरसस्यच्चाखाट्नेल म्पदस्वंत्र स्तित र्हिएवमुक्तप्रकारे कुरुायदिश्वमस्ततर्हितथे वारक्त अपेक्षा नास्ति तर्हि निर्विकल्पे समाधौ चित्तैकाय्ये एएससाझीघ्रं विशषविज्ञास्व ॥ ६२॥ 11 11 For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वै. एमिकत्वाकिंषयोजनंनववधामकतामनवेदित्यर्थःशानवेशइ-करेमक्तिःहदिस्यंजन्ममरणयोभयंवत धुषुववादिस्नेहोंनवधमम्मयारजाताविकाराःसंभोगाच्या संसदीय माहितविजानिर्जनेवने स्थितिः एवंवैराग्यमलिताहिअत: पहाकिमनीयंप्रार्थनीयनवैराग्यापमापंएवमस्तिशतस्मातहेवे। आता:श्रियासकलकामधारलतःकिंन्यसंयदेशिरसिविधियतांतत:किर॥संपादिताःषणायि| नोविनवासःकिंकल्पस्थितास्ततमतांतनवस्तत:किमाशक्तिर्मवेमराजन्ममयंहदिस्थ स्नेहीनवन्ध मन्मथजाविकारा:संसर्गदोयरहिताविजनावनालोवैराग्यमस्तिकिमतःपर मर्थनीयमशतस्मादनन्तमजरंपरमाधिकाशितब्रह्मचिन्तयकिमेभिरसदिकल्पेायस्या नुवाइमेनुवनाधिपत्यंभोगादय कयणलोकमतानवन्तिावागावंसंकुचितंगतिविंग लितानष्टाचदन्तावलीहर्निश्यतिवईतेवपिरतावकंचलालायवाक्यंनाषियतेघवान्धव जननायीनशुश्रूयतेहाकठपुरुषस्यजीवियसःपुत्रीप्यमित्रायता लोमालिया जरंजरानास्तिपरमलष्टविकाशिषकाशकमेताहब्रह्माधिनयामिविषये:यतअसतविनाशितस्यविकल्प दैःकिंकिमपिपयोजनास्तिताकिंब्रह्मयस्यानषड्गि स्वभावेनेवनानामाधिपत्यराज्यंतस्यभोगा: भवन्तिाकथंभूता:भोगालयाःक्षामायेलोकारलेयामता:मान्याःधिमाधा६५ ॥ ॥ क्ष For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir हेमानसत्वंपातालमाविशसिपविशसिम:आकाशविलाध्ययामिगलसित्रात्याचापललेश्वञ्चललेवयसि मण्डलंबसिपरंतुननितिसखंएषिवाप्नोषिताजावएकवारंकदाचिदपिनस्मरसिसहितनजानासितहिनि || किनषकारेणएविषानोमिक्षावेदैःस्मतिनिश्चधुराणेश्चमहाविस्तरैःशास्त्रवर्गामेकीपर्णकुटीवस्या निवा सफलदैःकर्मणक्रियायाविनमे विलासेप्रियोजनंकिंचिदकिंवत्वाखात्मनःप्रानन्दस्यपदस्यानंतस्मि पातालमाविशसियासिननोविलड्छादिङमण्डलंत्रमसिमानसचापलेनाधान्यापिजातविमलंक थमामलानंतनासंसारसिनितिमेषिकेनाक्षाकिंवेदैःस्मतिभिःपुराणपठनःशास्त्रेर्महाविता रैःखर्गयामकुरीनिवासफलदैःकक्रियाविधमुस्काकिंजवडःखमाररचना विध्वंसिकालान लंखात्मानन्दपदपवेशकलनशेषावणिक्नयः शिवसितंवीश्यशिरोरुहागांस्थानंजरायरि नवस्यतदेवयुंसामाआरोपिनास्थिकलशंपरिहत्ययालिचाण्डालकूपमिवरतरंतहल्या सवेशस्तस्यकलनंज्ञानंएकमुकात्यत्वाकतंज्ञानवस्यसंसारस्यहरवानिलेषांभारस्समदायस्तस्यर