________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हे चेतःखमिमांरमालक्ष्मी मा स्थायिनी मास्थया का स्थातुध्यासक्कदेक वारंमा चिन्तयमाधिन्तनं कुरु कथंभूता माभूपालानां राज्ञां कुटीकुरीरः शालातस्यां विहव्यापारः नृत्यं तत्र पण्या-गुनावेश्यासमायया यत्रयत्र राज्ञां कुटी उद्देश: तवेश्यानत्यं करोतिनथे वश्यमपि ॥ च्प्रतएवनस्या अस्माकमपेक्षानास्ति तर्हि किं कष्णयकच्छु किताः श्राच्छादिताः सन्तः वाराणसी रथ्यापड्· क्तिभवनद्वाराशिम विश्यपात्रेपतितांनिक्षांच्यपेक्षामहे श्रये।
चेतश्चिन्तयमार मांसल दिमामास्थायिनी मास्ययाभूपालभ्रुकुटीकुटीर विहर व्याया २पण्यांगना ॥ कन्या कच्छु कि ताः प्रविश्यभवनद्वारा शिवाराणसी रथ्या पडूक्तिया शिपात्र पतितां भिक्षामये सामहे ॥ ६० ॥ न्यये गीतं सरस कवयः पार्श्वये दाक्षिणात्या पश्चाल्लीला क्लयरणितं चामरग्राहिणी नाम्॥ यद्यस्येवं कुरु नवरसाखादने लम्प स्नो वेचेतः प्रविश सहसा निर्विकल्पे समाधौ ॥६॥ "क्षां कुर्महे ॥६॥ प्रग्रे पुरःगीतंगायनं । सरसक वय सरसो यमाभिर्युक्तं कवित्वं कुवीराः उभयपार्श्वी मोदाक्षिणात्याःसुंदराः स्त्रियः रहेचामरयार हिणीनां श्रङ्गनानांलीलया वलयानी रणितंशष्टितं हे चेतः यदिघभवरसस्यच्चाखाट्नेल म्पदस्वंत्र स्तित र्हिएवमुक्तप्रकारे कुरुायदिश्वमस्ततर्हितथे वारक्त अपेक्षा नास्ति तर्हि निर्विकल्पे समाधौ चित्तैकाय्ये एएससाझीघ्रं विशषविज्ञास्व ॥ ६२॥
11
11
For Private and Personal Use Only