धनायाविध्वंसिकालालंप्रलयाग्निज्ञानविनाशेषाणिउर्वरितानिनानिवशिजांव-नानिउद्यमाने कलाकि वाशिरोरुहागांकेशानावणीसतंशुदंतदेवपुंसांजरयापराभवस्यस्थानंगनाशंपुरुषवाश्यतरुण्याइरसरं यान्तिाक मिक्वाण्डालकूपमिवास्थिनांकलशायस्मिनतपरिहत्यत्यत्कायथावरतरंयान्तिगच्छतिानथा। For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नवे पावनपदंशरीरंगरूजरोगरहितंखस्थंघयावरततिधतियावत झियाणांशाक्तिरपतिहतातायावत ४५ वायुयालयोनहितावषयममेवगुरुयेविरुषाज्ञानवताप्रात्मनःखस्यश्रेयसिकल्याणमोषयताकार्य अत्रान्तःयथानवनेरहेसंदीअग्निमादह्यमानेसतितस्मिनकालेकूपस्यखननंपनिउद्यम प्रयत्नाना ६अस्मिनकतिपयनिमेषायुविजनेअल्यायुमिर्मि :किंकर्तव्यसनविमानमानीकसन्तानपर यावत्वस्थमिदंशारीरमरूजयावजराइरतोयाक्वेन्द्रियशक्तिरसतिहतायावतक्षयोनायुया आत्मश्रेयसितावदेवविऽषाकार्यःषयनोमहानसंदानवनेतकूपखननंप्रत्युद्यमानीहश दरणातपस्यन्तःसन्त:किमविनिवसामसुरनदीगुणाधारादारानुतपस्विरामःसविनयावापि वाम शास्त्रीधानविविधकाव्यामतरसान्न विद्याकिंकर्मीकतिपयनिमेयायुषिजना म्याचमराधयस्तावतारण्यांवनान्तस्थलारायंतचसमानमरमसुखंकालेपुरम्या:कथाको पोपाहितवाध्यत्तितरलंरम्यंघियायामुखंसवरम्यमनित्यतान्युपगतेविलेन किंचित पुनः स्यन्तःतयश्चयीकुर्वन्तःसाहितपःयावरणीयंकिंसुरनदीगडू-गांअधिनिवसामातीरीनिवासंकुर्मःकिमत शुशो:उदारानदारान्युवती:विनयेनसहपरिचरामापरिषकुर्मशास्त्रोधापिवामअथवाकाव्या मतरसानमिवामातिएकंनिश्चयात्मकंनजानी॥७ ॥ ॥ ॥ 4 For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वयंस्यूलामहाश्च्छायेषांततःसुतरामत्यन्तंमहतिस्थलेपदेयक्ष्याप्तोदनंमनोयेलेएवंभूताःसन्तःशनि काशराजान:सेव्यास्ताहिंयमीक्षितिमराजानोड:खेनआराधितमशक्यातथाचरमप्रवासा यथावदलातचितंयेवांतअथवज राहे हरतिजीवितमपिसकलमत्याहरविंसनिहेसवेश्रा राराध्याध्यामातरगवलचिता:सिनियतःवयंवस्थूलेलासमहतिपदेवमनसाजरा देहंमृत्युहरतिदयितंजीवितमिदंसरवेनास्मिज्योजगतिवियोन्यत्रतयसः॥२॥रम्यह म्यतनकिंवसतयेश्राव्यंनगेयादिकंकिंवाषाणासमासमागमसखेनैवाधिकंत्रीतयोकिंतु नानपाडायक्षपवनव्यालोलदीपा-कुरच्छायाचञ्चलमाकलय्यसततंसन्तोवनान्तंगर ताः॥१३॥ स्मिनजगतिलोकवियःज्ञातातपसःअन्यत्परं श्रेयाकल्पारणं नास्तिशम्यहम्पीतलंगृहंबसनयेन किंपिय गानादिकंश्राव्यश्रीतयोग्यंगेयंकिंमधारोनसमाधियानामांसमागम:सुधीतयेनेवकिंकिंभ्रान्तवासीयतडू-गन तस्यपक्षयोःपवनतनव्यालोलाबदलादापाडू-फरच्छायावत्यचलमिदंसर्वमाकलव्यज्ञात्वासातमहान्तवन (1Eeltjes For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir म तानसंसारंसंसारमयी देशत्यत्रिभुवनविचिन्वतामस्माकोसताहायनशनोनयवाप्रोत्रमागिनी १६ पिन::योयंविषयवकरिणीसांगागूचयभिमानीयस्यायंक्षीधाम :करणमेवकरिाजस्यसंयम:नियमासावालानंगनवन्धनंतस्यलीलांविधतेदधातिsanमनो रथायदयेजाणवनवयौवनंयातंगहन्त प्रतिवेदेशुणानजानन्तितेगुणज्ञालविनाअड्गीकर्मसुगुणा आसमारंत्रिनवनमिदंचिवतांतातताहकनेवास्माकंनयनयवाश्रोत्रमागंगतीवायोयंघोषि पयकरिणागारगृहानिमानक्षीवस्यान्तःकरणाकरिणा संयमालामलीलामजाणीवमनो स्थापक्ष्येयातंचनद्यौवनहन्तागोमुगुमानध्यफलतायातागयजैविनाशकिंयसहसार भ्युपैतिवलवानकालाकतान्तोसमासयंमदनान्तका घ्रियुगुलमुकालिनान्यागनियामह रेवाजगतामधीश्वरेजनाईनेवाजगदन्तरालनिनवस्तषतिपतिरक्षिनापिनलिमरूणेन्द "श्वध्यतानिष्फलतायातायाशासनअन्तोयेसझतान्तःअक्षमीयवासायसवानवालादामह साअकस्मादम्युतिmaaएवंसतिकिंयुक्तंमदनांसकस्यशिवस्यनियमूलंसनियंतनध्यातंतेनर ध्यानेविनामोसायनयन्यागतिमी:19राथविरकस्येकानतिनियमगतामधीधरेमहेश्वरेजनाईने वाताजगरन्तरांमनिवावलसादस्यपतिपतिविषतिनीसितयापिनमतस्योनखरेवाड़करेनकितिपक्ष For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatisth.org Acharya Shri Kalassagersun Gyarmandie फरन्तीस्फारावालाजोखनाचवकलातयाधवलितेशुभेसलेयरिगड़-माया:लिनेनारेशानाध्यनिर्यास रजनीक्यं सुखेनामीनाःउपविशमनःशिवशिवशिवत्युवेर्धचोक्यनयेयोतएकदाकसिनकालेयास्या मागच्छामकथंत्रतावयंभवस्यमोगःफातयाउधिनाभीनाअन्तर्गतोवाण्यासदनंतेनन्याकुला:व्याकुलाः शोयेयांते॥७॥विनाणेसर्ववेदलेसर्वव्यसतिव्यंमंसरंतरतासकामाकदाकस्मिनकालेपुष्पेअर स्फरस्कारज्योत्स्नायवलिततलेकायिलिनेसुरवासानाशातध्यमिथुरजनी धुसरितः॥ भवानीगोष्पिता:शिवशिवशिवत्युववनसाकदायास्यामोन्तर्गतबहलवाष्पाकुल अवितामखेतरूणकरुणापूर्णरक्ष्यानरलसंसारविरसपरिणामावधिगतमकदा एयारण्येयरिगवारचन्द्रकिरणस्त्रियामानेष्यामोहरचरणचिन्तकारणा॥८॥ एयेहरचरण: चिएकंशरणयेयोगवंता:त्रियामा:निशानेष्यामःअनिमिष्यामकथंभूतावय मानरुणाहटाकरुणातयापरिपूर्ण हृदया- कतंसंसारांविरसम्वासोपरिणामपरिपाका सस्यअवधिमयीदांतांगतंविरसंघातमाकथंभूताधियामा परिणतशरचक किरण For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मन्क दाकस्मिन्कालेवाराणस्याममराटिनीभागीश्चातस्यारोवसितारेमहंवसन्कौपानवसाकौपानमात्रय ४७स्त्रःशिरसिज्जलिपटनमस्कारंनिस्थानाअयेतिकीमलानमन्त्रयोहगौरीनाथत्रिपुरहरशन्नोविन्यनस्यार नामनिर्देशकसंवोधनहखासीयसनीमवतिकोशमवेराक्रोशंकर्वनानिमिपमिवदिवसाचण्या अति कमिष्यामागा:ययोनिमानेकत्वाहेविनोविकुसुमानिफलानियतै वामयित्वापूयर्थयेखा कदावाराणस्याममरतटमारोवसिवमन्वसानाकोपीनंशिरसिनिदयानोन्नलिपुर ॥अयेगोरीनायत्रिपुरहरशम्मोत्रिनयनषसादेत्याकोजानिमियमिवनेष्यामिदि साAudनावागाङ्गैःपयोभिःधिकुसमफलैरचयित्वाविभोलाध्येयेध्यान निवेश्यक्षितिधरकुहरयावशय्यानियः॥आत्मारामाफलाशीगुरुवचनरत। स्वत्प्रसादास्मरारेडश्वमोक्ष्येकदाहंसमकरचरणोसिसेवासमत्यमा यध्यानमनसाधितनंनिवेश्यसंस्थाप्यतिनिधर:पर्वतस्यहरेविलेयावापावालस्यशय्यायोनियमानासीन मआत्मन्येवासमोयस्यसाफलानिअनातिनक्षयतिमःगुरुणायपश्चिमेरतावंत:सन हेस्परारेल प्रसादादहकदाडखमोक्ष्यत्सत्येकतंखासमकरचरणसमकरध्वजेसकामेसिसेवाया:समुत्यमुत्पत्रमा ४७ For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हो सर्पहारे मुक्का फलानां हारे वा । वलवतिरियोशत्रेवासु दिहित करे वा । मरोगेर ले लोप्टेभृत्व ण्डेवा। कुसुमशय्यायां पुष्प शय्यायां वाध्य दियाषाणे वा । तृणे वास्त्रेणे छापत्ये वाइत्यादिषु समादृष्टिर्यस्य सः समदृशः दिवसाः कदायान्तिगच्छत्तिक थंभूतस्य ममक चित्रकुत्रचितपुण्ये अरण्ये स्थिता शिवेतिनामानलिंपलयतः उचैराक्रोशेन वदत्तः ॥ पाणिहस्तंपाजय तापात्रं कुर्वनाम्। निसर्गेणासभावेनश्शुचिनानेन पाणिपात्रेणानै क्ष्यंक खातेन नै श्येयासं तुष्यताम/संतोयं प्राप्माना मायत्र यहोवा हारेबावलवतिरियो वासु हृदि वामणो वा लोसेवाकुसुमशयने वाह दिवा । त्रयो वा स्त्रेणे वामम समदृशोयान्तु दिवसाक्कचित्पुण्ये रण्ये शिवशिवशिवेतिमलपतः॥८२॥ पाणिपात्रयतां निसर्गशु चिना नैश्येण संतुष्यतांयत्रक्का पिनिषीदतीलघुत्रणं विधेमुः पश्यताम्। अत्यागेपितनो रखण्ड परमा नन्दावबोधस्टहां मर्त्यः कोपि शिवप्रसादालनांसंपत्स्यते योगिनाम|दशएका की निस्पृहः शान्तःपा पाचोदिगम्वरः कदाशम्मोनविष्यामि कर्मनिर्मूलनसमः॥८॥ मही शय्या शय्या विपुलमुपधानं भुजलता वितानंचाकाशंव्यजनमनुकूलो यम निलः। स्फुरद्दीपचन्दो विरतिवनितासंगमुदितः सुखेशान्तः शेते मुनि रनुपमैश्वर्य्यन्नपवत्या "कापिस्यले निषीदतां यास्यतां विलघुत्रवत्मुकः पश्यतां योगिनां मध्येको पिमनुष्या शिवस्यप्रसादेन सुलभांशरीरस्य अत्यागेा त्यक्ते पिपरमानन्दावबोधस्य ब्रह्मवोधस्य स्यहामाकांक्षांसंपत्स्यते आश्य। शिक्षामही शय्या सेव शय्या भुजलता से ववियु लं धमुपधामं उप व चाकाशंथ विनानं श्रयमनुकूलः मानिलःपवा For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नव्याननायवस्फुरतीयाविरति विरकि सेवनिवासस्थासंगमदिनहर्षितःएवंमोमनिमम्मुखेशोर छामिकरोतिकश्वअनुयोमेश्वर्यःनयावास्याश्रयअवधूतषuशतखण्डेजर्जरतरंकोपानंत:कंथापित शाकोपीनवतानिरपेक्ष्ययस्यापास्यंतदेवाशनामदेवनेश्चिन्त्यमासमानेमने निशखायाखान शाखेच्छयानिरंकुशंअवार्यमाणविहरणकाउनखातं मनःशांतीयोगमहोसवेपिस्थर्यवंयस्यैवैराग्येणार कोपीनंशतरवण्डजर्जरतरंकन्यापुनःस्नाशीश्चिन्त्यनिरपेक्ष्यनेक्ष्यमशनंमिश स्मानेस्वातंत्रेयाशिडकांविररणखान्तंपान्तसहाथेयोगमहोत्मयेषि चयदित्रैलोक्पसत्येनकिमानूपर्यटकोनिजनजलताकदकखंवितानेरी पश्चन्दसम्रतिवनितालबसंगप्रमोददिक्कान्ताभिःपक्षनवमरैवीयमानास मंतानिःशेनेनयश्ववित्यकसर्वस्यहोपि॥ ॥ ॥ ॥ ॥ सामयातस्यबेलोकराज्येनकिमाभूचीयरकाखकीयाजिलनासेवकनुकापमानाचा काशवितानचिन्दीदीप:वितिःविरक्तिसैववनितातस्याःसंगानप्रमोद आनन्दादिवशवकान्ता मानि:पवन:वायुवस्तरावचामरा:तावीज्यमानःसननिक्षःपश्वविप्रथयात्यत्तसर्वस्एहाइ सागमाशोपिशवशंकरोतिइत्यर्थ: लिप्यकसमानारामकुमाशश्रीमतरामासजायनमः॥ मर For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir हेसखे मित्र केधितविर लावधन्याशितलत्या:येवनान्तरात्रिनयन्तीकिनाशरदश्यन्वतमज्योत्स्नातयाधवल यागनंतस्याभोगापूर्णतानसुभगारण्यामाकिंतताःत्रुरिनामवन्यस्यव्यतिकरलेशीयेषान्तीपुन:चित्तस्थान मध्येविषयानांरूपादीनामाजाभिलाशातयाविगलिता:शूदया।पुनःसकतामांचयासमहावधिधनमतदेवएकर मरव्यंगारपारसयेमांनेापलयातनुर्यासाललमानामोग:परिषङगादिरूपनस्मिन्सनाकालायोवन सखेधन्या केधिचरितनववन्धव्यतिकरावनान्लेधितान्तविषमविषयागविगलितावारचन्हज्यो स्नायवलगगनानोगसुभगांनयन्लेयेरात्रिसुकतवयवितेकनारा अतिक्रान्तःकालपतनुलल मानोगसुनगोत्रमन्तःप्रान्तास्मामुविरमिहसंसारमयोश्दानीखःसिन्धोस्तरविसमाकन्दगि रस्सुतारैःफूलारैःशिवशिवशिवेतिनमानेम्लायिनिरखण्डिनेघवमुनिव्यर्थप्रयातायनिक्षी वन्धुजनेगतेपरिमनेनवानेोवनायुक्तं केवलमेतदेवमुधियांयजकन्यापयःपूतयावगिरीन विकन्दरदरीकुन्जेनिवासोस्तियताप्रपा अतिकानामसारमार्गेमुधिरंत्रमानवान्तासमाविलासा "सतारेरत्युःकारैःपयातायस्वासै सहशिवशनिसमाकन्दनमाकोशलस्यस्थितनमःविनतामामाने विद्यादिजमिनमानेम्लायिनिमलिनेसतिवसुनिधनेव्यर्थखण्डितेनष्टेमतिथिनिव्यर्थी श्ययानवतितथाषया नसतिारतंसर्वपुरूषार्थसाधनेनसतिसुधियामेतदेवकेवलंगकंयुक्तंभवति।किंतताजकन्यायागया:पयःपूतों नजिरी For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir म रद निवासोस्तीतियताचेदितिसंभानयायद्येवंतीवसाफल्यं नान्यथापाविधीयोगेन्बरःशस्यतेपश सोमवनिास्वायत्ततःसाधीनक्रियादानाssदानाम्यांविरक्तंन्यं यन्मार्गतिस्मितरतानिःखीयाममतामूल्यःनिए रहकतिथिहन्लान्याशमशातिदमइन्डियनियहाज्ञानंसखरूपज्ञानमेतेषुवकारसहायनसायम मुसाकिदिजातिस्थयाकिंशुकामथकिंतापसमयखाकिंवातलनिवेशपेशलमतिःसद्ज्ञानी कोपिअनिर्वचन निताशाजनमध्यसंगरहितःस्वायतचेटःसदादानादानविरकमार्गनिरतीयोगधरास्यतारख्या साविशारणमार्णवसनासंग्रामकन्यासरखोतिःसायोनिरकति शमदमज्ञानेकवहस्सहावs उनमन:किमयंधिजातियवानकोथकिंतापम:किंवातलनिवेशयेशलमतियाँगेघराकोपिकि श्स्युलन्नविकल्पमावमुखरैःसंहाव्यमानाजीने कुछापधिनेवतुश्मनसोयालिश्रियंयोगिन पाणिपापवित्रमणपरिगतसमक्षय्यमनविस्तीसंवस्त्रमाशादाकममलंतल्यमस्वल्पमुही येषांनिसंगतामाकरणपरिणतिःखात्ममंसोषिशास्तेधन्या:संत्यसदेन्यव्यतिकरनिकराकर्मभिर्मूलयन्ति योदमादिषAAR:किमनिारयुलनीयश्किल्पनावलेनमुखरैवीचालेमन यथिसंभाव्यमानामपिनकुशनायित मसोयोगिम:प्रियंयालियोगशोनोलतोसराङगीकरणामन्यतमजनखीकारस्मस्थपरिणतिःफलनिःसंगनानव "तियवालसजनोषिताशोनवतीत्यर्थः संन्यस्यकादेन्यव्यतिकरनिकरोदैन्यासमहोयेोवन्या:कमीनिर्मलय लिाकर्मसत्तमुत्साश्यन्तीत्यर्थःशेषस्पश्मल श For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हन्तहर्षे। हरिः सहपरिचयः संवासः फलैरन्योरत्तिरन्न रत्तिः। प्रतिनदिन दीन दीसत्सुयी सहवनं भवति॥य थासत्पुरी निवासिनां चोरादिमयराहित्येन सर्वभोगप्राप्तिः एवं हमक्तिस्एह्यतामपियनंन यशहित्येन सुख पदमा वस्पष्टम् शय्येति । यैः सेवयान्जलिः शिरसिनच६ः। त्त्यर्थ स्त्रीकृत सेवया हेतुनारर्जस्तमो युतानामये योम्येयमा ज्ञेति स्वीकारपूर्वकम् शिरसि हस्तमथा वितिविस्वतोर्थः । परमेश्वराः काडू· सलीयाभावात् अन्यस्परम्।छाया स्थितिः पुण्ये रण्ये सहपरिचयोहन्त हरिणैः फलैरन्धोवृत्तिः प्रतिनदिघतल्पानि रमरः । इतीयंसामग्री नय तिहरभक्ति सहयतां वनं वैसत्पुय्यीः सहज्ञामुपशान्तकमन साम्॥७३॥ शय्याशैलशिला गृहं गिरिगुहा वस्त्रे तरूणांखचः सारङ्गाः सुह दोननुतितिरुहांइतिः फलैः कोमलैः॥येयानिर्भरम म्बुयानमुचितं रत्ये चविद्याङ्गनामन्यते परमेश्वराः शिरसियेर्वोन सेवाञ्जलिः॥ २७४शानामनदीमनोरथजलात ष्णा तरङ्गाकुला रागग्राहवतीवितर्क विहगावैर्यडु मध्वं सिनी ॥ मोहावर्तसुस्त रातिगहना मोड गचिन्तातरीतस्याः पारगता विशुद्ध मनसोनन्दंतियोगेश्वराः॥रण्या 'शानामान दी वर्तते। तस्याः पारंपर सरणसी मानभतिकम्य गता आशा गन्ध रहितायो गेम्स: नन्दन्ति श्रानन्दप्राशुवन्ति अत्रयोगिनामङ्गल जनसा श्रा कारख्या तिरुशा। मनौश्याः मदिसः धनिक श्चागमिष्यनिनर्हिपरोपकारंतमुपदिश्य मयं कारथिव्यामीत्येवंभूताः। र अन्यः सः श्रागमिष्यति चेतमुपदिश्यमउनिर्वाहार्थ माजी वनं कारयिष्यामीत्येवंभूतागमः को हः शिष्यादिनावितकी: For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नवे कनविष्यतिदकर्थसंपादयामीत्येवंरूपाःविासपीर्यिमानादिसतदेवतमामोहःअसाध्यकर्मणिसति अतिगहनाअतिभाशाअयमव्यवहारज्ञःशिष्यःकथंनिवीहयिष्यतीलवंभूताधिताअत्रायमभिप्रायःयेत्या काशास्तएवयोगेश्वराःसल्या:अन्येक्षकनकायगुल्मaaleपायदेतनमाविहरणंगमनमानिशमकार एपमदैत्यमाआर्यसहसंवासाश्रुनंशास्वाश्रवणंमुपशमफलकमावहिवीहाविषयेमन्दस्यन्दंचलनंयस्यतनमन। यदेतखान्यविहरणमकार्पण्यमनिशंसहायैःसंवासःश्रुतमुपशमैकप्रफलममनोमान्दसन्दंवर हिरमिचिरस्यायिविमशनजानेकस्यैवायरिणनिरुदारस्पतपसाबामहादेयोदेवासरिदविधसे। वामरसारितगृहाएवागारंवसAAपिताएवरितसशकालोयंत्रमिदमदेव्यवमिदंकियका क्यामोवटनरुजटाएवदयितापगड्-गाताहिमगिरिशिलावधपद्मासनस्यब्रह्मभ्यानाध्यसन विधिनायोगविगतस्यादिनीव्यंममसुदिवसैर्यत्रतनिर्विशङ्काःसंघाप्यन्तेजरतहरिणा:। ड्रगकण्डावनादमयतामितियोषाएमापरिणतिःफलमकस्यतयसमिचिरस्थापिचिरमपिविम शन्ननमानाबामहादेवेतिमहादेवःश्रीशिव देवःपूज्यरूपावटतरुजावटसन्धजाजराएवयिताआश्रय रखेनषिया:शेयस्पष्टमारगड़गेनि:सदिवसैर्ममकिंगाव्यंगवितव्यमायत्रयेयामयिस्थावरसुध्छानिर्विशड-काः शङ्काशून्याने प्रसिदःजवहारणहरिणागकण्डूतिसुखसंघाय्यतापूर्वावश्यन्तविशेषणेस्पष्ट के For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Acharya Shri Kasagarsun Gyarmandir www.kobatirth.org Shri Mahavir Jan Aradhana Kendra पुनरप्पर्धधर्मादिषदत्वेनकाशास्तोनियस्यामुद्यानेषुवनेमुषतिकतनूतनफलसंभवाताविचित्रभोजमविधिसत्पद्यतेनवर तितयस्तीवातितीव्रमित्यवानष्टानानत्यासाधारणतयोपितेवमहिलानीवातिनाबमाकोपीनावरणतन्मात्रमप्यावरणम मितवस्त्रंमहत्सवस्त्रंशोनाषदत्वेनाएवनिताटनमपिमण्डनमाआसन्नंसमीयस्थमरणंचमड़-गलसमा अन्यत्राम गलमपित्रिमोक्षपदवेनपुवजन्मवमाड्-गलरूसमाहन्नेतिखेदेसंवोधनेवानांकाशीपरित्यत्पत्कावि पण्डि नरेन्यत्रक्षेत्रान्तरेकिंस्थायापिनुनेत्यल्पाअधमोक्षस्यमव्यसाधनमाहामकरंशिवंषपर्नुषामुमि उद्यानेविचित्रनोजमविधिस्तीवातितीव्रतपाकोपानावरसुवस्त्रममितभिताटनमाड नाआसन्नमरणंचमडू-गलसमयस्यांसमुत्पद्यतेतांकाशीपरित्यहन्तविबुधैरन्यत्र किंस्था यताएगापशान्तशास्त्रार्थविचारचापलंनिस्तनानारसकाव्यकोतुकम्पनिरस्तनिःशेषवि कल्पविस्तरंषयतमन्विच्छतिशङ्करंमनः॥॥ च्छतिकिंतमनःशान्तंशास्वामर्थविचाररूपंचायलंचाचल्यस्यायनशास्वार्थलोममित्यर्थः पुनःनिन मानाड-गारादयोरसायेमुकाव्येपुतेयुकोनुकमुत्माहोयस्यतत्तथानिरस्ताविसर्जित निःशेषाःसमस्ताःवि कल्यामनोरथास्तेबाविस्तरोविस्तारोयस्माताएताहोवमन:श्रीशकरप्राप्तियोम्यं नान्यत्रायमभिर पायात्यसकलसाधनसाध्यपुरुवस्सशिवमनोनियमनमेवमोक्षसाबन॥10॥ For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir न हानीयोगिनायरब्रह्मक्षिलयमाहाहेमेरिनिमाताहेहस्सपार्थिववाहथिव्यामातलमाएवमितरसंवोधनेधा पर पियथासंभवंहवन्तराणिविधादिसाधम्र्योपकारिणांपञ्चमहानतानमवतामयाएपअम्त्यषणामावलि वावियोगकालीनीनमस्कारसहताश्तःपरमात्यान्वित्याअहंमारपिचादिरूपाणांयुष्माकंसंगर यथायस्थदशायांधिवादिनिःसंवासनासीरवंदेहरूपेशायुष्मत्संगलस्यवसायातउत्सलोयासकर मातदिनितातमारुतमरवतेजःसुवन्धोजलनातोमनिवाबनवतामन्त्यमामाजर लियुमत्संगवशोपजातसुकतोकस्फुरनिर्मलज्ञानापाससमस्लमोहमहिमालायेपरव्र रणितिश्रीनहरिनपशतवैराग्यशतकम्॥ शतकवयंसमासमानभवता तोकान्याधिवतेनस्फुरननिर्मलज्ञानंतनपानोराहतासमस्लमोहमहिमायस्यसायथापूर्वधेसम्यका लेयामसीमापर्यंत मन्निवनार्थमागतानपिन्सूनमस्कारपूर्वकंसखगेहेनिवर्त्तवनंपविताएवमधुनायुष्मा नपिसत्यध्यपरनयणिखखरूपेलीयेप्रविष्टोनवामिाजवन्तस्तखेरवेरूपेलीयन्त्रित्याशेध्यमाफलितार्थस्नुपर जलप्राप्तिरेवदेहफलमस्तीतिवोध्यमाशाइतिश्रीनरीहरिकतशतकत्रयटीका वैशायशतकम् in For Private and Personal Use Only